Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 5, 7, 5.0 agnihotrāddarśapūrṇamāsau //
GB, 1, 5, 7, 6.0 darśapūrṇamāsābhyām āgrayaṇam //
GB, 1, 5, 8, 5.0 sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat //
Jaiminīyabrāhmaṇa
JB, 1, 4, 1.0 taṃ trirātraṃ taṃ dvirātraṃ tam aptoryāmaṃ tam atirātraṃ taṃ vājapeyaṃ taṃ ṣoḍaśinaṃ tam ukthyaṃ tam agniṣṭomaṃ tam iṣṭipaśubandhāṃs taṃ cāturmāsyāni taṃ darśapūrṇamāsau tam ete agnihotrāhutī abhisamabharan //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 3.0 tena hāsya darśapūrṇamāsāvanvārabdhau bhavataḥ //
KauṣB, 3, 9, 20.0 etaddakṣiṇau vai darśapūrṇamāsau //
KauṣB, 3, 12, 19.0 tena hāsya darśapūrṇamāsau saṃtatau bhavataḥ //
KauṣB, 4, 1, 7.0 atra saṃsthitadarśapūrṇamāsau yajamāno yady aparapakṣe bhaṅgaṃ nīyāt //
KauṣB, 6, 9, 27.0 darśapūrṇamāsābhyām indram asṛjata //
KauṣB, 6, 10, 4.0 darśapūrṇamāsau parvāṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
MS, 1, 4, 9, 13.0 tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ //
MS, 1, 4, 14, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsā ālapsyamānaḥ //
MS, 1, 4, 14, 3.0 devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate //
MS, 1, 4, 14, 21.0 iti darśapūrṇamāsā eva tad dvādaśa //
MS, 1, 4, 15, 9.0 ubhau saha darśapūrṇamāsā ālabhyā //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 6, 67.0 yo darśapūrṇamāsau yajate sa devayājī //
MS, 1, 8, 7, 38.0 yathā vai patho vartanī evaṃ darśapūrṇamāsau //
MS, 1, 9, 5, 24.0 darśapūrṇamāsau caturhotā //
MS, 1, 9, 5, 29.0 cakṣuṣe kaṃ darśapūrṇamāsā ijyete //
MS, 1, 9, 5, 51.0 caturhotrā darśapūrṇamāsā abhimṛśet //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 12.0 tad anyatra sāyanābhyāṃ darśapūrṇamāsābhyām //
ŚāṅkhŚS, 2, 4, 1.0 pūrvā darśapūrṇamāsābhyām anvārambhaṇīyeṣṭiḥ //