Occurrences

Cakra (?) on Suśr
Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 8.2 nādriyeta śiṣṭasmṛtivirodhadarśanāt //
BaudhDhS, 1, 3, 47.1 śiśāv āṅgirase darśanāt //
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 25.1 amedhyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam //
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
Chāndogyopaniṣad
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
Gautamadharmasūtra
GautDhS, 1, 2, 11.1 tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ //
GautDhS, 1, 2, 14.1 gurudarśane kaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni //
GautDhS, 1, 2, 27.1 adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśane cottiṣṭhet //
GautDhS, 1, 9, 55.1 darśanāya tu kāmam //
GautDhS, 2, 7, 10.1 abhradarśane cāpartau //
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
GautDhS, 3, 3, 22.1 lohitadarśane yāvatas tatpraskandya pāṃsūnsaṃgṛhṇīyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 5.0 sā khalv āsta evānakṣatradarśanāt //
Gopathabrāhmaṇa
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 2, 8, 13.0 ulavṛkarkṣutarakṣuḥ śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukṛṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddhir bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 23, 18.0 atha brahmaudane ca liṅgadarśanāt //
Kauśikasūtra
KauśS, 9, 5, 11.1 agnīṣomābhyāṃ darśana indrāgnibhyām adarśane /
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 8.0 darśanāc ca //
KātyŚS, 1, 1, 19.0 darśanāc ca //
KātyŚS, 1, 2, 9.0 darśanāc ca //
KātyŚS, 1, 2, 15.0 darśanāc ca //
KātyŚS, 1, 3, 30.0 darśanāc ca //
KātyŚS, 1, 4, 5.0 darśanāc ca //
KātyŚS, 1, 4, 6.0 anyārthaṃ darśanaṃ na punargrahaṇāt //
KātyŚS, 1, 4, 11.0 ājye cādarśanāt //
KātyŚS, 1, 6, 22.0 nādarśanāt //
KātyŚS, 1, 7, 13.0 svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛt kāladravyaikārthatvāt //
KātyŚS, 1, 8, 4.0 darśanāc ca //
KātyŚS, 1, 8, 10.0 darśanāc ca //
KātyŚS, 1, 8, 14.0 syād vā darśanāt //
KātyŚS, 5, 1, 12.0 saumāpauṣṇadarśanāc ca //
KātyŚS, 5, 11, 9.0 prakṛtidarśanāc ca //
KātyŚS, 6, 7, 3.0 upagādarśanāc ca //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 6, 10, 16.0 prasaṅgād darśanam //
KātyŚS, 6, 10, 18.0 juhūdarśanāc ca //
KātyŚS, 20, 3, 21.0 mṛtādarśanayoḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 1.0 tṛtīye 'rdhamāse darśanam ādityasya //
KāṭhGS, 38, 1.0 evaṃ candradarśanam //
Pāraskaragṛhyasūtra
PārGS, 2, 8, 3.0 strīśūdraśavakṛṣṇaśakuniśunāṃ cādarśanam asaṃbhāṣā ca taiḥ //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
PārGS, 2, 11, 5.0 dhāvato 'bhiśastapatitadarśanāścaryābhyudayeṣu ca tatkālam //
PārGS, 3, 10, 35.0 pretasparśino grāmaṃ na praviśeyur ā nakṣatradarśanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 12.1 amedhyadarśane ye te panthā adho diva iti /
SVidhB, 3, 4, 1.1 athāto 'dṛṣṭadarśanam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 3, 4, 8.0 dhruvadarśanāntamityeke //
VaikhGS, 3, 5, 5.0 ā jyotiṣāṃ darśanād vācaṃyamāv anyatarānupetāv āsātām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 31, 18.1 udyantam astaṃ yantaṃ cādityaṃ darśane varjayet //
ĀpDhS, 2, 2, 8.0 yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam //
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
ĀpDhS, 2, 17, 20.0 śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate //
ĀpDhS, 2, 17, 25.0 anyatra rāhudarśanāt //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
ĀśvGS, 3, 7, 6.0 prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 1, 17, 2.0 vāgyatāv āsīyātām ā dhruvadarśanāt //
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 2, 9, 3.0 evaṃ prātaḥ prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ŚāṅkhGS, 5, 5, 3.0 duḥsvapnadarśane cāriṣṭadarśane ca //
ŚāṅkhGS, 5, 5, 3.0 duḥsvapnadarśane cāriṣṭadarśane ca //
ŚāṅkhGS, 6, 1, 3.0 āmapiśitaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanyapahastakadarśanāny anadhyāyakāni //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 3, 7.0 iti pratyakṣadarśanāni //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 116, 23.2 paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya //
Arthaśāstra
ArthaŚ, 1, 10, 17.2 śaucahetor amātyānām etat kauṭilyadarśanam //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 5.1 trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchābhāvād anyatropakaraṇadarśanāt //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 7.1 paśyati bhagavān ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti /
AvŚat, 3, 9.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 7.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 6.3 sahadarśanāc ca ārāmikeṇa tat padmaṃ bhagavati kṣiptam /
AvŚat, 7, 8.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 8, 5.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 9, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 10, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 15, 1.5 taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 16, 2.1 atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 20, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 21, 2.22 sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 22, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
AvŚat, 23, 4.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 10, 7.2 cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.2 sa gacchenmahāsamudraṃ darśanāya /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 11, 3.4 punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārā hastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 28.0 antardhau yena adarśanam icchati //
Aṣṭādhyāyī, 5, 4, 76.0 akṣṇo 'darśanāt //
Buddhacarita
BCar, 1, 24.1 dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre /
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
BCar, 7, 12.1 tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne /
BCar, 9, 27.2 ārtāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena //
BCar, 9, 29.2 tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam //
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 11, 58.2 anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ //
BCar, 12, 4.2 bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva //
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
BCar, 12, 84.2 ātmagrāhācca tasyāpi jagṛhe na sa darśanam //
Carakasaṃhitā
Ca, Sū., 5, 89.1 susparśopacitāṅgaśca balavān priyadarśanaḥ /
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 9, 18.1 tasmācchāstre 'rthavijñāne pravṛttau karmadarśane /
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Sū., 11, 21.2 vahnirnigūḍho dhūmena maithunaṃ garbhadarśanāt //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 16, 15.1 tandrā klaibyamabuddhitvam aśastasvapnadarśanam /
Ca, Sū., 17, 29.2 krimirogāturaṃ vidyāt krimīṇāṃ darśanena ca //
Ca, Sū., 17, 110.2 brūyādupacareccāśu prāgupadravadarśanāt //
Ca, Sū., 18, 50.1 darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca, Sū., 21, 29.2 cintāvyavāyavyāyāmavirāmaḥ priyadarśanam //
Ca, Sū., 24, 15.2 tandrānidrātiyogaśca tamasaścātidarśanam //
Ca, Sū., 24, 51.2 paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 64.2 darśanaśrotramedhāgnivayovarṇasvarāyuṣām //
Ca, Sū., 28, 17.1 ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā /
Ca, Sū., 28, 17.2 aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam //
Ca, Nid., 1, 29.0 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 1, 122.2 darśanāccātisūkṣmāṇāṃ sarvaśaścāpyadarśanāt //
Ca, Śār., 1, 123.1 dviṣṭabhairavabībhatsadūrātiśliṣṭadarśanāt /
Ca, Śār., 1, 145.2 naiṣkramyam anahaṃkāraḥ saṃyoge bhayadarśanam //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 7, 7.2 pañca buddhīndriyāṇi tadyathā sparśanaṃ rasanaṃ ghrāṇaṃ darśanaṃ śrotramiti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 4, 4.1 anumānāt parīkṣeta darśanādīni tattvataḥ /
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Ca, Indr., 5, 38.2 kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam //
Ca, Indr., 7, 11.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
Ca, Indr., 9, 3.1 yasya śyāve paridhvaste harite cāpi darśane /
Ca, Indr., 12, 20.2 tatpūrvadarśane dūtā vyāharanti mumūrṣatām //
Ca, Indr., 12, 27.2 vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā //
Ca, Indr., 12, 30.1 śayanāsanayānānām uttānānāṃ ca darśanam /
Ca, Indr., 12, 69.2 madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam //
Ca, Indr., 12, 77.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
Ca, Indr., 12, 85.1 darśanaṃ śuklavastrāṇāṃ hradasya vimalasya ca /
Ca, Indr., 12, 86.1 svapne sumanasāṃ caiva śuklānāṃ darśanaṃ śubham /
Ca, Cik., 3, 81.1 hikkā śvāsastathā kāsastamasaścātidarśanam /
Ca, Cik., 3, 104.1 sāsrāve kaluṣe rakte nirbhugne cāpi darśane /
Ca, Cik., 3, 107.1 svedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ /
Ca, Cik., 3, 108.1 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam /
Ca, Cik., 3, 315.1 jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca /
Ca, Cik., 2, 4, 44.1 kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt /
Garbhopaniṣat
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.2 darśanāgnī rūpāṇāṃ darśanaṃ karoti /
GarbhOp, 1, 12.2 darśanāgnī rūpāṇāṃ darśanaṃ karoti /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.10 buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 57.2 abhiniṣkrāntāśca trāyatriṃśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.14 kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 93.2 kalaviṅko yathā pakṣī darśanena svareṇa vā //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
Mahābhārata
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 100.2 taccāvahasanaṃ prāpya sabhārohaṇadarśane //
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 2, 51.1 parva sānatsujātaṃ ca guhyam adhyātmadarśanam /
MBh, 1, 2, 67.1 parva cāśramavāsākhyaṃ putradarśanam eva ca /
MBh, 1, 2, 67.4 mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā //
MBh, 1, 2, 71.10 mayasya darśanaṃ caiva ādiparvaṇi kathyate //
MBh, 1, 2, 84.1 pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam /
MBh, 1, 2, 84.4 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ /
MBh, 1, 2, 89.1 vidurasya ca saṃprāptir darśanaṃ keśavasya ca /
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 2, 98.1 lokapālasabhākhyānaṃ nāradād devadarśanāt /
MBh, 1, 2, 107.2 darśanaṃ lokapālānāṃ svargārohaṇam eva ca /
MBh, 1, 2, 108.1 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ /
MBh, 1, 2, 150.3 parivādaśca pāṇḍūnāṃ śvodarśanavilambanam /
MBh, 1, 2, 156.2 mohajaṃ nāśayāmāsa hetubhir mokṣadarśanaiḥ /
MBh, 1, 2, 191.6 saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ /
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 23, 5.3 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam /
MBh, 1, 26, 9.2 lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam //
MBh, 1, 56, 32.15 iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam /
MBh, 1, 56, 32.19 tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam /
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 77, 9.2 apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ /
MBh, 1, 78, 9.11 dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 93, 1.3 śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane /
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 94, 12.1 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ /
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 96, 53.15 ambām anyasya kīrtyantīm abravīccārudarśanām /
MBh, 1, 96, 53.119 tatra gandharvarājānaṃ tumburuṃ priyadarśanam /
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 110, 34.1 vānaprasthajanasyāpi darśanaṃ kulavāsinām /
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 111, 27.1 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane /
MBh, 1, 112, 27.2 bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā //
MBh, 1, 113, 28.2 yathāham anavadyāṅgi putradarśanalālasaḥ //
MBh, 1, 114, 25.2 durādharṣaṃ kriyāvantam atīvādbhutadarśanam //
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 121, 4.2 tadguhyadarśanād asyā rāgo 'jāyata cetasi /
MBh, 1, 123, 23.1 na cainam abhyajānaṃste tadā vikṛtadarśanam /
MBh, 1, 124, 10.4 manasyamañcān vipulān akarod darśanepsayā //
MBh, 1, 124, 15.2 darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām /
MBh, 1, 124, 15.3 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha //
MBh, 1, 125, 25.2 gadāyāṃ śastrakuśalo darśanāni vyadarśayat /
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 139, 2.7 virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ /
MBh, 1, 139, 17.8 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām /
MBh, 1, 140, 3.1 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam /
MBh, 1, 143, 1.6 ahaṃ te darśanād eva manmathasya vaśaṃ gatā /
MBh, 1, 145, 4.4 babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ /
MBh, 1, 151, 13.4 bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam /
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
MBh, 1, 151, 18.14 bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam /
MBh, 1, 156, 6.2 apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati //
MBh, 1, 161, 12.3 tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam /
MBh, 1, 161, 12.11 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ /
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 165, 31.3 ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā //
MBh, 1, 167, 21.1 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt /
MBh, 1, 169, 16.2 kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt //
MBh, 1, 176, 26.2 kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan //
MBh, 1, 192, 7.114 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ /
MBh, 1, 195, 16.2 saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam //
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 202, 24.2 asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā //
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 204, 8.4 kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho /
MBh, 1, 207, 15.1 tasya citrāṅgadā nāma duhitā cārudarśanā /
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 212, 1.308 sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā /
MBh, 1, 217, 7.1 vikṛtair darśanair anye samutpetuḥ sahasraśaḥ /
MBh, 1, 224, 19.1 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ /
MBh, 2, 2, 2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ /
MBh, 2, 2, 22.1 atṛptamanasām eva teṣāṃ keśavadarśane /
MBh, 2, 2, 22.2 kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ //
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 10, 22.1 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ /
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 2, 16, 25.2 putradarśananairāśyād bāṣpagadgadayā girā //
MBh, 2, 31, 22.2 haṃsāṃśuvarṇasadṛśān āyojanasudarśanān //
MBh, 2, 34, 3.2 ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ //
MBh, 2, 34, 21.1 klībe dārakriyā yādṛg andhe vā rūpadarśanam /
MBh, 2, 52, 30.2 tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān //
MBh, 2, 61, 76.1 samakṣadarśanāt sākṣyaṃ śravaṇācceti dhāraṇāt /
MBh, 2, 72, 11.2 kālasya balam etāvad viparītārthadarśanam //
MBh, 3, 1, 27.1 asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt /
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 12, 19.1 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām /
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 13, 48.2 ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 21, 29.1 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ /
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 38, 44.2 darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi //
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 42, 8.1 vidyotayann ivākāśam adbhutopamadarśanaḥ /
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 61, 6.2 nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ /
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 61, 39.1 bhagavann acalaśreṣṭha divyadarśana viśruta /
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 61, 79.2 damayantīti vikhyātāṃ bhartṛdarśanalālasām //
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 105.1 kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān /
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 62, 1.3 agacchat tena vai sārdhaṃ bhartṛdarśanalālasā //
MBh, 3, 65, 1.3 dvijān prasthāpayāmāsa naladarśanakāṅkṣayā //
MBh, 3, 65, 17.2 dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā //
MBh, 3, 65, 24.2 samāśvāsayituṃ bhāryāṃ patidarśanalālasām //
MBh, 3, 66, 12.3 sute daśārṇādhipateḥ sudāmnaś cārudarśane //
MBh, 3, 67, 5.2 prayatantu tava preṣyāḥ puṇyaślokasya darśane //
MBh, 3, 67, 6.2 prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane //
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 81, 49.1 punāti darśanād eva daṇḍenaikaṃ narādhipa /
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 3, 85, 18.2 dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam //
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 90, 17.1 tad yadā manyase brahman gamanaṃ tīrthadarśane /
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 105, 10.1 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam /
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 111, 3.2 cakre nāvyāśramaṃ ramyam adbhutopamadarśanam //
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 113, 1.2 rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena /
MBh, 3, 113, 9.1 saṃsthāpya tām āśramadarśane tu saṃtāritāṃ nāvam atīva śubhrām /
MBh, 3, 124, 21.3 prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ //
MBh, 3, 125, 12.2 saindhavāraṇyam āsādya kulyānāṃ kuru darśanam /
MBh, 3, 137, 11.1 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam /
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 138, 12.1 pratiṣiddho mayā tāta raibhyāvasathadarśanāt /
MBh, 3, 142, 4.1 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam /
MBh, 3, 142, 6.2 carāmi saha yuṣmābhis tasya darśanakāṅkṣayā //
MBh, 3, 148, 2.2 anugraho me sumahāṃs tṛptiśca tava darśanāt //
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 3, 155, 89.2 nātṛpyan parvatendrasya darśanena paraṃtapāḥ //
MBh, 3, 156, 18.1 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ /
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 157, 33.1 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam /
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 160, 9.1 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam /
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 169, 4.1 vyapayāteṣu daityeṣu prādurbhūte ca darśane /
MBh, 3, 170, 3.2 sarvaratnamayaṃ divyam adbhutopamadarśanam /
MBh, 3, 170, 5.1 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam /
MBh, 3, 172, 6.2 astrāṇi tāni divyāni darśanāyopacakrame //
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 176, 40.2 aniṣṭadarśanān ghorān utpātān paricintayan //
MBh, 3, 176, 42.1 ekapakṣākṣicaraṇā vartikā ghoradarśanā /
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 181, 22.2 iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu //
MBh, 3, 183, 14.3 stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt //
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 186, 65.2 uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ //
MBh, 3, 192, 10.1 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān /
MBh, 3, 194, 15.3 sahasrasūryapratimam adbhutopamadarśanam //
MBh, 3, 217, 1.2 skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān /
MBh, 3, 218, 36.2 babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ //
MBh, 3, 219, 28.3 garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā //
MBh, 3, 219, 55.1 vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt /
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 3, 221, 28.3 darśanān mama bhaktyā ca śreyaḥ param avāpsyasi //
MBh, 3, 221, 41.1 jayatainān sudurvṛttān dānavān ghoradarśanān /
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 228, 20.2 smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam //
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 235, 15.1 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ /
MBh, 3, 246, 9.2 śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt //
MBh, 3, 251, 4.1 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam /
MBh, 3, 262, 20.1 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan /
MBh, 3, 263, 25.1 apaśyetāṃ muhūrtācca kabandhaṃ ghoradarśanam /
MBh, 3, 263, 36.1 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ /
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 266, 23.2 vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā //
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 266, 60.2 tvaddarśanam abhiprepsur iha prāpto vihāyasā //
MBh, 3, 267, 4.2 golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ //
MBh, 3, 268, 34.2 kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ //
MBh, 3, 270, 6.1 tasya meghopamaṃ sainyam āpatad bhīmadarśanam /
MBh, 3, 273, 10.2 antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa //
MBh, 3, 273, 24.1 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
MBh, 3, 275, 63.2 vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ //
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha vā priyadarśanaḥ //
MBh, 3, 278, 18.1 yayātir iva codāraḥ somavat priyadarśanaḥ /
MBh, 3, 281, 17.2 nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam //
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 3, 282, 23.1 samāgamena putrasya sāvitryā darśanena ca /
MBh, 3, 287, 27.1 pṛthe rājakule janma rūpaṃ cādbhutadarśanam /
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 20, 17.1 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ /
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 27, 17.1 vāyuśca sukhasaṃsparśo niṣpratīpaṃ ca darśanam /
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 53, 2.2 snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ /
MBh, 4, 56, 2.2 kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ /
MBh, 4, 63, 51.2 praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ //
MBh, 4, 66, 24.1 nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 7, 14.1 tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt /
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 12, 1.3 abruvan devarājānaṃ nahuṣaṃ ghoradarśanam //
MBh, 5, 12, 31.2 abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 3.2 devarājam athovāca nahuṣaṃ ghoradarśanam //
MBh, 5, 14, 3.3 darśanaṃ caiva samprāptā tava satyena toṣitā //
MBh, 5, 15, 13.2 sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt /
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 33, 5.3 ahaṃ hi vidurasyāsya nākālyo jātu darśane //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 34, 38.2 abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ //
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 43.2 bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam //
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 70, 71.2 dantadarśanam ārāvastato yuddhaṃ pravartate //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 88, 22.2 priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ //
MBh, 5, 96, 24.2 tamasā mūrchitaṃ yāti yena nārchati darśanam //
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 114, 3.1 bahudevāsurālokā bahugandharvadarśanā /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 5, 160, 19.1 darśanasya ca vakrasya kṛtsnasyāpanayasya ca /
MBh, 5, 165, 23.2 na cānyaṃ puruṣaṃ kaṃcinmanyate moghadarśanaḥ //
MBh, 5, 166, 39.2 sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt //
MBh, 5, 175, 13.2 draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā //
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 5, 192, 4.1 tvayā ca prāg abhihitaṃ devavākyārthadarśanāt /
MBh, 5, 193, 52.2 gamanaṃ tava ceto hi paulastyasya ca darśanam //
MBh, 6, 7, 34.2 striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ //
MBh, 6, 8, 15.2 striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ //
MBh, 6, 9, 3.1 śuklābhijanasampannāḥ sarve supriyadarśanāḥ /
MBh, 6, 9, 6.1 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ /
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 6, 12, 2.1 samudrasya pramāṇaṃ ca samyag acchidradarśana /
MBh, 6, BhaGī 6, 29.2 īkṣate yogayuktātmā sarvatra samadarśanaḥ //
MBh, 6, BhaGī 11, 10.1 anekavaktranayanamanekādbhutadarśanam /
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 56, 16.1 āvartamānānyabhivartamānair bāṇaiḥ kṣatānyadbhutadarśanāni /
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 64, 8.2 ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ //
MBh, 6, 86, 44.2 abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam //
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 87, 8.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 24.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 36.1 tam āpatantaṃ samprekṣya rākṣasaṃ ghoradarśanam /
MBh, 6, 90, 37.1 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 111, 16.1 tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ /
MBh, 6, 115, 31.2 tuṣyāmi darśanāccāhaṃ yuṣmākam amaropamāḥ //
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 37, 19.1 hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ /
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 55, 10.1 atṛptadarśanā putra darśanasya tavānagha /
MBh, 7, 55, 10.1 atṛptadarśanā putra darśanasya tavānagha /
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 57, 22.2 prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān //
MBh, 7, 57, 78.2 varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca /
MBh, 7, 59, 18.2 apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ //
MBh, 7, 64, 5.1 mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 91, 46.1 tat pātitaśirobāhukabandhaṃ bhīmadarśanam /
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 137, 26.1 tam āpatantaṃ vegena parighaṃ ghoradarśanam /
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 7, 149, 32.1 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam /
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 7, 153, 5.1 alāyudhasya yodhāṃstu rākṣasān bhīmadarśanān /
MBh, 8, 1, 15.2 karṇe senāpatau rājann abhūd adbhutadarśanam //
MBh, 8, 6, 41.2 kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane //
MBh, 8, 8, 15.2 vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ //
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 35, 45.1 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam /
MBh, 8, 40, 78.1 vartamāne tathā raudre saṃgrāme 'dbhutadarśane /
MBh, 8, 40, 106.2 prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam /
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 43, 55.2 bhāratī bharataśreṣṭha senā kṛpaṇadarśanā //
MBh, 8, 44, 10.2 babhūva puruṣavyāghra sainyam adbhutadarśanam //
MBh, 8, 46, 3.3 priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau //
MBh, 8, 50, 60.2 atimānī ca śūraś ca pravīraḥ priyadarśanaḥ //
MBh, 8, 55, 23.2 babhūva paramaprītaḥ pārthadarśanalālasaḥ //
MBh, 8, 63, 14.2 tūṇīravarasampannau dvāv api sma sudarśanau //
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 21, 42.3 upāśāmyat tatastīvraṃ tad rajo ghoradarśanam //
MBh, 9, 23, 39.2 ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ //
MBh, 9, 28, 2.2 bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ //
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 43, 17.2 vavṛdhe 'tīva rājendra candravat priyadarśanaḥ //
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 9, 50, 20.1 mama priyakarī cāpi satataṃ priyadarśane /
MBh, 9, 55, 23.2 samāptaṃ bharataśreṣṭha mātāpitrośca darśanam //
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 10, 1, 33.2 vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam //
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 10, 7, 49.1 janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt /
MBh, 10, 8, 69.1 tad anusmṛtya te vīrā darśanaṃ paurvakālikam /
MBh, 10, 8, 112.2 tamasā rajanī ghorā babhau dāruṇadarśanā //
MBh, 10, 8, 113.2 bahunā ca gajāśvena bhūr abhūd bhīmadarśanā //
MBh, 10, 9, 4.1 vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 11, 17.2 pratyuvāca sa dharmātmā draupadīṃ cārudarśanām //
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 10, 11, 23.3 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ //
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 11, 25, 33.1 tayor na darśanaṃ tāta mithyā bhavitum arhati /
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 31, 8.1 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam /
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 31, 39.2 taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam //
MBh, 12, 36, 17.2 pāṇāvādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ //
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 47, 65.2 traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ //
MBh, 12, 49, 16.2 dhārayāmāsa dīptena vapuṣā ghoradarśanam //
MBh, 12, 58, 11.1 upajāpaśca bhṛtyānām ātmanaḥ paradarśanāt /
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 86, 9.1 matismṛtisamāyuktaṃ vinītaṃ samadarśanam /
MBh, 12, 88, 16.2 īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ //
MBh, 12, 101, 43.2 skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ //
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 117, 6.2 dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ //
MBh, 12, 118, 13.1 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam /
MBh, 12, 118, 19.1 dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 126, 48.1 saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam /
MBh, 12, 127, 10.2 tena lokān upāśnāti puruṣo 'dbhutadarśanān //
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 136, 35.1 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ /
MBh, 12, 136, 110.1 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ /
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 136, 177.2 uktavān arthatattvena mayā saṃbhinnadarśanaḥ //
MBh, 12, 139, 42.2 paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ //
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 150, 27.2 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ /
MBh, 12, 154, 2.1 bahudhādarśane loke śreyo yad iha manyase /
MBh, 12, 157, 8.2 avadyadarśanād vyeti tattvajñānācca dhīmatām //
MBh, 12, 158, 1.2 ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā /
MBh, 12, 160, 12.1 tamaḥsaṃvṛtam asparśam atigambhīradarśanam /
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 173, 28.2 saṃsparśād darśanād vāpi śravaṇād vāpi jāyate //
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 177, 15.1 pādaiḥ salilapānaṃ ca vyādhīnām api darśanam /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 193, 23.1 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam /
MBh, 12, 199, 21.1 viṣayeṣu ca saṃsargācchāśvatasya ca darśanāt /
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 207, 8.2 śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam //
MBh, 12, 207, 12.2 kadācid darśanād āsāṃ durbalān āviśed rajaḥ //
MBh, 12, 211, 12.2 kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ //
MBh, 12, 212, 14.2 asamyag darśanair duḥkham anantaṃ nopaśāmyati //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 224, 7.2 anvicchannaiṣṭhikaṃ karma dharmanaipuṇadarśanāt //
MBh, 12, 228, 4.1 cakṣur ācāravit prājño manasā darśanena ca /
MBh, 12, 228, 9.2 darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ //
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 231, 9.2 darśanānīndriyoktāni dvārāṇyāhārasiddhaye //
MBh, 12, 232, 21.1 pramoho bhrama āvarto ghrāṇaśravaṇadarśane /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 256, 15.2 vayaṃ jijñāsamānāstvā samprāptā dharmadarśanāt //
MBh, 12, 261, 10.1 aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ /
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 266, 8.2 lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃstattvadarśanāt //
MBh, 12, 267, 13.1 darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā /
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 271, 28.2 te pṛthagdarśanāstasya saṃvidanti tathaikatām /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 272, 3.2 bhūyastu me samutpannā buddhir avyaktadarśanāt //
MBh, 12, 277, 40.1 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā /
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 284, 12.1 nirvedād ātmasaṃbodhaḥ saṃbodhācchāstradarśanam /
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 284, 32.2 rasane darśane ghrāṇe śravaṇe ca viśāṃ pate //
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 289, 9.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ //
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
MBh, 12, 289, 39.2 darśane sparśane cāpi ghrāṇe cāmitavikrama //
MBh, 12, 290, 100.2 samyag yuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ //
MBh, 12, 293, 48.2 ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpyadarśanam //
MBh, 12, 294, 4.1 tad etacchrotum icchāmi nānātvaikatvadarśanam /
MBh, 12, 294, 26.1 yogadarśanam etāvad uktaṃ te tattvato mayā /
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 294, 44.1 samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ /
MBh, 12, 294, 47.1 paśyerann ekamatayo na samyak teṣu darśanam /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 303, 20.1 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam /
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 12, 305, 16.2 mūrdhataścotpated dhūmaḥ sadyomṛtyunidarśanam //
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 308, 101.2 rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ /
MBh, 12, 309, 44.2 vicālayanti darśanād ghaṭasva putra yat param //
MBh, 12, 309, 67.2 svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat //
MBh, 12, 309, 69.2 tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam //
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 323, 15.2 kimartham iha na prāpto darśanaṃ sa harir vibhuḥ //
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 11.2 imaṃ deśam anuprāptā mama darśanalālasāḥ //
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 330, 27.1 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ /
MBh, 12, 331, 14.1 devaprasādānugataṃ vyaktaṃ tat tasya darśanam /
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 12, 347, 13.2 sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati //
MBh, 12, 347, 14.1 gomatyāstveṣa puline tvaddarśanasamutsukaḥ /
MBh, 12, 347, 16.2 dātum arhasi vā tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 347, 16.2 dātum arhasi vā tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 12, 349, 13.2 āgato 'haṃ mahābhāga tava darśanalālasaḥ /
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 13, 2, 19.2 nāmnā sudarśanā rājan rūpeṇa ca sudarśanā //
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 191.2 śīlavān guṇasampannaḥ sarvajñaḥ priyadarśanaḥ //
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 18, 40.1 śrutvā jananyā vacanaṃ nirāśo gurudarśane /
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ /
MBh, 13, 20, 55.2 prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām //
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 27, 43.1 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt /
MBh, 13, 27, 43.2 gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate //
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 27, 84.2 tadbhāvitāḥ sparśane darśane yas tasmai devā gatim iṣṭāṃ diśanti //
MBh, 13, 36, 14.2 nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ //
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 50, 1.2 darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha /
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 51, 27.1 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva /
MBh, 13, 51, 35.2 darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune /
MBh, 13, 51, 47.2 darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira //
MBh, 13, 53, 5.2 darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ //
MBh, 13, 55, 4.1 antardhānam akasmācca punar eva ca darśanam /
MBh, 13, 55, 6.1 dhanānāṃ ca visargasya vanasyāpi ca darśanam /
MBh, 13, 55, 7.1 maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam /
MBh, 13, 67, 32.2 bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt //
MBh, 13, 72, 6.2 tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt /
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 84, 22.1 tataḥ saṃjātasaṃtrāsān agner darśanalālasān /
MBh, 13, 84, 25.1 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ /
MBh, 13, 84, 75.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ //
MBh, 13, 85, 1.2 api cedaṃ purā rāma śrutaṃ me brahmadarśanam /
MBh, 13, 85, 20.2 ṛṣayaḥ śrutasampannā vedaprāmāṇyadarśanāt //
MBh, 13, 86, 12.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ //
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 95, 17.1 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā /
MBh, 13, 95, 19.1 tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām /
MBh, 13, 101, 34.1 gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 103, 18.1 na cāpi darśanaṃ tasya cakāra sa bhṛgustadā /
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 70.1 sudarśanābhir nārībhir madhurābhistathaiva ca /
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 119, 2.1 ahaṃ hi darśanād eva tārayāmi tapobalāt /
MBh, 13, 119, 20.1 mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 122, 6.1 api me darśanād eva bhavato 'bhyudayo mahān /
MBh, 13, 126, 18.2 śikharaṃ tasya śailasya mathitaṃ dīptadarśanam //
MBh, 13, 126, 38.1 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ /
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ vā divyam adbhutadarśanam /
MBh, 13, 126, 41.2 divi vā bhuvi vā kiṃcit paśyāmyamaladarśanāḥ //
MBh, 13, 127, 4.2 nānārūpair virūpaiśca divyair adbhutadarśanaiḥ //
MBh, 13, 127, 9.2 dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam //
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 131, 36.2 satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ //
MBh, 13, 132, 44.2 priyadarśāstathā cānye darśanād eva mānavāḥ //
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 134, 33.1 susvabhāvā suvacanā suvṛttā sukhadarśanā /
MBh, 13, 134, 35.2 nānyabhāvā hyavimanāḥ suvratā sukhadarśanā //
MBh, 13, 135, 23.2 ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ //
MBh, 13, 147, 4.2 dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam //
MBh, 13, 148, 22.2 darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham //
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane /
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
MBh, 14, 56, 1.2 sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam /
MBh, 14, 62, 15.1 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ /
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
MBh, 14, 83, 16.2 tena tasthau sa kauravya lokavīrasya darśane //
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 15, 17, 13.1 mā te 'nyat puruṣavyāghra dānād bhavatu darśanam /
MBh, 15, 22, 20.1 vyarocayaḥ purā hyasmān utsāhya priyadarśane /
MBh, 15, 29, 17.2 kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
MBh, 15, 36, 25.1 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ /
MBh, 15, 37, 16.1 tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ /
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 42, 2.2 kathaṃ nu tyaktadehānāṃ punastad rūpadarśanam //
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 43, 15.2 vimukto hṛdayagranthir udārajanadarśanāt //
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
MBh, 17, 2, 13.1 tasminnipatite vīre nakule cārudarśane /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /
Manusmṛti
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 2, 101.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet sāvitrīm ā arkadarśanāt /
ManuS, 4, 40.1 nopagacchet pramatto 'pi striyam ārtavadarśane /
ManuS, 4, 104.2 tadā vidyād anadhyāyam anṛtau cābhradarśane //
ManuS, 5, 86.1 ācamya prayato nityaṃ japed aśucidarśane /
ManuS, 6, 74.1 samyagdarśanasampannaḥ karmabhir na nibadhyate /
ManuS, 6, 74.2 darśanena vihīnas tu saṃsāraṃ pratipadyate //
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 9.2 tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane //
ManuS, 8, 23.2 praṇamya lokapālebhyaḥ kāryadarśanam ārabhet //
ManuS, 8, 74.1 samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati /
ManuS, 8, 158.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 8, 253.1 yadi saṃśaya eva syāl liṅgānām api darśane /
ManuS, 9, 264.1 bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 1.1 darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
MMadhKār, 3, 2.1 svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati /
MMadhKār, 3, 3.1 na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
MMadhKār, 3, 4.1 nāpaśyamānaṃ bhavati yadā kiṃcana darśanam /
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 3, 5.1 paśyati darśanaṃ naiva naiva paśyatyadarśanam /
MMadhKār, 3, 5.2 vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām //
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 3, 6.2 draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ //
MMadhKār, 3, 7.1 draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam /
MMadhKār, 3, 8.2 darśanenaiva jānīyācchrotṛśrotavyakādi ca //
MMadhKār, 9, 1.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
MMadhKār, 9, 3.1 darśanaśravaṇādibhyo vedanādibhya eva ca /
MMadhKār, 9, 4.1 vināpi darśanādīni yadi cāsau vyavasthitaḥ /
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 9, 6.2 ajyate darśanādīnām anyena punar anyadā //
MMadhKār, 9, 7.1 sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
MMadhKār, 9, 7.2 ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate //
MMadhKār, 9, 10.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 11.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
Nyāyasūtra
NyāSū, 2, 1, 20.0 kvacit nivṛttidarśanāt anivṛttidarśanāt ca kvacit anekāntaḥ //
NyāSū, 2, 1, 20.0 kvacit nivṛttidarśanāt anivṛttidarśanāt ca kvacit anekāntaḥ //
NyāSū, 3, 1, 1.0 darśanasparśanābhyām ekārthagrahaṇāt //
NyāSū, 3, 1, 44.0 naktaṃcaranayanaraśmidarśanāt ca //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 36.0 paraśvādiṣu ārambhanivṛttidarśanāt //
NyāSū, 3, 2, 58.0 alātacakradarśanavat tadupalabdhir āśusañcārāt //
NyāSū, 4, 1, 19.0 īśvaraḥ kāraṇam puruṣakarmāphalyadarśanāt //
NyāSū, 4, 1, 22.0 animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //
NyāSū, 4, 1, 49.0 utpādavyayadarśanāt //
NyāSū, 5, 1, 9.0 ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 21.0 darśanaśravaṇamananavijñānāni cāsya pravartante //
Rāmāyaṇa
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 15.2 āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ //
Rām, Bā, 1, 17.1 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ /
Rām, Bā, 1, 45.1 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam /
Rām, Bā, 3, 8.1 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam /
Rām, Bā, 3, 8.2 bharadvājābhyanujñānāc citrakūṭasya darśanam //
Rām, Bā, 3, 13.2 kabandhadarśanaṃ caiva pampāyāś cāpi darśanam //
Rām, Bā, 3, 13.2 kabandhadarśanaṃ caiva pampāyāś cāpi darśanam //
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Bā, 3, 18.1 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam /
Rām, Bā, 3, 18.2 prāyopaveśanaṃ caiva sampāteś cāpi darśanam //
Rām, Bā, 3, 20.1 āpānabhūmigamanam avarodhasya darśanam /
Rām, Bā, 3, 20.2 aśokavanikāyānaṃ sītāyāś cāpi darśanam //
Rām, Bā, 3, 21.2 rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam //
Rām, Bā, 3, 27.1 vibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam /
Rām, Bā, 9, 7.2 āśramasyāvidūre 'smin yatnaṃ kurvanti darśane //
Rām, Bā, 9, 15.1 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ /
Rām, Bā, 13, 34.2 kāritās tatra bahavo vihitāḥ śāstradarśanāt //
Rām, Bā, 14, 11.1 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt /
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Bā, 22, 16.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 25, 10.2 bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca //
Rām, Bā, 25, 22.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 30, 11.2 tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam //
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 46, 22.2 samprāpto darśanaṃ caiva nāsti dhanyataro mama //
Rām, Bā, 48, 16.2 trayāṇām api lokānāṃ yāvad rāmasya darśanam //
Rām, Bā, 49, 13.2 adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā //
Rām, Bā, 49, 23.2 tac cāgamanam avyagraṃ viśālāyāś ca darśanam //
Rām, Bā, 49, 24.1 ahalyādarśanaṃ caiva gautamena samāgamam /
Rām, Bā, 51, 16.2 pādyenācamanīyena bhagavaddarśanena ca //
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 57, 17.1 saśarīro divaṃ yāyām iti me saumyadarśanam /
Rām, Bā, 63, 9.2 darśanena ca rambhāyā muniḥ saṃdeham āgataḥ //
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Bā, 65, 6.2 darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ //
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Ay, 3, 12.1 candrakāntānanaṃ rāmam atīva priyadarśanam /
Rām, Ay, 7, 26.2 trāyasva putram ātmānaṃ māṃ ca vismayadarśane //
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 9, 30.2 tvaṃ padmam iva vātena saṃnatā priyadarśanā //
Rām, Ay, 13, 19.2 darśanaṃ pratikāṅkṣante pratibudhyasva rāghava //
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 28, 12.2 janakasya mahāyajñe dhanuṣī raudradarśane //
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 48, 10.1 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau /
Rām, Ay, 48, 25.2 maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ //
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Ay, 58, 22.2 adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam //
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 59, 13.1 sadyo nipatitānandaṃ dīnaviklavadarśanam /
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ay, 64, 20.1 airāvatān aindraśirān nāgān vai priyadarśanān /
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ay, 81, 2.2 puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ //
Rām, Ay, 82, 11.1 videharājasya sutā sītā ca priyadarśanā /
Rām, Ay, 82, 17.1 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ /
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 86, 9.1 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 87, 17.1 etān vitrāsitān paśya barhiṇaḥ priyadarśanān /
Rām, Ay, 89, 12.1 darśanaṃ citrakūṭasya mandākinyāś ca śobhane /
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Rām, Ay, 93, 3.2 rāmadarśanajas tarṣo bharatasyeva tasya ca //
Rām, Ay, 96, 1.2 abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ //
Rām, Ay, 101, 3.2 mānaṃ na labhate satsu bhinnacāritradarśanaḥ //
Rām, Ay, 104, 8.1 hlāditas tena vākyena śubhena śubhadarśanaḥ /
Rām, Ay, 104, 20.2 tejasādityasaṃkāśaṃ pratipaccandradarśanam //
Rām, Ay, 108, 14.2 nānārūpair virūpaiś ca rūpair asukhadarśanaiḥ //
Rām, Ay, 110, 45.2 sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
Rām, Ay, 110, 51.1 mama caivānujā sādhvī ūrmilā priyadarśanā /
Rām, Ār, 2, 5.2 bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam //
Rām, Ār, 4, 14.2 yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ //
Rām, Ār, 8, 5.2 tava vaśyendriyatvaṃ ca jānāmi śubhadarśana //
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Ār, 16, 21.1 tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
Rām, Ār, 17, 3.1 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ /
Rām, Ār, 17, 4.1 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ /
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ār, 22, 19.1 mahotpātān imān sarvān utthitān ghoradarśanān /
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ār, 39, 18.1 darśanād eva rāmasya hataṃ mām upadhāraya /
Rām, Ār, 40, 19.1 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Ār, 41, 10.1 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ /
Rām, Ār, 42, 8.1 darśanādarśanenaiva so 'pākarṣata rāghavam /
Rām, Ār, 42, 17.1 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam /
Rām, Ār, 44, 32.2 abravīt siddham ity eva tadā taṃ saumyadarśanam //
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Ār, 50, 3.1 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam /
Rām, Ār, 50, 19.1 ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
Rām, Ār, 52, 14.1 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ /
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Ār, 53, 10.1 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ /
Rām, Ār, 53, 23.1 darśane mā kṛthā buddhiṃ rāghavasya varānane /
Rām, Ār, 53, 30.2 vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam //
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 54, 25.1 vacanād eva tās tasya vikṛtā ghoradarśanāḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 58, 3.1 tvaramāṇo jagāmātha sītādarśanalālasaḥ /
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Ār, 60, 10.1 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ār, 65, 3.2 āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam //
Rām, Ār, 71, 6.2 tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām //
Rām, Ki, 1, 3.1 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam /
Rām, Ki, 2, 14.2 taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam //
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Ki, 3, 15.1 sampūrṇā niśitair bāṇaistūṇāś ca śubhadarśanāḥ /
Rām, Ki, 4, 18.2 draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ //
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 12, 12.1 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam /
Rām, Ki, 13, 6.2 śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ //
Rām, Ki, 16, 12.2 sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā //
Rām, Ki, 17, 22.1 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ /
Rām, Ki, 18, 52.1 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam //
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Ki, 30, 24.1 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ /
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 37, 7.2 baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ //
Rām, Ki, 37, 9.2 samupasthāpayāmāsuḥ śibikāṃ priyadarśanām //
Rām, Ki, 37, 28.2 kāntāravanadurgāṇām abhijñā ghoradarśanāḥ //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 39, 26.1 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ /
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Ki, 46, 1.1 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ /
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 63, 2.2 hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 1, 115.2 prītiṃ ca bahu manyasva prīto 'smi tava darśanāt //
Rām, Su, 1, 171.1 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam /
Rām, Su, 2, 46.2 ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ /
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Rām, Su, 2, 52.2 āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 10, 4.1 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ /
Rām, Su, 11, 21.2 praveśaścaiva laṅkāyā rākṣasānāṃ ca darśanam //
Rām, Su, 11, 68.2 drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam //
Rām, Su, 12, 41.1 ito drakṣyāmi vaidehīṃ rāmadarśanalālasām /
Rām, Su, 15, 4.2 sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 15, 17.2 tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ //
Rām, Su, 15, 20.2 cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām //
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 20, 1.2 pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām //
Rām, Su, 20, 30.2 saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ //
Rām, Su, 22, 15.1 tatastāṃ vinatā nāma rākṣasī bhīmadarśanā /
Rām, Su, 22, 33.1 tataścaṇḍodarī nāma rākṣasī krūradarśanā /
Rām, Su, 24, 35.1 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 26, 5.1 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya /
Rām, Su, 28, 6.2 samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm //
Rām, Su, 28, 10.2 samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ //
Rām, Su, 31, 25.2 praviṣṭāḥ sma purādṛṣṭaṃ vanaṃ gambhīradarśanam //
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 33, 79.1 athovāca hanūmāṃstām uttaraṃ priyadarśanām //
Rām, Su, 35, 25.1 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam /
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Su, 38, 15.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 46, 42.1 grahaṇe cāpi rakṣobhir mahanme guṇadarśanam /
Rām, Su, 47, 5.1 vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ /
Rām, Su, 48, 12.1 darśane rākṣasendrasya durlabhe tad idaṃ mayā /
Rām, Su, 48, 12.2 vanaṃ rākṣasarājasya darśanārthe vināśitam //
Rām, Su, 54, 14.2 rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ //
Rām, Su, 55, 11.2 babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ //
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Su, 55, 36.2 darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca /
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Su, 62, 36.1 ājagmuste 'pi harayo rāmadarśanakāṅkṣiṇaḥ /
Rām, Su, 63, 7.2 uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā //
Rām, Su, 64, 3.2 tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt //
Rām, Su, 64, 6.1 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam /
Rām, Su, 64, 7.2 adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye //
Rām, Su, 65, 27.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Yu, 1, 10.2 vaidehyā darśanenādya dharmataḥ parirakṣitāḥ //
Rām, Yu, 2, 10.2 hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya //
Rām, Yu, 3, 3.2 jñātum icchāmi tat sarvaṃ darśanād iva vānara //
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 24, 22.1 āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ /
Rām, Yu, 25, 22.1 laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ /
Rām, Yu, 30, 19.1 śatayojanavistīrṇaṃ vimalaṃ cārudarśanam /
Rām, Yu, 32, 21.1 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ /
Rām, Yu, 33, 25.1 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam /
Rām, Yu, 39, 8.2 katham ambāṃ sumitrāṃ ca putradarśanalālasām //
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 43, 3.1 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ /
Rām, Yu, 48, 20.2 dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 22.2 trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam //
Rām, Yu, 49, 2.1 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam /
Rām, Yu, 50, 3.1 sa hemajālavitataṃ bhānubhāsvaradarśanam /
Rām, Yu, 52, 2.1 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 61, 51.2 śvetābhracayasaṃkāśaiḥ śikharaiścārudarśanaiḥ //
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 70, 15.1 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam /
Rām, Yu, 73, 21.1 parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ /
Rām, Yu, 74, 3.1 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam /
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 88, 44.3 kāṅkṣataḥ stokakasyeva gharmānte meghadarśanam //
Rām, Yu, 93, 19.2 yuddhakālaśca vijñeyaḥ parasyāntaradarśanam //
Rām, Yu, 101, 11.2 ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ //
Rām, Yu, 102, 27.2 na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ //
Rām, Yu, 102, 28.2 darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ //
Rām, Yu, 106, 7.2 rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ //
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Yu, 111, 21.1 parṇaśālā tathā citrā dṛśyate śubhadarśanā /
Rām, Yu, 111, 30.2 utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām //
Rām, Yu, 112, 10.2 mārīcadarśanaṃ caiva sītonmathanam eva ca //
Rām, Yu, 112, 11.1 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā /
Rām, Yu, 113, 10.1 upayānaṃ samudrasya sāgarasya ca darśanam /
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Utt, 2, 10.2 yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati //
Rām, Utt, 13, 12.1 saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā /
Rām, Utt, 22, 29.1 darśanād eva yaḥ prāṇān prāṇinām uparudhyati /
Rām, Utt, 22, 41.1 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ /
Rām, Utt, 24, 34.1 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ /
Rām, Utt, 27, 22.1 etasminn antare śūrā rākṣasā ghoradarśanāḥ /
Rām, Utt, 28, 4.2 vidudruvur diśaḥ sarvā devāstasya ca darśanāt //
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 56, 9.2 darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi //
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 63, 3.2 ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ //
Rām, Utt, 64, 8.1 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam /
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 69, 27.2 tasminnimitte kākutstha dattam adbhutadarśanam //
Rām, Utt, 72, 6.1 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam /
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Rām, Utt, 73, 8.1 tathā vadati kākutsthe vākyam adbhutadarśanam /
Rām, Utt, 75, 8.2 sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam //
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Rām, Utt, 82, 7.1 sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam /
Rām, Utt, 84, 2.1 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam /
Rām, Utt, 85, 11.1 pravṛttam āditaḥ pūrvaṃ sargānnāradadarśanāt /
Rām, Utt, 95, 1.2 rāmasya darśanākāṅkṣī rājadvāram upāgamat //
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Saundarānanda
SaundĀ, 2, 8.2 akṛtārtho na dadṛśe yasya darśanameyivān //
SaundĀ, 2, 37.2 darśanāccaiva dharmasya kāle svargam avīvasat //
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 6, 21.1 yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi /
SaundĀ, 9, 37.2 sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ //
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
SaundĀ, 12, 7.1 visasmāra priyāṃ bhāryāmapsarodarśanād yathā /
SaundĀ, 12, 42.1 vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ /
SaundĀ, 13, 22.2 vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam //
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 17, 28.1 sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Vaiśeṣikasūtra
VaiśSū, 9, 28.1 ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ //
VaiśSū, 10, 10.0 ekārthasamavāyiṣu kāraṇāntareṣu darśanādekadeśa ityekasmin //
Yogasūtra
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
YS, 2, 6.1 dṛgdarśanaśaktyor ekātmataivāsmitā //
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
Abhidharmakośa
AbhidhKo, 1, 43.1 ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt /
AbhidhKo, 5, 4.2 yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //
AbhidhKo, 5, 19.1 ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam /
Agnipurāṇa
AgniPur, 8, 5.2 kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ //
AgniPur, 9, 16.1 hanūmān sa daśagrīvadarśanopāyam ākarot /
AgniPur, 12, 42.2 tāmāha gaurī bhartā te niśi supteti darśanāt //
Amarakośa
AKośa, 2, 359.1 apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 22.1 darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam /
AHS, Sū., 11, 2.2 anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ //
AHS, Sū., 11, 19.2 asthnāṃ majjani sauṣiryaṃ bhramas timiradarśanam //
AHS, Sū., 12, 23.2 liṅgānāṃ darśanaṃ sveṣām asvāsthyaṃ rogasambhavaḥ //
AHS, Sū., 12, 55.1 darśanādyair avahitas tat samyag upalakṣayet /
AHS, Sū., 17, 16.2 saṃdhipīḍā jvaraḥ śyāvaraktamaṇḍaladarśanam //
AHS, Sū., 18, 22.2 pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet //
AHS, Sū., 22, 22.2 mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam //
AHS, Sū., 25, 1.2 āhartum abhyupāyo yastad yantraṃ yacca darśane //
AHS, Sū., 25, 11.2 srotogatānāṃ śalyānām āmayānāṃ ca darśane //
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Sū., 29, 17.2 anulomaṃ suniśitaṃ śastram ā pūyadarśanāt //
AHS, Sū., 29, 33.1 strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute /
AHS, Śār., 1, 101.1 gatasūtābhidhānā syāt punarārtavadarśanāt //
AHS, Śār., 5, 7.2 udbhrāntadarśane hīnadarśane nakulopame //
AHS, Śār., 5, 7.2 udbhrāntadarśane hīnadarśane nakulopame //
AHS, Śār., 5, 47.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
AHS, Śār., 5, 91.2 pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam //
AHS, Śār., 6, 11.1 tatpūrvadarśane dūtā vyāharanti mariṣyatām /
AHS, Śār., 6, 22.2 śayanāsanayānānām uttānānāṃ tu darśanam //
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Śār., 6, 26.2 na darśane na virute vānararkṣāvato 'nyathā //
AHS, Śār., 6, 36.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
AHS, Śār., 6, 48.2 sūryācandramasoḥ pātadarśanaṃ dṛgvināśanam //
AHS, Śār., 6, 58.1 raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate /
AHS, Nidānasthāna, 2, 31.2 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
AHS, Nidānasthāna, 3, 25.2 pratataṃ kāsavegena jyotiṣām iva darśanam //
AHS, Nidānasthāna, 3, 35.1 snigdhaprasannavaktratvaṃ śrīmaddarśananetratā /
AHS, Nidānasthāna, 5, 10.1 bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam /
AHS, Nidānasthāna, 5, 12.2 śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ //
AHS, Nidānasthāna, 5, 36.2 pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ //
AHS, Nidānasthāna, 6, 17.2 pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam //
AHS, Nidānasthāna, 11, 51.2 hṛllāsadaurhṛdastanyadarśanakṣāmatādikam //
AHS, Nidānasthāna, 12, 22.1 bādhate tacca sutarāṃ śītavātābhradarśane /
AHS, Cikitsitasthāna, 5, 83.1 suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ /
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
AHS, Cikitsitasthāna, 7, 81.2 darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ //
AHS, Cikitsitasthāna, 7, 113.2 vismāpanaiḥ saṃsmaraṇaiḥ priyaśravaṇadarśanaiḥ //
AHS, Kalpasiddhisthāna, 1, 10.1 pracchardayed viśeṣeṇa yāvat pittasya darśanam /
AHS, Kalpasiddhisthāna, 3, 6.2 vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam //
AHS, Utt., 6, 11.2 asatyajvalanajvālātārakādīpadarśanam //
AHS, Utt., 7, 6.2 tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam //
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām //
AHS, Utt., 12, 16.1 bhavet pittavidagdhākhyā pītā pītābhadarśanā /
AHS, Utt., 12, 18.2 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ //
AHS, Utt., 12, 21.2 liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā //
AHS, Utt., 12, 26.1 vilīnalīnā yacchanti vyaktam atrāhni darśanam /
AHS, Utt., 12, 27.2 dāhoṣe malinaṃ śuklam ahanyāviladarśanam //
AHS, Utt., 12, 31.2 kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣitadarśanām //
AHS, Utt., 13, 41.2 rasakriyeyam acirād andhānāṃ darśanapradā //
AHS, Utt., 15, 8.2 antaḥkledo 'śru pītoṣṇaṃ rāgaḥ pītābhadarśanam //
AHS, Utt., 15, 12.2 raktāśrurājīdūṣīkāraktamaṇḍaladarśanam //
AHS, Utt., 15, 14.2 asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam //
AHS, Utt., 15, 21.1 dāho darśanasaṃrodho vedanāścānavasthitāḥ /
AHS, Utt., 15, 22.2 saśophadāhapākāśru bhṛśaṃ cāviladarśanam //
AHS, Utt., 25, 19.1 bhinne śiraḥkapāle vā mastuluṅgasya darśane /
AHS, Utt., 35, 1.4 jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ //
AHS, Utt., 38, 15.2 yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṃsparśadarśanaiḥ //
AHS, Utt., 38, 33.1 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane /
AHS, Utt., 40, 11.1 apatyaṃ tulyatāṃ kena darśanasparśanādiṣu /
AHS, Utt., 40, 81.1 idam āgamasiddhatvāt pratyakṣaphaladarśanāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.4 sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bhallaṭaśataka
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
Bodhicaryāvatāra
BoCA, 2, 54.1 atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt /
BoCA, 9, 25.1 pratyayāntarayuktasya darśanāt svaṃ prakāśate /
BoCA, 9, 41.1 satyadarśanato muktiḥ śūnyatādarśanena kim /
BoCA, 9, 41.1 satyadarśanato muktiḥ śūnyatādarśanena kim /
BoCA, 9, 138.2 lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat //
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.1 taddarśanāśayāyātam anekaṃ nṛkadambakam /
BKŚS, 2, 21.2 upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt //
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ yā tena lālitā /
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 10, 74.2 na ca darśanamātreṇa kaścid bhavati doṣavān //
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 15, 44.1 mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ /
BKŚS, 15, 86.1 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ /
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 20, 159.1 darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ /
BKŚS, 20, 194.2 vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ //
BKŚS, 21, 19.2 asāro gurusārāṇi darśanāni viḍambayet //
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 22, 223.2 tīrthadarśanatantrā hi somasiddhāntavādinaḥ //
BKŚS, 24, 32.1 tataḥ pravrajitāha sma śreṣṭhini priyadarśane /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 34.2 eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
BKŚS, 27, 93.2 cakravartīti vijñātaḥ paścimaṃ stanadarśanam //
BKŚS, 28, 95.2 darśanīyatamā śyāmā nārīṇām iti darśanam //
BKŚS, 28, 107.2 suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane //
Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 32.1 aniṣiddhadarśanā ceyamasminkandukotsave //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 240.1 sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Divyāvadāna
Divyāv, 1, 440.0 durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam //
Divyāv, 1, 518.0 tena sa dṛṣṭaḥ stūpo 'secanakadarśanaḥ //
Divyāv, 2, 540.0 sahadarśanācca tāsāṃ bhagavati mahāprasāda utpannaḥ //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 581.0 sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam //
Divyāv, 2, 582.0 sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi //
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 164.0 tasya śakrabrahmādayo devā darśanāyopasaṃkramanti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 172.0 śakrabrahmādayo devā darśanāyopasaṃkrāmanti //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 7, 52.0 tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 71.0 dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 104.0 janakāyaḥ kathayati gṛhapate śreyaḥ śramaṇasya gautamasya darśanam sa kathayati śreyaḥ //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 11, 11.1 sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam //
Divyāv, 11, 39.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 12, 62.1 bhadraṃ yānaṃ yojaya yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 74.1 bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 98.1 ahamabhiruhya adyaiva bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 121.1 bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 13, 462.1 asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 14, 10.1 dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam //
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Divyāv, 17, 51.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya //
Divyāv, 17, 119.1 idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam //
Divyāv, 17, 123.1 idamapaścimakaṃ nātha vaiśālyāstava darśanam /
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 299.1 yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet //
Divyāv, 17, 307.1 yannvahaṃ devāṃstrayastriṃśān darśanāyopasaṃkrameyam //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 17, 488.1 taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ //
Divyāv, 17, 502.1 bhagavantaṃ vipaśyinamasecanakadarśanarūpaṃ dṛṣṭvā adhikaḥ prasāda utpannaḥ //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 259.1 tato 'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṃ darśanāya //
Divyāv, 18, 355.1 idaṃ mama prathame 'saṃkhyeye etasya dharmarucerdarśanam //
Divyāv, 18, 456.1 labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 18, 646.1 idaṃ mama tṛtīye 'saṃkhyeye 'sya dharmarucerdarśanam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 69.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 19, 137.1 sa mithyādarśanavihataḥ //
Divyāv, 19, 213.1 samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 539.1 śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate //
Divyāv, 20, 99.1 adyāsmākaṃ devasyāpaścimaṃ darśanam //
Harivaṃśa
HV, 2, 49.2 saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate //
HV, 6, 6.2 niyaccheyaṃ tvadvadhārtham udyataṃ ghoradarśanam //
HV, 12, 17.1 madbhaktyā te tapaś cīrṇaṃ mama darśanakāṅkṣayā /
HV, 15, 44.2 śatravo vidravanty ājau darśanād eva bhārata //
HV, 16, 29.1 sumanā muniḥ suvāk śuddhaḥ pañcamaś chidradarśanaḥ /
HV, 19, 11.2 dadarśa darśane rājā devaṃ nārāyaṇaṃ harim //
Harṣacarita
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 113.1 prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam //
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 160.1 bhūyo 'pi cakṣur ācakāṅkṣa taddarśanam //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 176.1 svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makaraketunā //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 10, 17.1 atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena /
Kumārasaṃbhava
KumSaṃ, 4, 2.2 na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam //
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 6, 13.1 taddarśanād abhūcchaṃbhor bhūyān dārārtham ādaraḥ /
KumSaṃ, 6, 54.2 atarkitopapannaṃ vo darśanaṃ pratibhāti me //
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 8, 82.1 tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam /
KumSaṃ, 8, 90.2 darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 7.5 tato yathāśraddham eṣāṃ darśanam utsargo vā /
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 10, 2.9 arundhatīdhruvasaptarṣimālādarśanaṃ ca /
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
KāSū, 3, 1, 13.3 yajñavivāhādiṣu janasaṃdrāveṣu prāyatnikaṃ darśanam /
KāSū, 3, 1, 14.1 varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ /
KāSū, 3, 3, 3.12 bhaktapākārtham asyā mahānasikasya ca darśanam /
KāSū, 3, 3, 3.26 udāraveṣaśca svayam anupahatadarśanaḥ syāt /
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 3, 3, 5.21 analaṃkṛtā darśanapathaṃ pariharati /
KāSū, 3, 4, 27.1 abhīkṣṇadarśanārtham āgatāyāśca goṣṭhīṃ vardhayet //
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 4, 38.2 kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 4, 2, 62.2 saṃgītadarśaneṣu ca //
KāSū, 5, 1, 11.22 ātmani doṣadarśanān nirvedaḥ /
KāSū, 5, 2, 5.1 tasyāḥ svābhāvikaṃ darśanaṃ prāyatnikaṃ ca /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
KāSū, 5, 4, 1.1 darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
KāSū, 5, 4, 4.9 punar darśanānubandhaṃ visṛjati /
KāSū, 5, 4, 13.1 sā dṛṣṭaparasparākārayoḥ praviraladarśanayoḥ //
KāSū, 5, 4, 16.7 tasyā vivikte darśanaṃ pratigrahaśca /
KāSū, 5, 5, 13.2 rāmaṇīyakadarśanena yojayet /
KāSū, 5, 5, 14.5 prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /
KāSū, 5, 6, 22.1 pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
KāSū, 6, 2, 6.7 iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṃ darśanam /
Kātyāyanasmṛti
KātySmṛ, 1, 2.2 pragalbhaḥ saṃnatodagraḥ sambhāṣī priyadarśanaḥ //
KātySmṛ, 1, 104.2 tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam //
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 534.1 gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet /
KātySmṛ, 1, 535.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
KātySmṛ, 1, 583.1 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
KātySmṛ, 1, 650.2 darśanād vṛttanaṣṭasya tathāsatyapravartanāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 88.1 iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.1 kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.2 vismayo 'rthāntarasyeha darśanāt tatsadharmaṇaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.1 pūrvasmin bhedamātroktir asmin ādhikyadarśanam /
Kāvyālaṃkāra
KāvyAl, 4, 39.1 vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam /
KāvyAl, 5, 11.2 tadvido nāntarīyārthadarśanaṃ cāparaṃ viduḥ //
Kūrmapurāṇa
KūPur, 1, 2, 50.1 aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt /
KūPur, 1, 2, 81.2 samyag darśanasampannaḥ sa yogī bhikṣurucyate //
KūPur, 1, 15, 146.2 samāgataṃ daityasainyam īśadarśanavāñchayā //
KūPur, 1, 20, 37.1 mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
KūPur, 1, 20, 43.1 nivedayitvā rāmāya sītādarśanamātmavān /
KūPur, 1, 20, 50.2 darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ //
KūPur, 1, 21, 63.1 samprāpya tasya ghorasya skandhadeśaṃ sudarśanam /
KūPur, 1, 22, 25.1 ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
KūPur, 1, 24, 32.3 samprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ //
KūPur, 1, 27, 55.2 vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam //
KūPur, 1, 27, 56.1 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
KūPur, 1, 34, 27.1 darśanāt tasya tīrthasya nāmasaṃkīrtanādapi /
KūPur, 1, 46, 40.1 gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
KūPur, 2, 1, 39.2 abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ //
KūPur, 2, 11, 47.1 adheśakāle yogasya darśanaṃ hi na vidyate /
KūPur, 2, 14, 63.2 tadā vidyādanadhyāyamanṛtau cābhradarśane //
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 18, 82.1 ācamya prayato nityaṃ japedaśucidarśane /
KūPur, 2, 20, 28.1 saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
KūPur, 2, 31, 99.2 athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ //
KūPur, 2, 35, 2.1 purā puṇyatame kāle devadarśanatatparāḥ /
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 38, 8.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
KūPur, 2, 39, 65.1 darśanāt sparśanāt tasya snānadānatapojapāt /
KūPur, 2, 40, 2.1 darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
KūPur, 2, 44, 78.1 darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
KūPur, 2, 44, 85.2 darśanaṃ devadevasya naranārīśarīratā //
KūPur, 2, 44, 87.2 darśanaṃ divyarūpasya vaiśvarūpasya darśanam //
KūPur, 2, 44, 87.2 darśanaṃ divyarūpasya vaiśvarūpasya darśanam //
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 105.1 gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
KūPur, 2, 44, 117.1 darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.18 vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogastīrthakarāṇām /
LAS, 1, 44.20 yathā vicintitavāṃstathāgatadarśanāt /
LAS, 1, 44.21 etadeva tathāgatadarśanam /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 2, 5.1 indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam /
LAS, 2, 22.2 kathaṃ śāśvatocchedadarśanaṃ na pravartate //
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 132.69 dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate /
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
LAS, 2, 139.38 kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 153.19 tacca keśoṇḍukam ubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 170.13 viṣayāviparyāsadarśanād vikalpo na pravartate /
Liṅgapurāṇa
LiPur, 1, 2, 12.2 śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā //
LiPur, 1, 2, 14.1 bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ /
LiPur, 1, 6, 23.2 vairāgyājjāyate puṃso virāgo darśanāntare //
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
LiPur, 1, 9, 2.1 aśraddhādarśanaṃ bhrāntirduḥkhaṃ ca trividhaṃ tataḥ /
LiPur, 1, 9, 7.2 viparyayajñānamiti bhrāntidarśanam ucyate //
LiPur, 1, 9, 20.1 darśanāddivyarūpāṇāṃ darśanaṃ cāprayatnataḥ /
LiPur, 1, 9, 20.1 darśanāddivyarūpāṇāṃ darśanaṃ cāprayatnataḥ /
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 9, 42.1 chāyāvihīnaniṣpattirindriyāṇāṃ ca darśanam /
LiPur, 1, 9, 43.2 tanmātraliṅgagrahaṇaṃ sarvaprāṇinidarśanam //
LiPur, 1, 9, 45.2 kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam //
LiPur, 1, 9, 46.1 saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam /
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 20, 86.2 utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ //
LiPur, 1, 31, 8.2 vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet //
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 36, 3.2 divyena darśanenaiva dṛṣṭvā devaṃ janārdanam //
LiPur, 1, 39, 68.1 vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam /
LiPur, 1, 39, 68.2 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ //
LiPur, 1, 63, 2.2 saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
LiPur, 1, 64, 57.2 tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho //
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 64, 88.2 dadau ca darśanaṃ tasmai muniputrāya dhīmate //
LiPur, 1, 64, 94.2 vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam //
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 70, 312.2 vṛddhānbuddhimataścaiva brahmiṣṭhāñśubhadarśanān //
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
LiPur, 1, 74, 28.2 darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ //
LiPur, 1, 77, 48.2 kṣetrasya darśanaṃ puṇyaṃ praveśastacchatādhikaḥ //
LiPur, 1, 77, 98.2 tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
LiPur, 1, 85, 158.2 eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam //
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 92, 83.2 jyeṣṭhasthānamidaṃ tasmādetanme puṇyadarśanam //
LiPur, 1, 96, 70.1 haristaddarśanādeva vinaṣṭabalavikramaḥ /
LiPur, 1, 97, 10.1 jagarjuruccaiḥ pāpiṣṭhā mṛtyudarśanatatparāḥ /
LiPur, 1, 98, 64.1 saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ /
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //
LiPur, 2, 3, 3.2 śruto mayāyamartho vai nāradāddevadarśanāt /
LiPur, 2, 20, 21.2 gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam //
LiPur, 2, 20, 42.1 yogināṃ darśanādvāpi sparśanādbhāṣaṇādapi /
LiPur, 2, 21, 59.1 sthāpyātmānam amuṃ jīvaṃ tāḍanaṃ dvāradarśanam /
LiPur, 2, 26, 28.2 liṅgasya darśanaṃ puṇyaṃ darśanātsparśanaṃ varam //
LiPur, 2, 26, 28.2 liṅgasya darśanaṃ puṇyaṃ darśanātsparśanaṃ varam //
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
Matsyapurāṇa
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 17, 21.1 rajatasya kathā vāpi darśanaṃ dānameva vā /
MPur, 22, 15.2 devadevasya tatrāpi vārāhasya tu darśanam //
MPur, 22, 44.1 darśanādapi caitāni sadyaḥ pāpaharāṇi vai /
MPur, 31, 9.3 apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet //
MPur, 47, 169.2 nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata //
MPur, 48, 27.2 traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā //
MPur, 48, 28.1 jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam /
MPur, 72, 21.2 śūdreṇa kriyamāṇasya vratasya tava darśanāt /
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 104, 12.1 darśanāttasya tīrthasya nāmasaṃkīrtanādapi /
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 108, 20.1 tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt /
MPur, 113, 50.1 striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ /
MPur, 113, 53.2 striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ //
MPur, 113, 61.3 śuklābhijanasampannāḥ sarve te priyadarśanāḥ //
MPur, 113, 65.2 śuklābhijanasampannāḥ sarve ca priyadarśanāḥ //
MPur, 117, 16.2 yasya darśanamātreṇa sarvakalmaṣanāśanam //
MPur, 119, 3.1 jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam /
MPur, 120, 38.2 amoghadarśanāḥ sarve bhavantastvamitaujasaḥ /
MPur, 124, 109.1 tato 'nyakāmasaṃyogaśabdāder doṣadarśanāt /
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 141, 43.2 anyonyaṃ candrasūryau tu darśanāddarśa ucyate //
MPur, 142, 45.1 abhivṛttāstu te mantrā darśanaistārakādibhiḥ /
MPur, 143, 21.1 hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ /
MPur, 144, 14.2 dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ //
MPur, 144, 17.1 vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ /
MPur, 144, 20.1 vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam /
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 150, 193.1 jaghne marmasu tīkṣṇāgrairasuraṃ bhīmadarśanam /
MPur, 152, 9.1 āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam /
MPur, 154, 200.1 bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune /
MPur, 154, 293.3 soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane //
MPur, 154, 390.3 te 'bruvandevakāryeṇa tava darśanalālasāḥ //
MPur, 154, 392.2 ājuhāvāvidūrasthāndarśanāya pinākinaḥ //
MPur, 154, 426.2 haradarśanasaṃjātamahotkaṇṭhā himādrijā //
MPur, 154, 451.2 prayāṇaṃ girijāvaktradarśanotsukamānasaḥ //
MPur, 158, 29.1 dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ /
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 159, 36.2 vikośāstrapariṣkārāṃ varmanirmaladarśanām //
MPur, 160, 31.1 bahvāyuḥ subhagaḥ śrīmānkāntimāñchubhadarśanaḥ /
MPur, 163, 15.2 nīlotpalapalāśānāṃ mālevojjvaladarśanā //
MPur, 163, 76.1 giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ /
MPur, 167, 19.2 devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ //
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 168, 16.2 virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam //
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
MPur, 170, 26.2 amoghadarśano'si tvaṃ namaste samitiṃjaya //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 15.1 ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ //
NyāBh zu NyāSū, 3, 2, 41, 16.1 virodhād vijigīṣamāṇayor anyataradarśanād anyataraḥ smaryate //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nāradasmṛti
NāSmṛ, 1, 1, 22.2 śaṅkāsatāṃ tu saṃsargāt tattvaṃ hoḍhādidarśanāt //
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
NāSmṛ, 1, 1, 41.2 āsedhayed vivādārthī yāvad āhvānadarśanam //
NāSmṛ, 1, 1, 62.1 asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ /
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
NāSmṛ, 2, 1, 33.1 tayor api pitā śreyān bījaprādhānyadarśanāt /
NāSmṛ, 2, 1, 122.2 satas tatkālakaraṇam asato dṛṣṭadarśanam //
NāSmṛ, 2, 1, 127.2 dṛṣṭaśrutānubhūtatvāt sākṣibhyo vyaktidarśanam //
NāSmṛ, 2, 1, 128.1 samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
NāSmṛ, 2, 1, 138.1 śrotriyādyā vacanataḥ stenādyā doṣadarśanāt /
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
NāSmṛ, 2, 6, 19.2 mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt //
NāSmṛ, 2, 11, 6.2 tatpradeśānumānāc ca pramāṇair bhogadarśanaiḥ //
NāSmṛ, 2, 12, 3.1 tayor aniyataṃ proktaṃ varaṇaṃ doṣadarśanāt /
NāSmṛ, 2, 13, 47.1 putrābhāve tu duhitā tulyasaṃtānadarśanāt /
NāSmṛ, 2, 15/16, 5.2 avagūraṇaniḥsaṅgapātanakṣatadarśanaiḥ //
NāSmṛ, 2, 18, 21.1 rakṣādhikārād īśatvād bhūtānugrahadarśanāt /
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
NāSmṛ, 2, 18, 31.2 darśanaṃ vyavahārāṇām ātmanaś cābhirakṣaṇam //
NāSmṛ, 2, 18, 33.2 prathamaṃ darśanaṃ prātaḥ sarvebhyaś cābhivādanam //
NāSmṛ, 2, 19, 10.1 annapānasamādānaiḥ samājotsavadarśanaiḥ /
Nāṭyaśāstra
NāṭŚ, 4, 7.2 śravaṇe darśane cāsya prasādaṃ kartumarhasi //
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.6 vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 40.3 śiṣṭaprāmāṇat cihnadarśanaśravaṇāc ca /
PABh zu PāśupSūtra, 1, 1, 47.14 viṣāṇādimātradarśanād gaur iti śeṣavat /
PABh zu PāśupSūtra, 1, 9, 42.0 niyamanivṛttidarśanāt //
PABh zu PāśupSūtra, 1, 9, 253.0 prasiddhidarśanāt //
PABh zu PāśupSūtra, 1, 12, 6.0 nakāro darśanapratiṣedhe //
PABh zu PāśupSūtra, 1, 12, 9.0 īkṣa darśane //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 18, 11.0 kālatilakādidarśanavat //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 21, 2.0 darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 21, 4.0 āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ //
PABh zu PāśupSūtra, 1, 21, 6.0 darśanam ity atrāpi ca nastrikaṃ cintyate //
PABh zu PāśupSūtra, 1, 21, 7.0 draṣṭā darśanaṃ dṛśyam iti //
PABh zu PāśupSūtra, 1, 21, 9.0 darśanam asya siddhiḥ jñānam //
PABh zu PāśupSūtra, 1, 21, 11.0 tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 23.0 āha parimiteṣu kṛtyeṣu aśaktidarśanāt saṃdehaḥ //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 20, 3.0 sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 8, 8.0 taimirikasya cakṣuṣaś candradarśanavat //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 6.0 siddho nāma darśanādyaiśvaryaṃ prāptaḥ //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
PABh zu PāśupSūtra, 5, 43, 13.0 patiḥ pālane patirdarśane bhoge ca //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 23.0 ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
Saṃvitsiddhi
SaṃSi, 1, 75.2 na tāvad ghaṭadhīs tasyām asatyām api darśanāt //
SaṃSi, 1, 159.2 vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ //
Suśrutasaṃhitā
Su, Sū., 2, 10.1 śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu /
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 19, 15.1 strīdarśanādibhiḥ śukraṃ kadācic calitaṃ sravet /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 29, 3.1 dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca /
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Sū., 29, 23.2 śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ //
Su, Sū., 29, 27.2 śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ //
Su, Sū., 29, 37.2 darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ //
Su, Sū., 29, 38.1 dūtair aniṣṭaistulyānāmaśastaṃ darśanaṃ nṛṇām /
Su, Sū., 29, 48.2 prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ //
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 10, 12.2 doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt //
Su, Nid., 10, 20.1 tadeva ceṣṭayuvaterdarśanāt smaraṇād api /
Su, Nid., 10, 22.1 tadevāpatyasaṃsparśāddarśanāt smaraṇād api /
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Śār., 3, 24.3 darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 75.2 eṣa āgamasiddhatvāttathaiva phaladarśanāt //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 31, 53.2 glānirlāghavamaṅgānāmadhastāt snehadarśanam /
Su, Cik., 37, 91.1 śuddhasya dūrānusṛte snehe snehasya darśanam /
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Ka., 1, 8.2 alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam //
Su, Ka., 1, 14.2 śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ //
Su, Ka., 4, 14.1 te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 6, 4.2 śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate //
Su, Ka., 8, 91.2 apatan darśanādeva ravestatsamatejasaḥ //
Su, Utt., 6, 15.1 prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam /
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 7, 29.1 doṣakṣayāt kadācit syātsvayaṃ tatra ca darśanam /
Su, Utt., 17, 52.2 yantreṇotpīḍito doṣo nihanyādāśu darśanam //
Su, Utt., 17, 78.2 kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam //
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 19, 7.1 vistīrṇadṛṣṭitanurāgam asatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca /
Su, Utt., 39, 239.1 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam /
Su, Utt., 41, 11.1 bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam /
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 65, 32.1 ubhayahetudarśanaṃ saṃśayaḥ /
Su, Utt., 65, 41.2 sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā /
Sāṃkhyakārikā
SāṃKār, 1, 21.1 puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.3 viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti /
SKBh zu SāṃKār, 4.2, 3.20 yathā śuṣkadhānyadarśanād vṛṣṭer abhāvo gamyate /
SKBh zu SāṃKār, 5.2, 1.10 tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati /
SKBh zu SāṃKār, 8.2, 1.17 yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam /
SKBh zu SāṃKār, 13.2, 1.5 yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ /
SKBh zu SāṃKār, 21.2, 1.1 puruṣasya pradhānena saha saṃyogo darśanārtham /
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.18 idānīṃ sarvavibhāgadarśanārtham āha //
SKBh zu SāṃKār, 23.2, 1.19 bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyam arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād viraktasya /
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 50.2, 1.24 evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 5.2, 3.16 atra dṛṣṭaṃ darśanaṃ sāmānyataḥ sāmānyasya /
STKau zu SāṃKār, 5.2, 3.18 adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 5.2, 3.51 tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam /
STKau zu SāṃKār, 5.2, 3.51 tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 9.2, 2.4 śaktiśca kāryadarśanād avagamyate /
STKau zu SāṃKār, 9.2, 2.45 ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca /
STKau zu SāṃKār, 9.2, 2.47 teṣām eva samastavyastānām arthakriyāvyavasthādarśanāt /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
Tantrākhyāyikā
TAkhy, 1, 60.1 sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 436.1 devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 16.1 ādiśabdāddarśanādayaḥ saṃgṛhītā iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 11.17 vividhasaraṇād vividhadarśanāt kupathagāmitvād visaragāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 25.1, 2.0 anadhyavasāyo yathā dākṣiṇātyasyoṣṭradarśane //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
Viṃśatikākārikā
ViṃKār, 1, 1.2 yadvat taimirikasyāsatkeśoṇḍrakādidarśanam //
ViṃKār, 1, 3.2 saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane //
ViṃKār, 1, 4.2 narakapālādidarśane taiśca bādhane //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
ViṃVṛtti zu ViṃKār, 1, 19.2, 3.0 yathā sāraṇasyāryamahākātyāyanādhiṣṭhānāt svapnadarśanam //
Viṣṇupurāṇa
ViPur, 1, 2, 6.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam //
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 65.3 jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ //
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 14, 45.2 dadau darśanam unnidranīlotpaladalacchaviḥ //
ViPur, 1, 15, 65.1 rūpasaṃpatsamāyuktā sarvasya priyadarśanā /
ViPur, 1, 15, 78.2 saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ /
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 11, 19.2 chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ //
ViPur, 3, 9, 12.2 aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca //
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 3, 18, 8.2 evaṃprakārairbahubhiryuktidarśanavardhitaiḥ /
ViPur, 4, 4, 89.1 darśanamātreṇāhalyām apāpāṃ cakāra //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 12, 1.3 rocayāmāsa kṛṣṇasya darśanaṃ pākaśāsanaḥ //
ViPur, 5, 13, 41.1 nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane /
ViPur, 5, 20, 3.2 prāha sā lalitaṃ kubjā taddarśanabalātkṛtā //
ViPur, 5, 21, 1.2 tau samutpannavijñānau bhagavatkarmadarśanāt /
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
ViPur, 5, 31, 12.2 dadṛśuḥ pādape tasminkurvato mukhadarśanam //
ViPur, 5, 32, 22.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
Viṣṇusmṛti
ViSmṛ, 3, 73.1 vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt //
ViSmṛ, 6, 41.1 darśane pratyaye dāne prātibhāvyaṃ vidhīyate /
ViSmṛ, 8, 13.1 samakṣadarśanāt sākṣī śravaṇād vā //
ViSmṛ, 12, 6.2 anyathā hyaviśuddhaḥ syād ekāṅgasyāpi darśane //
ViSmṛ, 64, 7.1 rāhudarśanavarjam //
ViSmṛ, 77, 8.2 tayor api ca kartavyaṃ yadi syād rāhudarśanam //
ViSmṛ, 77, 9.1 rāhudarśanadattaṃ hi śrāddham ācandratārakam /
ViSmṛ, 94, 1.1 gṛhī valīpalitadarśane vanāśrayo bhavet //
ViSmṛ, 94, 2.1 apatyasya cāpatyadarśane vā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 1, 29.1, 1.2 svarūpadarśanam apy asya bhavati /
YSBhā zu YS, 1, 30.1, 1.9 bhrāntidarśanaṃ viparyayajñānam /
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 38.1 tasyāśca samyagdarśanam abhāvahetuḥ //
YSBhā zu YS, 2, 15.1, 44.1 hānopāyaḥ samyagdarśanam //
YSBhā zu YS, 2, 15.1, 46.1 hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 17.1, 7.1 duḥkhahetoḥ parihāryasya pratīkāradarśanāt //
YSBhā zu YS, 2, 18.1, 9.1 dvayor atiriktam anyad darśanaṃ nāsti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 23.1, 1.1 puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ //
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 9.1 āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 24.1, 12.1 tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate //
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 43.1, 3.1 tathendriyasiddhir dūrācchravaṇadarśanādyeti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 3, 37.1, 1.1 te prātibhādayaḥ samāhitacittasyotpadyamānā upasargāḥ taddarśanapratyanīkatvāt //
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 1, 25.1 saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt /
YāSmṛ, 1, 84.1 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
YāSmṛ, 1, 131.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
YāSmṛ, 1, 330.2 balānāṃ darśanaṃ kṛtvā senānyā saha cintayet //
YāSmṛ, 2, 53.1 darśane pratyaye dāne prātibhāvyaṃ vidhīyate /
YāSmṛ, 2, 54.1 darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi vā /
YāSmṛ, 2, 170.1 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
YāSmṛ, 2, 218.2 dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ //
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 77.1 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
YāSmṛ, 3, 157.1 stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
YāSmṛ, 3, 158.2 śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam //
Śatakatraya
ŚTr, 1, 31.1 lāṅgūlacālanam adhaścaraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
ŚTr, 2, 22.1 adarśane darśanamātrakāmā dṛṣṭvā pariṣvaṅgasukhaikalolā /
Śikṣāsamuccaya
ŚiSam, 1, 51.4 anekasūtrāntadarśanāt //
Śivasūtra
ŚSūtra, 2, 10.1 vidyāsaṃhāre tadutthasvapnadarśanam //
ŚSūtra, 3, 22.1 prāṇasamācāre samadarśanam //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 8.1 praśne manoramā bhūr maṅgalyadravyadarśanaṃ śastam /
Ṭikanikayātrā, 9, 22.2 rutadarśanaṃ tv adhanyaṃ viparītaṃ vānararkṣānām //
Ṭikanikayātrā, 9, 23.2 nṛpadarśane gamaṇavat tadviparītā praveśe tu //
Acintyastava
Acintyastava, 1, 5.2 yady ajātāḥ saha svapnair na syāt taddarśanādikam //
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.2 darśanādyair api viṣaṃ yanniyacchati cāgadaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 40.1 kvātmano darśanaṃ tasya yad dṛṣṭam avalambate /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 24.2 tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam //
BhāgPur, 1, 3, 34.1 avidyayātmani kṛte iti tadbrahmadarśanam /
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 5, 24.2 cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi //
BhāgPur, 1, 6, 34.2 āhūta iva me śīghraṃ darśanaṃ yāti cetasi //
BhāgPur, 1, 8, 25.2 bhavato darśanaṃ yat syādapunarbhavadarśanam //
BhāgPur, 1, 8, 25.2 bhavato darśanaṃ yat syādapunarbhavadarśanam //
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 1, 10, 12.2 darśanasparśasaṃlāpa śayanāsanabhojanaiḥ //
BhāgPur, 1, 11, 3.2 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ //
BhāgPur, 1, 11, 8.1 aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānām api dūradarśanam /
BhāgPur, 1, 11, 20.1 vāramukhyāśca śataśo yānaistaddarśanotsukāḥ /
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
BhāgPur, 1, 16, 13.2 puruṣān devakalpāṃśca nārīśca priyadarśanāḥ //
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 1, 19, 36.1 anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām /
BhāgPur, 2, 5, 9.3 yadahaṃ coditaḥ saumya bhagavadvīryadarśane //
BhāgPur, 2, 9, 8.1 divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 2, 9, 20.2 brahmañchreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ //
BhāgPur, 3, 1, 23.2 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 14, 23.1 eṣā ghoratamā velā ghorāṇāṃ ghoradarśanā /
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 3, 24, 36.2 prasaṃkhyānāya tattvānāṃ sammatāyātmadarśane //
BhāgPur, 3, 25, 6.1 tam āsīnam akarmāṇaṃ tattvamārgāgradarśanam /
BhāgPur, 3, 26, 2.1 jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam /
BhāgPur, 3, 28, 17.1 apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam /
BhāgPur, 3, 29, 16.1 maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ /
BhāgPur, 3, 32, 23.2 janayaty āśu vairāgyaṃ jñānaṃ yad brahmadarśanam //
BhāgPur, 3, 32, 31.1 ity etat kathitaṃ gurvi jñānaṃ tad brahmadarśanam /
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 9, 3.1 taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat /
BhāgPur, 4, 20, 10.1 parityaktaguṇaḥ samyagdarśano viśadāśayaḥ /
BhāgPur, 4, 22, 3.1 taddarśanodgatānprāṇānpratyāditsurivotthitaḥ /
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 24, 27.3 anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam //
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
BhāgPur, 4, 25, 41.1 kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam /
BhāgPur, 11, 1, 15.1 praṣṭuṃ vilajjatī sākṣāt prabrūtāmoghadarśanāḥ /
BhāgPur, 11, 2, 29.2 tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam //
BhāgPur, 11, 4, 12.1 iti pragṛṇatāṃ teṣāṃ striyo 'tyadbhutadarśanāḥ /
BhāgPur, 11, 5, 47.1 darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ /
BhāgPur, 11, 6, 5.2 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam //
BhāgPur, 11, 11, 11.2 darśanasparśanaghrāṇabhojanaśravaṇādiṣu /
BhāgPur, 11, 15, 6.1 anūrmimattvaṃ dehe 'smin dūraśravaṇadarśanam /
BhāgPur, 11, 19, 27.1 dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam /
BhāgPur, 11, 19, 37.2 svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam //
Bhāratamañjarī
BhāMañj, 1, 88.2 vihitā śāpaśāntirme tenaiva rurudarśanāt //
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 559.2 varṣeṇātoṣayatpāṇḍustaddarśanamavāpa ca //
BhāMañj, 1, 668.1 atha taddarśanānandapulakāṅkurito vyadhāt /
BhāMañj, 1, 724.1 taddarśanotsukānrājā śanairvijñāya pāṇḍavān /
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 891.1 so 'pi taddarśanātkṣipraṃ vastrāvṛtakucasthalāḥ /
BhāMañj, 1, 1057.1 taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare /
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 1, 1196.1 atha taddarśanānandasudhāniṣyandacetasām /
BhāMañj, 1, 1233.2 purāsmābhiḥ kṛtaḥ pārtha samayo darśanānmithaḥ //
BhāMañj, 5, 44.1 atṛptā darśane tasya pārthāḥ saṃstambhya mānasam /
BhāMañj, 10, 38.2 munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām //
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 13, 211.2 taddarśanānandasudhāṃ dantakāntyā kiranniva //
BhāMañj, 13, 245.1 kaccitte vimalaṃ jñānaṃ paramaṃ brahmadarśanam /
BhāMañj, 13, 294.1 māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ /
BhāMañj, 13, 1012.2 tatyāja sthitimāsādya caturdhā ghoradarśanā //
BhāMañj, 13, 1171.1 kṣaṇaṃ putra pratīkṣasva yāvattvaddarśanāmṛtaiḥ /
BhāMañj, 13, 1192.2 nārāyaṇo darśanāya prārthitastamabhāṣata //
BhāMañj, 13, 1246.2 kāntāṃ sudarśanāṃ nāma nayanānandidarśanām //
BhāMañj, 13, 1250.1 tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt /
BhāMañj, 13, 1488.1 darśane sahavāse ca satāṃ pṛṣṭo mahībhujā /
BhāMañj, 13, 1495.2 dayitāḥ sahavāsānme matsyā yūyaṃ ca darśanāt //
BhāMañj, 13, 1504.1 tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ /
BhāMañj, 13, 1545.2 śauridarśanaparyantāmādideśa svayaṃ yamaḥ //
BhāMañj, 13, 1700.2 āpatsu mahatāmeva darśanaṃ kalpapādapaḥ //
BhāMañj, 14, 113.2 durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
Devīkālottarāgama
DevīĀgama, 1, 1.1 sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
Garuḍapurāṇa
GarPur, 1, 20, 12.1 tasyaiva darśanādduṣṭā meghavidyuddīpādayaḥ /
GarPur, 1, 23, 21.2 sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam //
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 40, 18.1 nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā /
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 94, 12.1 sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt /
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
GarPur, 1, 109, 42.2 na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena //
GarPur, 1, 112, 6.1 iṅgitākāratattvajño balavān priyadarśanaḥ /
GarPur, 1, 112, 11.1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
GarPur, 1, 114, 5.2 dyūtam arthaprayogaṃ ca parokṣe dāradarśanam //
GarPur, 1, 128, 10.1 nakṣatradarśanān naktam anaktaṃ niśi bhojanam /
GarPur, 1, 147, 16.2 koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
GarPur, 1, 147, 75.2 tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā //
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
GarPur, 1, 149, 18.1 snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
GarPur, 1, 152, 10.2 bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam //
GarPur, 1, 152, 13.1 śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ /
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
GarPur, 1, 157, 27.2 akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam //
GarPur, 1, 160, 45.1 hāridrayaṃ sarvagātreṣu gulmācchothasya darśanam /
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
Gītagovinda
GītGov, 3, 15.2 dehi sundari darśanam mama manmathena dunomi //
GītGov, 11, 40.2 jalanidhim iva vidhumaṇḍaladarśanataralitatuṅgataraṅgam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 15.0 kṣityadhikārakrayadarśanārthaṃ śrutyupanyāsaḥ //
Hitopadeśa
Hitop, 1, 3.8 adya prātar evāniṣṭadarśanaṃ jātam /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 94.3 bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām //
Hitop, 1, 115.14 sneho 'dhikaḥ sambhramadarśanaṃ ca sadānuraktasya janasya lakṣma //
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 42.3 lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
Hitop, 2, 90.17 tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau /
Hitop, 2, 110.5 tato 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ /
Hitop, 3, 102.5 māṃ rajadarśanaṃ kāraya /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 3, 8.2 yayuḥ svāmikumārasya darśane dakṣiṇāpatham //
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
KSS, 1, 3, 38.2 ninyustaddarśanavyājāddvijā vindhyanivāsinīm //
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 5, 47.2 taddarśanācca vitrasto vismitaśca babhūva saḥ //
KSS, 1, 7, 9.1 tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
KSS, 1, 7, 54.1 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
KSS, 2, 1, 46.1 yayāce sātha bhartāraṃ darśanātṛptalocanam /
KSS, 2, 2, 3.2 mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ //
KSS, 2, 2, 84.2 darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ //
KSS, 2, 2, 206.1 śāpānte tac ca daṃpatyostayor anyonyadarśanam /
KSS, 2, 2, 207.1 tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
KSS, 2, 4, 49.1 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 2, 6, 76.2 paribhraman dadarśaikāṃ kanyām adbhutadarśanām //
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 3, 16.2 svarvadhūdarśanāścaryam arpayan martyacakṣuṣām //
KSS, 3, 3, 56.2 dūtasya darśanaṃ tasya vinayo hi satīvratam //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
KSS, 3, 4, 215.1 upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
KSS, 3, 4, 383.1 rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ /
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 3, 6, 78.2 prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau //
KSS, 4, 1, 39.2 dvāri sthitā mahārāja devadarśanakāṅkṣiṇī //
KSS, 4, 1, 101.2 yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me //
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
KSS, 4, 2, 49.1 tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam /
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 4, 2, 141.2 tadā taddarśanād eva śāpād asmād vimokṣyase //
KSS, 4, 2, 157.1 tadā manovatīmugdhamukhadarśanam ekataḥ /
KSS, 4, 2, 221.2 tatsattvadarśanāścaryād iva sā bhūr aghūrṇata //
KSS, 4, 2, 225.2 taddarśanācca kiṃ nvetad iti tārkṣyo visismiye //
KSS, 4, 3, 53.2 atṛptasya lasadgarbhadevīvaktrendudarśane //
KSS, 4, 3, 64.1 tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kā kathā /
KSS, 5, 1, 64.1 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
KSS, 5, 1, 116.1 tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 2.1 mayeha mithyākanakapurīdarśanavādinā /
KSS, 5, 2, 31.2 na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ //
KSS, 5, 2, 256.1 tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
KSS, 5, 2, 265.2 niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau //
KSS, 5, 2, 279.1 tatrākasmācca hemābjahetoḥ prāptasya darśanāt /
KSS, 5, 3, 48.2 svāgatenādṛtavatī taddarśanavaśīkṛtā //
KSS, 5, 3, 51.1 tatpurīdarśanapaṇāt prāptuṃ tāṃ rājakanyakām /
KSS, 5, 3, 273.2 candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā //
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
KSS, 6, 1, 23.1 kiṃca darśanam etat tvaṃ sarvasattvābhayapradam /
KSS, 6, 1, 25.2 darśane 'tiratiścenme tad adharmo mamātra kaḥ //
KSS, 6, 1, 190.1 nave 'pi darśane 'nyonyam āśvāsaḥ samabhūcca nau /
Kṛṣiparāśara
KṛṣiPar, 1, 38.2 māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 80.2 yair hi na vrajate jantuḥ keśavālayadarśane //
KAM, 1, 101.2 darśanaṃ sparśanaṃ vā 'pi sarvapāpapraṇāśanam //
Maṇimāhātmya
MaṇiMāh, 1, 9.1 tasya darśanamātreṇa sarvapāpaiḥ pramucyate /
MaṇiMāh, 1, 10.2 te yānti paramaṃ sthānaṃ śivadarśanasaṃyutam //
MaṇiMāh, 1, 13.2 tasya darśanamātraṃ hi brahmahatyāṃ vyapohati //
Mātṛkābhedatantra
MBhT, 2, 11.2 praphulle tu tripatrāre bāhye rudhiradarśanam //
MBhT, 4, 15.1 yasya bhaktir mahāśaṅkhe tasya darśanamātrataḥ /
MBhT, 7, 39.2 tasya darśanamātreṇa vādino niṣprabhāṃ gatāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 4.1 tad acetanam eva syāt kāryasyācittvadarśanāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 21.0 atha kiṃ tadanyadarśanānām asphuṭatvam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 14, 16.1, 3.0 kalāsahasrāṇi raktadarśanāt balaguṇābhyāṃ sūkṣmaprakāreṇa //
NiSaṃ zu Su, Sū., 24, 8.4, 5.0 upaśamanadarśanāt //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 bhojadarśanāt tatsthānadevāḥ ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 vikārajātamityādi upasṛjyanta paricakṣata karmapuruṣaḥ kathamāgantukatvaṃ gayadāsācāryeṇa śukradarśanāt //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 13.0 viśiṣṭakāryāntarotpādadarśanārtham jātāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 14.0 stanyamārtavaṃ tasyeti vinaiva tamodarśanetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 15.0 añjalimātraṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ tamodarśanam indriyārthāḥ godhetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 15.0 andhakāradarśanam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
NŚVi zu NāṭŚ, 6, 72.2, 4.0 sattvānāṃ piśācānāṃ darśanam //
NŚVi zu NāṭŚ, 6, 72.2, 7.0 svajanasya yau vadhabandhau tayordarśanaṃ pratyakṣeṇa //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 32.0 rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 37.0 rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.2 tatastṛtīye kartavyaṃ māsi sūryasya darśanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.3 caturthe māsi kartavyaṃ śiśoścandrasya darśanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 144.2 tṛtīye 'rdhamāse darśanam ādityasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.4 dvitīye vā tṛtīye vā kartavyaṃ śrutidarśanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
Rasamañjarī
RMañj, 8, 7.2 rasa eva marīcena andhānāṃ darśanaṃ param //
Rasaratnasamuccaya
RRS, 1, 23.2 nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt //
RRS, 6, 20.2 tatkṣaṇād vilayaṃ yānti rasaliṅgasya darśanāt //
RRS, 13, 29.2 ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam //
Rasaratnākara
RRĀ, R.kh., 1, 13.2 darśanādrasarājasya brahmahatyāṃ vyapohati //
RRĀ, V.kh., 1, 32.1 tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /
Rasendracintāmaṇi
RCint, 1, 21.1 darśanāt sparśanāt tasya bhakṣaṇāt maraṇātpriye /
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
Rasendracūḍāmaṇi
RCūM, 8, 35.2 dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ //
Rasārṇava
RArṇ, 1, 25.1 kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām /
RArṇ, 1, 37.1 darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RArṇ, 12, 317.1 udayādityasaṃkāśo medhāvī priyadarśanaḥ /
RArṇ, 15, 38.3 paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 34.2 īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
SDS, Rāseśvaradarśana, 41.2 darśanāt sparśanāttasya bhakṣaṇāt smaraṇādapi /
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
SDS, Rāseśvaradarśana, 52.0 iti sarvadarśanasaṃgrahe raseśvaradarśanam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 35.0 nanu darśanavaicitryādasya rūpavattvam upapannam //
SarvSund zu AHS, Sū., 9, 1.2, 63.0 kāryasyobhayātmakatvadarśanāt //
Skandapurāṇa
SkPur, 2, 5.1 darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam /
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 10.2 gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 3, 12.1 darśanaṃ cāgamattasya varado 'smītyuvāca ha /
SkPur, 3, 16.2 dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
SkPur, 5, 4.3 dadau sa rūpī bhagavāndarśanaṃ sattriṇāṃ śubhaḥ //
SkPur, 5, 40.3 ādityamaṇḍalākāraṃ śabdavadghoradarśanam //
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 2.2 sarvāḥ śaktīś cetasā darśanādyāḥ sve sve vedye yaugapadyena viṣvak /
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 12.0 tattvālokaikadīpāḥ tattvasya paramārthasyāloke darśane ekadīpāḥ prakāśakatvāt //
Tantrasāra
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 8, 49.0 na ca avairāgyakṛtaṃ tat avairāgyasyāpi araktidarśanāt //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva yā /
TĀ, 3, 64.2 yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane //
TĀ, 4, 143.2 pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam //
TĀ, 16, 244.2 tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam //
TĀ, 17, 106.2 śivāmodabharāsvādadarśanasparśanānyalam //
TĀ, 17, 115.1 śrīmān vidyāgurustvāha pramāṇastutidarśane /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 65.1 mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 16.2 sahasrāradarśanāya sadā jāgratsvarūpiṇī //
Vetālapañcaviṃśatikā
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
Ānandakanda
ĀK, 1, 2, 198.2 rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā //
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
ĀK, 1, 2, 206.2 pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt //
ĀK, 1, 2, 208.1 brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
ĀK, 1, 2, 209.1 aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt /
ĀK, 1, 3, 20.1 gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ /
ĀK, 1, 15, 42.1 evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
ĀK, 1, 20, 195.1 taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 23, 518.1 udayādityasaṅkāśo medhāvī priyadarśanaḥ /
Āryāsaptaśatī
Āsapt, 2, 268.1 darśanavinītamānā gṛhiṇī harṣollasatkapolatalam /
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 6, 11.0 pṛthivyādyutkarṣaśca kālaviśeṣaprabhāvakṛtaḥ kāryadarśanādunneyaḥ //
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 6.0 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 10.0 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 53.1, 3.0 jīvañjīvakaḥ viṣadarśanamṛtyuḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 1.0 ṣaḍdhāturūpameva puruṣaṃ punaḥ sāṃkhyadarśanabhedāc caturviṃśatikabhedenāha punaścetyādi //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 55.2, 6.0 tattvamiti darśanaviśeṣaṇam //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 9.0 tāmasānāṃ ca rūpāṇāṃ darśanādvinaśyati dṛṣṭiriti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 10.0 mithyāyogaḥ sa iti dviṣṭabhairavādidarśanarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 11.0 atisūkṣmadarśanaṃ ca mithyāyoga eva jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 5.0 dṛṣṭiḥ atīndriyadarśanam //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.1 jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 9.0 hṛdaye cittasaṃghaṭṭād dṛśyasvāpadarśanam //
ŚSūtraV zu ŚSūtra, 1, 13.1, 15.0 svāpasyaitadabhāvasya śūnyasyāpi ca darśanam //
ŚSūtraV zu ŚSūtra, 2, 10.1, 4.0 svapnasya bhedaniṣṭhasya vikalpaughasya darśanam //
ŚSūtraV zu ŚSūtra, 3, 17.1, 3.0 nirmāṇāpādanaṃ tasyā nirmitatvena darśanam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
Śukasaptati
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 23, 23.2 bhujaṅgapurataścaiva kauṭilyakramadarśanam //
Śusa, 25, 2.6 taddarśanāya janamākārayāmāsa /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.1 granthāntaradarśanācca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 39.0 anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 60.0 vikhyātaṃ lavaṇapūraṇaṃ sampradāyadarśanād boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.1 kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 etadbahusthāneṣu na pracarati anyato darśanāt //
Caurapañcaśikā
CauP, 1, 18.2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.3 tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam //
GokPurS, 2, 5.2 yasya darśanamātreṇa mahāpāpaṃ vinaśyati //
GokPurS, 3, 40.2 kṛtārtho 'smi mahābhāga bhavaddarśanamātrataḥ //
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 10, 74.2 darśanād eva pāpāni jñānājñānakṛtāni ca //
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
GokPurS, 12, 19.1 darśanād eva tasyās tu sarvapāpaṃ vyapohati /
Haribhaktivilāsa
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 1, 39.1 śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ /
HBhVil, 1, 60.2 śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priyadarśanaḥ /
HBhVil, 2, 179.1 ekahastapraṇāmādi akāle svāmidarśanam /
HBhVil, 4, 186.3 taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet //
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
HBhVil, 4, 257.1 yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane /
HBhVil, 4, 259.2 gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane //
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 9.1 durlabho viṣayatyāgo durlabhaṃ tattvadarśanam /
Janmamaraṇavicāra
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 106.0 darśanena vihīnas tu saṃsāraṃ pratipadyate //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 10.0 na ca kartavyaṃ carmāvacchedanaṃ prayogadarśanāt //
Kokilasaṃdeśa
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 14.1 sarvadarśanānindā //
Paraśurāmakalpasūtra, 1, 30.2 sarveṣu darśaneṣu gupteyaṃ vidyā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 2.2 samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet //
ParDhSmṛti, 6, 24.1 caṇḍāladarśane sadya ādityam avalokayet /
ParDhSmṛti, 12, 22.2 apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
ParDhSmṛti, 12, 26.2 rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 16.0 kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam //
Rasārṇavakalpa
RAK, 1, 462.1 vandhyāyā jāyate putraṃ dīrghāyuḥpriyadarśanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 6.1 mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 90.2 yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 91.1 tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 92.1 tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 94.1 tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 4, 137.1 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 7, 201.1 arthino vayaṃ bhagavaṃs tathāgatajñānadarśanena //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 14, 31.1 darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante buddhajñānam avataranti avagāhante //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 103.1 devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 104.1 śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 106.1 asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 107.1 garuḍā garuḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 110.1 bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 111.1 rājāno 'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
SDhPS, 18, 115.1 tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti //
SDhPS, 18, 116.1 pratyekabuddhā apyasya darśanakāmā bhaviṣyanti //
SDhPS, 18, 117.1 buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti //
SDhPS, 18, 131.1 tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.2 yasmād rañjayate lokāndarśanādeva bhārata //
SkPur (Rkh), Revākhaṇḍa, 8, 26.1 nānāvarṇaiḥ samāyuktaṃ liṅgamadbhutadarśanam /
SkPur (Rkh), Revākhaṇḍa, 9, 51.2 samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 53.1 mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 2.2 ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 13, 8.2 praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 52.2 teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa //
SkPur (Rkh), Revākhaṇḍa, 21, 6.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
SkPur (Rkh), Revākhaṇḍa, 26, 80.2 tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 2.1 kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe 'thavā vibho /
SkPur (Rkh), Revākhaṇḍa, 33, 13.1 kanyā sudarśanā nāma rūpeṇāpratimā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 44, 28.1 tathā pāpāni naśyanti śūlabhedasya darśanāt /
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 60, 81.2 godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane //
SkPur (Rkh), Revākhaṇḍa, 63, 8.2 kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 67, 53.2 adya me saphalaṃ deva prabhātaṃ tava darśanāt /
SkPur (Rkh), Revākhaṇḍa, 69, 5.2 kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 72, 65.1 bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane /
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 83, 28.3 manmūrtidarśanāt putra niṣpāpo 'si na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 108.1 viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī /
SkPur (Rkh), Revākhaṇḍa, 84, 30.2 tathātra revāsnānena liṅgānāṃ darśanairnṝṇām //
SkPur (Rkh), Revākhaṇḍa, 84, 46.2 niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 32.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 43.2 darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 69.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 89.2 ālokayettataḥ kāntaṃ tenāpi śubhadarśanā //
SkPur (Rkh), Revākhaṇḍa, 121, 17.2 sa bhrājate naro loke somavat priyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 3.2 tatkṣālayati deveśo darśanād eva pātakam //
SkPur (Rkh), Revākhaṇḍa, 133, 1.3 yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 142, 18.1 puṇyāhamadya saṃjātamahaṃ tvaddarśanotsukaḥ /
SkPur (Rkh), Revākhaṇḍa, 145, 1.3 darśanādyasya devasya mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 12.1 darśanāt tasya tīrthasya pāparāśirvilīyate /
SkPur (Rkh), Revākhaṇḍa, 149, 1.3 darśanād devadevasya yatra pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 153, 35.3 mama pratijñā deveśa hyādityeśvaradarśane //
SkPur (Rkh), Revākhaṇḍa, 155, 2.1 tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 155, 5.2 yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati //
SkPur (Rkh), Revākhaṇḍa, 155, 106.1 yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam /
SkPur (Rkh), Revākhaṇḍa, 159, 36.1 pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam /
SkPur (Rkh), Revākhaṇḍa, 177, 1.3 darśanād eva rājendra yasya pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 15.2 darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam //
SkPur (Rkh), Revākhaṇḍa, 189, 17.2 yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 19.1 naśyate tatkṣaṇādeva dvādaśādityadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 191, 21.2 ṣaṣṭhyāṃ vāre dainakare dvādaśādityadarśanāt //
SkPur (Rkh), Revākhaṇḍa, 192, 61.2 saṃpreṣitāstato 'smākaṃ nṛtyayogādidarśanam //
SkPur (Rkh), Revākhaṇḍa, 192, 86.2 tāratamyaṃ surūpatve satataṃ bhinnadarśanāt //
SkPur (Rkh), Revākhaṇḍa, 193, 1.3 ūcur nārāyaṇaṃ devaṃ taddarśanasamīhayā //
SkPur (Rkh), Revākhaṇḍa, 198, 3.2 darśanāttasya tīrthasya snānadānādviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 95.2 nityaṃ maddarśane nārī niyatāyā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 200, 8.1 uttuṅgapīvarakucā sumukhī śubhadarśanā /
SkPur (Rkh), Revākhaṇḍa, 205, 5.2 sparśanād darśanāt tasya tīrthasya vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 211, 7.1 abhojyametatsarveṣāṃ darśanāt tava satkṛtam /
SkPur (Rkh), Revākhaṇḍa, 212, 10.2 darśanāt sparśanād rājan sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 5.2 tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 218, 44.2 sarvapāpakṣayakaro darśanātsparśanān nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 220, 2.2 naśyate devadevasya darśanādeva tannṛpa //
SkPur (Rkh), Revākhaṇḍa, 220, 3.2 tatsarvaṃ vilayaṃ yāti devadevasya darśanāt //
SkPur (Rkh), Revākhaṇḍa, 220, 54.2 tatpuṇyaṃ labhate pārtha loṭaṇeśvaradarśanāt //
SkPur (Rkh), Revākhaṇḍa, 226, 5.1 mahādevaprasādena somavat priyadarśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 11.1 smaraṇājjanmajanitaṃ darśanācca trijanmajam /
SkPur (Rkh), Revākhaṇḍa, 227, 63.1 tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 15.1 sparśanād darśanāt teṣāṃ kīrtanācchravaṇāt tathā /
Sātvatatantra
SātT, 2, 23.2 vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham //
SātT, 3, 8.1 eteṣām api bhāgānām alpālpadarśanād asau /
SātT, 5, 28.2 evaṃ bhāvayatas tasya yāvat sarvātmadarśanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.1 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ /
SātT, 7, 32.1 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /
UḍḍT, 9, 63.2 dūrād darśanam ityādi sādhakāya prayacchati //