Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 6.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam //
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 65.3 jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ //
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 14, 45.2 dadau darśanam unnidranīlotpaladalacchaviḥ //
ViPur, 1, 15, 65.1 rūpasaṃpatsamāyuktā sarvasya priyadarśanā /
ViPur, 1, 15, 78.2 saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ /
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 11, 19.2 chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ //
ViPur, 3, 9, 12.2 aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca //
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 13, 10.1 praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane /
ViPur, 3, 18, 8.2 evaṃprakārairbahubhiryuktidarśanavardhitaiḥ /
ViPur, 4, 4, 89.1 darśanamātreṇāhalyām apāpāṃ cakāra //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 12, 1.3 rocayāmāsa kṛṣṇasya darśanaṃ pākaśāsanaḥ //
ViPur, 5, 13, 41.1 nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane /
ViPur, 5, 20, 3.2 prāha sā lalitaṃ kubjā taddarśanabalātkṛtā //
ViPur, 5, 21, 1.2 tau samutpannavijñānau bhagavatkarmadarśanāt /
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
ViPur, 5, 31, 12.2 dadṛśuḥ pādape tasminkurvato mukhadarśanam //
ViPur, 5, 32, 22.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //