Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.1 taddarśanāśayāyātam anekaṃ nṛkadambakam /
BKŚS, 2, 21.2 upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt //
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ yā tena lālitā /
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 10, 74.2 na ca darśanamātreṇa kaścid bhavati doṣavān //
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 15, 44.1 mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ /
BKŚS, 15, 86.1 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ /
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 20, 159.1 darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ /
BKŚS, 20, 194.2 vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ //
BKŚS, 21, 19.2 asāro gurusārāṇi darśanāni viḍambayet //
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 22, 223.2 tīrthadarśanatantrā hi somasiddhāntavādinaḥ //
BKŚS, 24, 32.1 tataḥ pravrajitāha sma śreṣṭhini priyadarśane /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 34.2 eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
BKŚS, 27, 93.2 cakravartīti vijñātaḥ paścimaṃ stanadarśanam //
BKŚS, 28, 95.2 darśanīyatamā śyāmā nārīṇām iti darśanam //
BKŚS, 28, 107.2 suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane //