Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 5.2 rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 61.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
RArṇ, 5, 7.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
RArṇ, 8, 75.1 nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 9, 9.1 ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /
RArṇ, 9, 16.1 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 12, 163.1 dalasya bhāgamekaṃ tu tārapañcakameva ca /
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 30.2 tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 41.2 taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
RArṇ, 17, 61.2 śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 110.0 sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam //
RArṇ, 17, 114.2 jāyate kharasattvānāṃ dalānāmapi mārdavam //
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 17, 147.0 niṣecayecca śataśo dalaṃ rajyati rakṣitam //
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 17, 154.2 dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //