Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Narmamālā
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
Carakasaṃhitā
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Cik., 3, 260.2 pauṣkareṣu suśīteṣu padmotpaladaleṣu ca /
Ca, Cik., 4, 107.1 patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni /
Ca, Cik., 4, 107.2 pracchādanārthaṃ śayanāsanānāṃ padmotpalānāṃ ca dalāḥ praśastāḥ //
Lalitavistara
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 5, 176, 24.2 spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā //
MBh, 12, 29, 125.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 44, 12.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 121, 14.1 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ /
MBh, 13, 126, 45.2 netraiḥ padmadalaprakhyair apaśyanta janārdanam //
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 17, 1, 30.1 pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā /
Manusmṛti
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā //
Rāmāyaṇa
Rām, Ay, 41, 12.1 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām /
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Ki, 29, 24.1 nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa /
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Saundarānanda
SaundĀ, 6, 26.1 sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī /
Amarakośa
AKośa, 1, 302.2 saṃvartikā navadalaṃ bījakośo varāṭakaḥ //
AKośa, 2, 63.1 pattraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān /
Amaruśataka
AmaruŚ, 1, 48.2 karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 31.2 mocacocadalair yuktaṃ sāmlaṃ mṛnmayaśuktibhiḥ //
AHS, Sū., 3, 35.2 kadalīdalakalhāramṛṇālakamalotpalaiḥ //
AHS, Sū., 25, 30.1 masūradalavaktre dve syātām aṣṭanavāṅgule /
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 7, 81.1 tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ /
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 9, 36.2 valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarīdalam //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 5, 33.1 vacāpadmapurośīraraktotpaladalair baliḥ /
AHS, Utt., 10, 29.1 dhavalābhropaliptābhaṃ niṣpāvārdhadalākṛti /
AHS, Utt., 32, 26.2 mukhaṃ karoti padmābhaṃ pādau padmadalopamau //
AHS, Utt., 39, 49.1 yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam /
Bodhicaryāvatāra
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 14.2 raktendīvaramāleva mṛṇāladalabandhanā //
BKŚS, 9, 54.2 anyatrānyatra ca kṣaumam ambhoruhadalāruṇam //
BKŚS, 10, 172.1 mṛṇālaśaivalāmbhojanalinīdalasaṃstaram /
BKŚS, 14, 29.1 śriyaṃ mānasavego 'pi kadalīdalacañcalām /
BKŚS, 17, 81.1 atha haṃsa ivotsārya nalinīdalamaṇḍalam /
BKŚS, 22, 183.2 sthūlaceladalāstīrṇe śayane samaveśayat //
BKŚS, 28, 94.2 bālā dūrvādalaśyāmā niyataṃ rājadārikā //
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.1 tāmrāṅgulidalaśreṇi nakhadīdhitikesaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.1 ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ /
Kūrmapurāṇa
KūPur, 1, 11, 171.1 aṣṭādaśabhujānādyā nīlotpaladalaprabhā /
KūPur, 1, 11, 214.1 nīlotpaladalaprakhyaṃ nīlotpalasugandhikam /
KūPur, 1, 21, 69.1 yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam /
KūPur, 1, 27, 6.2 idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa //
KūPur, 1, 47, 62.2 tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ /
KūPur, 2, 11, 56.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
Liṅgapurāṇa
LiPur, 1, 15, 22.1 tāmre vā padmapātre vā pālāśe vā dale śubhe /
LiPur, 1, 27, 25.1 tasya pūrvadalaṃ sākṣād aṇimāmayam akṣaram /
LiPur, 1, 27, 38.1 tāmreṇa padmapatreṇa pālāśena dalena vā /
LiPur, 1, 71, 36.1 nīlotpaladalaprakhyair nīlakuñcitamūrdhajaiḥ /
LiPur, 1, 77, 86.2 pañcāśaddalasaṃyuktamālikhetpadmamuttamam //
LiPur, 1, 80, 40.2 nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ //
LiPur, 2, 21, 3.1 cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca /
LiPur, 2, 21, 5.1 daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
LiPur, 2, 21, 13.1 śikhāyai ca namaśceti raktābhe nairṛte dale /
LiPur, 2, 21, 13.2 kavacāyāñjanābhāya iti vāyudale nyaset //
LiPur, 2, 22, 6.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśena dalena vā /
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 22, 68.2 kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam //
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
Matsyapurāṇa
MPur, 7, 13.1 tasmādupari kāmaṃ tu kadalīdalasaṃsthitam /
MPur, 10, 24.2 vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā //
MPur, 55, 21.2 śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam //
MPur, 74, 9.2 saumye vikartanāyeti ravaye cāṣṭame dale //
MPur, 76, 9.2 śarkarākalaśaṃ dadyāddhemapadmadalānvitam //
MPur, 79, 6.1 namaskāreṇa tadvacca sūryāyetyānale dale /
MPur, 93, 126.1 mekhalopari sarvatra aśvatthadalasaṃnibham /
MPur, 97, 7.1 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale /
MPur, 97, 9.1 dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale /
MPur, 153, 106.2 babhūva vimalaṃ vyoma nīlotpaladalaprabham //
MPur, 154, 588.1 girijāpyasitāpaṅgī nīlotpaladalacchaviḥ /
MPur, 159, 41.2 jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala //
Meghadūta
Megh, Pūrvameghaḥ, 48.1 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
Nāradasmṛti
NāSmṛ, 2, 5, 12.2 avadhenāthavā hanyāt rajjvā veṇudalena vā //
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 45, 140.1 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 25, 28.2 nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca /
Su, Cik., 28, 15.1 nīlotpaladalakvātho gavyena payasā śṛtaḥ /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Utt., 7, 3.1 masūradalamātrāṃ tu pañcabhūtaprasādajām /
Su, Utt., 18, 101.2 kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca //
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 47, 57.1 āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṃcayeṣu /
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Sūryasiddhānta
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
Viṣṇupurāṇa
ViPur, 1, 2, 59.3 nālikeraphalasyāntar bījaṃ bāhyadalair iva //
ViPur, 1, 14, 45.2 dadau darśanam unnidranīlotpaladalacchaviḥ //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 5, 3, 22.2 nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau //
ViPur, 5, 7, 29.1 yatra nendīvaradalaprakhyakāntirayaṃ hariḥ /
ViPur, 5, 7, 30.1 utphullapaṅkajadalaspaṣṭakāntivilocanam /
ViPur, 5, 17, 19.2 vatsamadhyagataṃ phullanīlotpaladalacchavim //
Viṣṇusmṛti
ViSmṛ, 71, 82.1 taṃ veṇudalena rajjvā vā pṛṣṭhe //
Śatakatraya
ŚTr, 2, 34.2 śakayuvatikapolāpāṇḍutāmbūlavallīdalam aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ //
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.2 pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte //
ṚtuS, Dvitīyaḥ sargaḥ, 5.1 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 285.1 tālīśapattraṃ tālīśaṃ tālamāmalakīdalam /
AṣṭNigh, 1, 402.1 pattraṃ dalaṃ chadaḥ parṇaṃ palāśaśchadanaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 13.2 nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam //
BhāgPur, 4, 21, 16.1 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
Bhāratamañjarī
BhāMañj, 1, 874.1 indīvaradalaśyāmā kṛṣṇeyaṃ tava sundarī /
BhāMañj, 1, 1028.1 tasya lāvaṇyanalinīvikasaddalakomalam /
BhāMañj, 1, 1032.2 raktādharadalaṃ tasyā rarāja vadanāmbujam //
BhāMañj, 7, 270.1 mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram /
BhāMañj, 7, 375.2 pavanākampikadalīdalālolair nijāsubhiḥ //
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 13, 1783.1 lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya /
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
Garuḍapurāṇa
GarPur, 1, 8, 7.2 tadagreṇa sadā vidvāndalānyeva samālikhet //
GarPur, 1, 8, 10.2 antaraṃ nīlavarṇena dalāni asitena ca //
GarPur, 1, 11, 6.2 dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhaṃ dale nyaset //
GarPur, 1, 11, 17.1 tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
GarPur, 1, 11, 17.1 tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
GarPur, 1, 11, 21.1 hṛdayādīni pūrvādicaturdigdalayogataḥ /
GarPur, 1, 19, 19.2 evaṃ cāṣṭadale padmadale varṇayugaṃ likhet //
GarPur, 1, 39, 10.2 dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham //
GarPur, 1, 65, 36.2 kakṣāśvatthadalā śreṣṭhā sugandhir mṛgaromikā //
GarPur, 1, 68, 22.2 vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ //
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 132, 8.1 bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ /
Gītagovinda
GītGov, 1, 26.1 amalakamaladalalocana bhavamocana e /
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
GītGov, 9, 10.1 sajalanalinīdalaśītalaśayane /
GītGov, 11, 20.2 etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti //
GītGov, 11, 24.1 navabhavadaśokadalaśayanasāre /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Kathāsaritsāgara
KSS, 4, 3, 69.1 raktāyatādharadalaṃ calorṇācārukesaram /
Kālikāpurāṇa
KālPur, 52, 28.2 dalānyanyonyasaktāni hyāyatāni niyojayet //
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
Kṛṣiparāśara
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 12.2 amṛtā tridalā proktā vijayā tumbarūpiṇī //
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Narmamālā
KṣNarm, 1, 47.2 susūkṣmadalavinyāsavibhāgonnataṭuppikam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 15.1 tamālapattre vastrākhyaṃ romaśaṃ tāmasaṃ dalam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 131.0 tasyāṃ ca sāmagryāṃ dalasthānīyā vibhāvāḥ //
Rasahṛdayatantra
RHT, 2, 14.1 ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
RHT, 3, 1.1 ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /
RHT, 7, 2.2 śigro rasaśatabhāvyaistāmradalānyapi jārayati //
RHT, 11, 13.2 dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //
RHT, 17, 8.2 dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //
RHT, 18, 11.1 ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /
RHT, 18, 75.2 tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam //
Rasamañjarī
RMañj, 3, 36.3 dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 6, 72.2 nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //
RMañj, 6, 255.2 saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //
RMañj, 6, 281.2 vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //
RMañj, 6, 299.1 dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 7, 21.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam /
RMañj, 8, 23.1 saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ /
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
RPSudh, 3, 41.1 vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /
RPSudh, 3, 56.2 praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //
RPSudh, 3, 56.2 praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //
RPSudh, 4, 16.1 hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /
RPSudh, 4, 97.1 śuddhanāgasya patrāṇi sadalānyeva kārayet /
RPSudh, 5, 8.1 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
RPSudh, 5, 81.1 pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 6, 3.1 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /
RPSudh, 6, 89.1 bhavedgurjarake deśe sadalaṃ pītavarṇakam /
Rasaratnasamuccaya
RRS, 2, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RRS, 2, 11.1 snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /
RRS, 2, 142.2 sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //
RRS, 3, 35.1 kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
RRS, 3, 99.2 kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //
RRS, 3, 155.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RRS, 4, 10.1 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
RRS, 5, 45.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 159.1 satālenārkadugdhena liptvā vaṃgadalāni ca /
RRS, 5, 233.1 saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RRS, 8, 18.2 sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //
RRS, 11, 44.2 ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //
RRS, 11, 51.2 nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //
RRS, 11, 127.2 ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
RRS, 12, 60.2 phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ //
RRS, 12, 63.1 sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet /
RRS, 12, 99.1 kāravallīdalarasair mardayet tatpraharatrayam /
RRS, 13, 16.1 vṛṣādalānāṃ svarasasya karṣaṃ rasendraguñjāmadhuśarkarāyutam /
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 13, 80.1 ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
RRS, 14, 52.1 paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
RRS, 15, 33.1 tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
RRS, 16, 70.1 tatkāṣṭhena viloḍyātha nikṣipetkadalīdale /
RRS, 16, 121.1 vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
RRS, 16, 130.1 tolamānena saṃkṣipya pañcāṅguladale kṣipet /
Rasaratnākara
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, R.kh., 6, 3.2 muñcatyagnau vinikṣipte pināko dalasaṃcayam //
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, R.kh., 6, 33.1 dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /
RRĀ, R.kh., 8, 87.1 vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /
RRĀ, Ras.kh., 2, 39.2 samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ //
RRĀ, Ras.kh., 2, 65.2 divyauṣadhadaladrāvair dinaṃ mardyaṃ tam andhayet //
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 3, 35.2 kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 164.1 pakvabījasya pattrāṇi tāni bhānudalaiḥ punaḥ /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 40.1 kāravallyā dalairveṣṭya tato vastreṇa bandhayet /
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 6, 7.1 śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RRĀ, Ras.kh., 7, 2.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam /
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.1 patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /
RRĀ, V.kh., 5, 1.1 mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
RRĀ, V.kh., 6, 56.2 tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //
RRĀ, V.kh., 8, 94.2 ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 129.2 pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //
RRĀ, V.kh., 8, 139.1 nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 8, 142.2 dattvā dalasya saṃrudhya samyaggajapuṭe pacet //
RRĀ, V.kh., 8, 144.2 sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //
RRĀ, V.kh., 10, 9.1 lohasya kuṭyamānasya sutaptasya dalāni vai /
RRĀ, V.kh., 10, 13.1 kharparasthe drute nāge brahmabījadalāni hi /
RRĀ, V.kh., 10, 21.1 dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /
RRĀ, V.kh., 10, 77.1 bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 15, 41.1 tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
RRĀ, V.kh., 15, 54.2 veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //
RRĀ, V.kh., 19, 35.1 rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /
RRĀ, V.kh., 20, 12.2 jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //
Rasendracintāmaṇi
RCint, 3, 90.1 ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
RCint, 3, 147.1 ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /
RCint, 6, 46.1 śaśihāṭakahelidalaṃ rasabalitamekamarditaṃ balinā /
RCint, 8, 20.1 palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 182.1 kebukatālakarīrān vārtākupaṭolaphaladalasametān /
Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 17.2 sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //
RCūM, 4, 74.1 dalair vā varṇikāhrāso bhañjinī vādibhirmatā /
RCūM, 8, 23.1 nāgavallīdalākārapatrayuktālpakandinī /
RCūM, 10, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RCūM, 10, 11.1 snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
RCūM, 10, 111.1 sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /
RCūM, 11, 23.1 kṣārāmlatailasauvīravidāhidvidalaṃ tathā /
RCūM, 11, 60.2 kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //
RCūM, 11, 68.1 añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RCūM, 13, 46.2 ardhāṅguladalenātha pariśoṣya kharātape //
RCūM, 13, 67.2 aṅgulārdhadalenaiva śilājena vimardayet //
RCūM, 14, 43.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 74.2 kṛtakaṇṭakavedhyāni palatāmradalānyatha /
RCūM, 14, 98.1 ciñcāphaladalakvāthādayo doṣamudasyati /
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
RCūM, 14, 136.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
RCūM, 14, 214.1 ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
RCūM, 14, 214.2 tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //
RCūM, 14, 224.1 sampiṣyottaravāruṇyā peṭakāryā dalānyatha /
Rasendrasārasaṃgraha
RSS, 1, 36.1 rasonasvarasaiḥ sūto nāgavallīdalotthitaiḥ /
RSS, 1, 93.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ //
RSS, 1, 142.2 dhmātamabhraṃ dalacayaṃ pinākaṃ visṛjatyalam //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
Rasādhyāya
RAdhy, 1, 439.2 jarakīśadalānīva teṣāṃ patrāṇi kārayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
Rasārṇava
RArṇ, 2, 5.2 rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 61.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
RArṇ, 5, 7.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
RArṇ, 8, 75.1 nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 9, 9.1 ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /
RArṇ, 9, 16.1 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 12, 163.1 dalasya bhāgamekaṃ tu tārapañcakameva ca /
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 30.2 tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 41.2 taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
RArṇ, 17, 61.2 śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 110.0 sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam //
RArṇ, 17, 114.2 jāyate kharasattvānāṃ dalānāmapi mārdavam //
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 17, 147.0 niṣecayecca śataśo dalaṃ rajyati rakṣitam //
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 17, 154.2 dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //
Ratnadīpikā
Ratnadīpikā, 1, 38.2 yattu vāritaraṃ nāma dūrvādalasamacchavi //
Rājanighaṇṭu
RājNigh, Parp., 107.1 lajjālur vaiparītyānyā alpakṣupabṛhaddalā /
RājNigh, Pipp., 81.2 jñeye dale śreṣṭhe tṛṇarāsnā ca madhyamā //
RājNigh, Pipp., 173.1 patraṃ tamālapattraṃ ca patrakaṃ chadanaṃ dalam /
RājNigh, Mūl., 144.1 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
RājNigh, Mūl., 145.1 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
RājNigh, Āmr, 254.1 hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, Pānīyādivarga, 123.1 indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 18.1 atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam /
Skandapurāṇa
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 34.2 nityāviyutaṃ nālaṃ ṣoḍaśadalakamalasanmūlam //
Tantrāloka
TĀ, 4, 129.2 caturdale tu te jñeye agnīṣomātmake priye //
TĀ, 6, 66.1 nirgame 'ntarniśenendū tayoḥ saṃdhye tuṭerdale /
TĀ, 6, 106.1 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
TĀ, 6, 197.2 aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt //
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 374.1 tārādiśaktijuṣṭaṃ suśivāsanam atisitakajam asaṃkhyadalam /
Ānandakanda
ĀK, 1, 2, 6.1 rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca /
ĀK, 1, 2, 123.1 pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca /
ĀK, 1, 2, 124.2 dvitīyavasupatrasya dalāgreṣu prapūjayet //
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 148.2 kuruvindadalākāraślakṣṇadantābhiśobhitām //
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 2, 183.2 avadātāni sāgrāṇi nāgavallīdalāni ca //
ĀK, 1, 4, 183.2 tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam //
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 155.1 pinākamagninikṣiptaṃ muñcate dalasaṃcayam /
ĀK, 1, 7, 160.1 bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham /
ĀK, 1, 7, 160.1 bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham /
ĀK, 1, 7, 162.2 samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ //
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 244.2 tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān //
ĀK, 1, 15, 334.2 daśaparṇā rudraparṇā trayodaśadalānvitā //
ĀK, 1, 15, 495.2 mṛṇālavalayodbhāsiśayyā ca kadalīdalam //
ĀK, 1, 15, 512.2 pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ //
ĀK, 1, 15, 526.2 nānāvidhadalopetāś chadapañcadaśātmikāḥ //
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 1, 16, 85.2 tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā //
ĀK, 1, 19, 121.1 mocacocadalopetameṣā sāmānyasaṃskṛtiḥ /
ĀK, 1, 20, 56.1 ādhāraṃ tu gudasthāne caturdalasaroruham /
ĀK, 1, 20, 57.1 svādhiṣṭhānaṃ ṣaḍdalābjaṃ bādilāntākṣarānvitam /
ĀK, 1, 20, 58.1 ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam /
ĀK, 1, 20, 60.1 ājñācakraṃ dvayadalaṃ padmahastavirājitam /
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 21, 25.1 anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ /
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 1, 21, 31.1 āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet /
ĀK, 1, 21, 68.1 antyākṣare cāntyadale mātṛkāmanulomataḥ /
ĀK, 1, 23, 44.1 piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet /
ĀK, 1, 23, 120.2 tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ //
ĀK, 1, 23, 198.2 jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam //
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 709.2 bhasmasūtapalaikaṃ ca śvetābhrakadaladvayam //
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 25, 15.2 sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //
ĀK, 1, 25, 72.1 dalairvā varṇikāgrāso bhañjanī vādinirmitā /
ĀK, 1, 26, 210.1 gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
ĀK, 2, 2, 13.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 4, 6.1 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
ĀK, 2, 4, 51.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 27.2 śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram //
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.1 patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ /
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
ĀK, 2, 9, 38.2 nāmnā laśunavallī ca taddalaiḥ sadṛśacchadā //
ĀK, 2, 9, 42.1 musalīkandavatkandā taddalākāravaddalā /
ĀK, 2, 9, 42.1 musalīkandavatkandā taddalākāravaddalā /
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā yā nātivistaravallikā /
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 72.1 hayamārasamākāradalapuṣpavatī latā /
ĀK, 2, 9, 74.1 raktakṣīravatī bilvadalopamadalānvitā /
ĀK, 2, 9, 74.1 raktakṣīravatī bilvadalopamadalānvitā /
ĀK, 2, 9, 75.1 śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk /
ĀK, 2, 9, 76.1 jyotiṣmatīdalākāravarṇaparṇā yaśasvinī /
ĀK, 2, 9, 77.1 gorocanaprabhāyuktadalavallīsamanvitā /
ĀK, 2, 9, 82.2 latā kuṭajavallīti tatphalā taddalānvitā //
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
ĀK, 2, 9, 88.2 atasya iva puṣpāṇi phalāni ca dalāni ca //
ĀK, 2, 9, 92.2 mādhavīmūlavanmūlā nāgavallīdalānvitā //
ĀK, 2, 9, 95.2 maṇḍūkākāravatkandā maṇḍūkīdalavaddalā //
ĀK, 2, 9, 95.2 maṇḍūkākāravatkandā maṇḍūkīdalavaddalā //
ĀK, 2, 9, 96.2 udumbaraphalākāraphalavaddalavaddalā //
ĀK, 2, 9, 96.2 udumbaraphalākāraphalavaddalavaddalā //
Āryāsaptaśatī
Āsapt, 2, 123.1 ujjāgaritabhrāmitadanturadalaruddhamadhukaraprakare /
Āsapt, 2, 669.2 phaladalavalkalarahitas tvayāntarikṣe tarus tyaktaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 14.0 dalakalpatayāsthāyi jāgradādipadatrayam //
Śyainikaśāstra
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Śāktavijñāna
ŚāktaVij, 1, 16.2 svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 53.2 guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.1 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasaṃcayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.1 ṣaṭkoṇaṃ laghu tīkṣṇaṃ ca bṛhadaṣṭadalaṃ ca yat /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.2 kuryādbhūrjadale samyagathavā kadalīdale //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.2 kuryādbhūrjadale samyagathavā kadalīdale //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Bhāvaprakāśa
BhPr, 6, 8, 9.1 tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 6, 8, 118.2 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //
BhPr, 7, 3, 2.1 tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 100.1 dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /
BhPr, 7, 3, 222.1 sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /
Gheraṇḍasaṃhitā
GherS, 6, 9.2 vilagnasahitaṃ padmaṃ dvādaśair dalasaṃyutam //
Gorakṣaśataka
GorŚ, 1, 15.1 caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaḍdalam /
GorŚ, 1, 15.1 caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaḍdalam /
GorŚ, 1, 15.2 nābhau daśadalaṃ padmaṃ sūryasaṃkhyadalaṃ hṛdi //
GorŚ, 1, 15.2 nābhau daśadalaṃ padmaṃ sūryasaṃkhyadalaṃ hṛdi //
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
GorŚ, 1, 16.2 sahasradalam ākhyātaṃ brahmarandhre mahāpathe //
GorŚ, 1, 18.1 ādhārākhyaṃ gudasthānaṃ paṅkajaṃ ca caturdalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.1 niculadalodbhavasalilaiḥ pravāhikāyāṃ ca śasyate sutarām /
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
Haribhaktivilāsa
HBhVil, 2, 193.1 pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā /
HBhVil, 3, 86.1 tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ /
HBhVil, 4, 139.1 tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 141.1 tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ /
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 4, 143.4 tulasīdalasaṃyuktaṃ brahmahatyāvināśanam //
HBhVil, 4, 307.1 tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ /
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 331.2 tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ /
HBhVil, 4, 337.2 dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam //
HBhVil, 5, 79.1 nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam /
HBhVil, 5, 197.2 caladadharadalānāṃ kuṭnalapakṣmalākṣidvayasarasiruhāṇām ullasatkuṇḍalānām /
Haṃsadūta
Haṃsadūta, 1, 6.1 nidhāyāṅke paṅkeruhadalaviṭaṅkasya lalitā tato rādhāṃ nīrāharaṇasaraṇīnyastacaraṇā /
Haṃsadūta, 1, 67.1 samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā mākandasya priyasahacarī bhāvaniyatim /
Kokilasaṃdeśa
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 1.2, 11.1 dhmātaṃ vahnau dalacayaṃ pinākaṃ visṛjatyalam /
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 11, 13.2, 7.0 evaṃbhūtā mūṣā dalayoge patramelane kāryetyarthaḥ //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 18, 11.2, 2.0 ardhena ardhavibhāgena rañjitadalādita iti jñeyam //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 3, 155.2, 1.0 mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 1.0 saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti //
RRSṬīkā zu RRS, 8, 18.2, 1.0 saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti //
RRSṬīkā zu RRS, 8, 18.2, 3.0 tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham //
RRSṬīkā zu RRS, 8, 88.2, 8.0 pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 3.0 kadalīdalasthāne snigdhe lohapatre vinikṣiptā cellohaparpaṭikā bhavet //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 2, 65.1 kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /
RSK, 4, 50.1 śigrumūlarasenāpi nāgavallīdalena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.1 nīlotpaladalaśyāmā mahatprakṣobhavāhinī /
SkPur (Rkh), Revākhaṇḍa, 19, 23.1 nīlotpaladalaśyāmaṃ pītavāsasamavyayam /
SkPur (Rkh), Revākhaṇḍa, 33, 8.2 narmadā janayāmāsa kanyāṃ padmadalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 109, 11.2 dvidalaṃ dānavaṃ kṛtvā papāta vimale jale //
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 172, 16.2 gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā //
Sātvatatantra
SātT, 5, 24.1 cārvaṅgulidalākāraṃ nakhacandradyutiprabham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 116.1 dalodaro nimnanābhir niravadyo nirāśrayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 17.1 vātapaittikadalaṃ puṃso malaṃ mālāsavasya ca /
Yogaratnākara
YRā, Dh., 8.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
YRā, Dh., 19.1 śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet /
YRā, Dh., 21.1 kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu /
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /
YRā, Dh., 42.2 liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret //
YRā, Dh., 54.2 dalaṃ hutāśane dhmātaṃ siktaṃ traiphalavāriṇā /
YRā, Dh., 59.1 yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ /
YRā, Dh., 111.1 manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam /
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /
YRā, Dh., 132.1 nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak /
YRā, Dh., 176.1 sadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu /
YRā, Dh., 288.2 anūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale //