Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, V.kh., 7, 27.2 evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //
RRĀ, V.kh., 7, 127.1 baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 10, 5.3 evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.3 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //
RRĀ, V.kh., 10, 29.2 dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //
RRĀ, V.kh., 10, 32.2 yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //
RRĀ, V.kh., 10, 34.1 vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /
RRĀ, V.kh., 14, 59.2 dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //
RRĀ, V.kh., 14, 64.2 etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
RRĀ, V.kh., 14, 66.1 tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 94.1 tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /
RRĀ, V.kh., 14, 98.2 taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 20, 62.1 tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /