Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 4, 15.1 gośvapuruṣabhūmiṣu daśaguṇottarān //
Arthaśāstra
ArthaŚ, 2, 7, 13.1 daśaguṇaḥ iti bārhaspatyāḥ //
Carakasaṃhitā
Ca, Sū., 5, 66.2 tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet //
Ca, Cik., 1, 45.2 bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi //
Ca, Cik., 5, 118.2 jale daśaguṇe sādhyaṃ trāyamāṇācatuṣpalam /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 2, 1, 35.1 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ /
Ca, Cik., 2, 3, 18.1 ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet /
Mahābhārata
MBh, 1, 1, 44.2 tato daśaguṇāścānye śatajyoter ihātmajāḥ //
MBh, 1, 1, 45.1 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ /
MBh, 3, 80, 48.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 87.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 83, 4.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 5, 149, 61.2 pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ //
MBh, 12, 290, 14.1 sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā /
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 13, 29, 7.1 tato daśaguṇe kāle labhate śūdratām api /
MBh, 13, 106, 15.2 prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ //
Manusmṛti
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 243.1 kṣetrikasyātyaye daṇḍo bhāgād daśaguṇo bhavet /
Rāmāyaṇa
Rām, Yu, 115, 45.2 bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā //
Rām, Utt, 89, 5.2 vājapeyān daśaguṇāṃstathā bahusuvarṇakān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Utt., 20, 12.2 kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 39, 16.1 jale daśaguṇe paktvā daśabhāgasthite rase /
Kūrmapurāṇa
KūPur, 1, 4, 42.1 adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam /
KūPur, 1, 4, 42.2 āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ //
KūPur, 1, 4, 43.1 tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 2, 38, 36.2 aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ //
KūPur, 2, 40, 25.2 aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 30.1 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ /
LiPur, 1, 3, 30.2 āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ //
LiPur, 1, 3, 31.1 tejo daśaguṇenaiva bāhyato vāyunā vṛtam /
LiPur, 1, 3, 31.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 70, 54.1 adbhir daśaguṇābhistu bāhyato'ṇḍaṃ samāvṛtam /
LiPur, 1, 70, 54.2 āpo daśaguṇenaitāstejasā bāhyato vṛtāḥ //
LiPur, 1, 70, 55.1 tejo daśaguṇenaiva vāyunā bāhyato vṛtam /
LiPur, 1, 70, 55.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
Matsyapurāṇa
MPur, 93, 92.1 asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā /
MPur, 106, 49.2 kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā //
MPur, 123, 49.1 bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām /
MPur, 123, 49.2 adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 123, 51.2 bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai //
MPur, 123, 52.1 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat /
Nāradasmṛti
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
Suśrutasaṃhitā
Su, Cik., 3, 67.2 vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet //
Su, Cik., 22, 18.1 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam /
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 25, 25.2 paceddaśaguṇaṃ kṣīramāvāpya madhuraṃ gaṇam //
Su, Utt., 18, 51.1 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit /
Su, Utt., 24, 29.2 śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet //
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Sūryasiddhānta
SūrSiddh, 1, 59.2 tadvargato daśaguṇāt padaṃ bhūparidhir bhavet //
Viṣṇupurāṇa
ViPur, 1, 2, 58.2 vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
ViPur, 3, 4, 1.3 tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk //
ViPur, 6, 3, 4.2 sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija /
Yājñavalkyasmṛti
YāSmṛ, 1, 141.2 duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam //
Garuḍapurāṇa
GarPur, 1, 57, 10.1 aṇḍaṃ daśaguṇaṃ vyāptaṃ nārāyaṇaḥ sthitaḥ //
Rasahṛdayatantra
RHT, 18, 32.2 mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //
Rasamañjarī
RMañj, 5, 71.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam /
Rasaprakāśasudhākara
RPSudh, 12, 18.2 rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ //
Rasaratnasamuccaya
RRS, 5, 148.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
Rasaratnākara
RRĀ, V.kh., 7, 27.2 evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //
RRĀ, V.kh., 7, 127.1 baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 10, 5.3 evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.3 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //
RRĀ, V.kh., 10, 29.2 dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //
RRĀ, V.kh., 10, 32.2 yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //
RRĀ, V.kh., 10, 34.1 vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /
RRĀ, V.kh., 14, 59.2 dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //
RRĀ, V.kh., 14, 64.2 etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
RRĀ, V.kh., 14, 66.1 tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 94.1 tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /
RRĀ, V.kh., 14, 98.2 taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 20, 62.1 tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /
Rasendracintāmaṇi
RCint, 3, 120.3 yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //
RCint, 6, 85.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Rasendrasārasaṃgraha
RSS, 1, 355.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
Rasārṇava
RArṇ, 8, 64.2 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //
RArṇ, 14, 10.2 daśaguṇena sūtena caturthī saṃkalī bhavet //
RArṇ, 14, 17.2 saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet //
RArṇ, 15, 5.2 daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 6.1 saptasaṃkalikāyogo vedho daśaguṇottaraḥ /
RArṇ, 15, 77.1 kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /
RArṇ, 15, 147.2 baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram //
RArṇ, 15, 156.2 taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //
RArṇ, 15, 163.0 bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //
RArṇ, 15, 174.0 bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
Tantrasāra
TantraS, 7, 7.0 tato dharātattvād daśaguṇaṃ jalatattvam //
TantraS, 7, 8.0 tata uttarottaraṃ daśaguṇam ahaṃkārāntam //
Ānandakanda
ĀK, 1, 4, 246.2 punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ //
ĀK, 1, 4, 250.1 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam /
ĀK, 1, 4, 266.1 tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman /
ĀK, 1, 4, 274.2 yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet //
ĀK, 1, 4, 276.2 etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet //
ĀK, 1, 4, 279.1 yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan /
ĀK, 1, 4, 304.1 dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi /
ĀK, 1, 4, 306.2 yāvaddaśaguṇaṃ tāvat tāramākṣīkavāpataḥ //
ĀK, 1, 4, 309.1 saptadhā taddrute tāre vāhyaṃ daśaguṇaṃ tataḥ /
ĀK, 1, 4, 312.1 taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman /
ĀK, 1, 7, 60.2 svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt //
ĀK, 1, 10, 10.2 ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane //
ĀK, 1, 10, 22.2 drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ //
ĀK, 1, 10, 38.2 tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet //
ĀK, 1, 16, 53.2 etaddaśaguṇaṃ kṣārastilasya ca yavasya ca //
ĀK, 1, 23, 607.2 daśaguṇena sūtena caturthī saṅkalī bhavet //
ĀK, 1, 23, 614.1 saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet /
ĀK, 1, 24, 5.2 daśasaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 66.2 kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 1, 24, 147.2 taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram //
ĀK, 1, 24, 154.1 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ /
ĀK, 1, 24, 163.2 bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ //
ĀK, 2, 7, 104.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.2 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 7.2 kiṭṭād daśaguṇaṃ muṇḍaṃ muṇḍāt tīkṣṇaṃ śatonmitam /
Abhinavacintāmaṇi
ACint, 1, 80.2 kaṣāyaṃ ca daśaguṇaṃ pācanaṃ dvādaśam bhavet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Haribhaktivilāsa
HBhVil, 4, 341.2 gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā /
Mugdhāvabodhinī
MuA zu RHT, 16, 33.2, 3.0 yathoktasārite sūte daśaguṇavṛddhiḥ sarvatraiveti veditavyam //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
Rasakāmadhenu
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 66.1 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kiraṇasaṃnibham /
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
Rasasaṃketakalikā
RSK, 2, 51.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 39.2 homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam //