Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 17.1 hutvāgnihotram ārapsyamāno daśahotrā /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 7.0 antarāgamane prāyaścittaṃ daśahotāraṃ cānukhyāṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
Kāṭhakasaṃhitā
KS, 9, 13, 1.0 prajāpatir daśahotā //
KS, 9, 13, 5.0 agnihotraṃ daśahotā //
KS, 9, 13, 9.0 prāṇo daśahotā //
KS, 9, 13, 17.0 prajāpatir daśahotā //
KS, 9, 14, 2.0 dvādaśyāḥ prātaḥ prāṅ uddrutya daśahotāraṃ vyācakṣīta //
KS, 9, 14, 4.0 prajāpatir daśahotā //
KS, 9, 14, 33.0 daśahotāraṃ vyākhyāya bahiṣpavamānenodgāyet //
KS, 9, 14, 34.0 prajāpatir daśahotā //
KS, 9, 14, 48.0 daśahotāraṃ sāmidhenīṣv anūcyamānāsu vyācakṣīta //
KS, 9, 14, 49.0 prajāpatir daśahotā //
KS, 9, 16, 37.0 abhicaran daśahotrā juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 19.0 prāṇo vai daśahotā //
MS, 1, 9, 5, 23.0 agnihotraṃ vai daśahotā //
MS, 1, 9, 5, 35.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 48.0 daśahotrāgnihotram unnītam abhimṛśet //
MS, 1, 9, 5, 49.0 daśahotrā vai devā agnihotram asṛjanta //
MS, 1, 9, 5, 60.0 daśahotāraṃ vadet purastāt sāmidhenīnām //
MS, 1, 9, 5, 61.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 76.0 daśahotāraṃ vadet purastād bahiṣpavamānasya //
MS, 1, 9, 5, 77.0 prajāpatir vai daśahotā //
MS, 1, 9, 6, 6.0 prajāpatir vai daśahotā //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 1.2 sa etaṃ daśahotāram apaśyat /
TB, 2, 2, 1, 1.9 sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt /
TB, 2, 2, 1, 1.10 prajāpatir vai daśahotā //
TB, 2, 2, 1, 6.1 agnim ādadhāno daśahotrāraṇim avadadhyāt /
TB, 2, 2, 1, 6.5 havir nirvapsyan daśahotāraṃ vyācakṣīta /
TB, 2, 2, 1, 6.7 sāmidhenīr anuvakṣyan daśahotāraṃ vyācakṣīta /
TB, 2, 2, 1, 6.9 atho yajño vai daśahotā /
TB, 2, 2, 1, 7.1 abhicaran daśahotāraṃ juhuyāt /
TB, 2, 2, 3, 2.7 prajāpatir vai daśahotā /
TB, 2, 2, 4, 1.2 sa etaṃ daśahotāram apaśyat /
TB, 2, 2, 4, 1.4 daśahotrātapyata /
TB, 2, 2, 8, 3.5 bahiṣpavamāne daśahotāraṃ vyācakṣīta /
TB, 2, 2, 8, 5.2 prajāpatir daśahotrā /
TB, 2, 2, 9, 3.5 tad daśahotānvasṛjyata /
TB, 2, 2, 9, 3.6 prajāpatir vai daśahotā /
TB, 2, 2, 11, 1.2 sa etaṃ daśahotāram apaśyat /
TB, 2, 2, 11, 1.6 sa daśahotāraṃ prayuñjīta /
TB, 2, 2, 11, 1.9 sa daśahotuś caturhotāraṃ niramimīta /
TB, 2, 2, 11, 6.9 agnihotraṃ vai daśahotur nidānam /
TB, 2, 3, 1, 2.1 prajāpatir daśahotā /
TB, 2, 3, 1, 3.3 daśahotā caturhotā /
TB, 2, 3, 2, 1.7 āgnīdhre juhuyād daśahotāram /
TB, 2, 3, 2, 2.3 āgnīdhra eva juhuyād daśahotāram /
TB, 2, 3, 5, 1.2 yad daśahotāraḥ sattram āsata /
TB, 2, 3, 5, 6.2 prajāpatir vai daśahotṝṇāṃ hotā /
TB, 2, 3, 6, 4.9 tasmād daśahotā caturhotā /
TB, 2, 3, 7, 4.9 daśahotāram eva tad yajñakratum āpnoti saṃvatsaram /
TB, 2, 3, 10, 2.5 daśahotāraṃ purastād vyākhyāya /
TB, 2, 3, 10, 4.3 daśahotāraṃ purastād vyākhyāya /
TB, 2, 3, 11, 1.9 daśahotety ācakṣate parokṣeṇa /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 11.0 unnītaṃ daśahotrābhimṛśati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 27.1 cittiḥ srug iti daśahotāraṃ purastāt sāmidhenīnām //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
ĀpŚS, 6, 8, 7.1 uddravan daśahotāraṃ vyācaṣṭe //
ĀpŚS, 19, 14, 20.1 upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti /