Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Utt., 1, 15.1 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu /
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 39.2 asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ //
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 3, 29.2 nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate //
Su, Utt., 3, 30.1 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate /
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 18, 8.1 ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu /
Su, Utt., 18, 17.2 śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam //
Su, Utt., 27, 8.1 śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ /