Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 12, 12.2 miṣato daśamāsasya tatraivāntardadhe hariḥ //
BhāgPur, 2, 5, 30.1 vaikārikān mano jajñe devā vaikārikā daśa /
BhāgPur, 2, 5, 31.1 taijasāt tu vikurvāṇādindriyāṇi daśābhavan /
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 2, 9, 43.1 tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam /
BhāgPur, 3, 3, 9.2 ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā //
BhāgPur, 3, 3, 9.2 ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā //
BhāgPur, 3, 10, 28.2 daśaite vidurākhyātāḥ sargās te viśvasṛkkṛtāḥ //
BhāgPur, 3, 11, 7.2 kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca //
BhāgPur, 3, 11, 8.1 laghūni vai samāmnātā daśa pañca ca nāḍikā /
BhāgPur, 3, 11, 41.1 daśottarādhikair yatra praviṣṭaḥ paramāṇuvat /
BhāgPur, 3, 12, 21.1 athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire /
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
BhāgPur, 3, 26, 11.1 pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā /
BhāgPur, 3, 26, 13.1 indriyāṇi daśa śrotraṃ tvag dṛg rasananāsikāḥ /
BhāgPur, 3, 26, 52.1 etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ /
BhāgPur, 3, 28, 27.2 saṃcintayed daśaśatāram asahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam //
BhāgPur, 3, 31, 2.2 daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param //
BhāgPur, 4, 7, 19.1 tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa /
BhāgPur, 4, 12, 19.2 vibhrājayaddaśa diśo rākāpatimivoditam //
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 4, 24, 13.1 prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan /
BhāgPur, 4, 24, 14.2 daśavarṣasahasrāṇi tapasārcaṃstapaspatim //
BhāgPur, 4, 25, 20.2 bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ //
BhāgPur, 4, 27, 7.1 duhitṝr daśottaraśataṃ pitṛmātṛyaśaskarīḥ /
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 11, 4, 21.2 so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ //
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 13, 4.2 dhyānaṃ mantro 'tha saṃskāro daśaite guṇahetavaḥ //
BhāgPur, 11, 14, 35.2 daśakṛtvas triṣavaṇaṃ māsād arvāg jitānilaḥ //
BhāgPur, 11, 15, 3.3 tāsām aṣṭau matpradhānā daśaiva guṇahetavaḥ //