Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Sū., 10, 41.1 trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam /
AHS, Sū., 10, 41.2 catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt //
AHS, Sū., 15, 12.1 padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 37.1 adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ /
AHS, Sū., 20, 10.1 yāvat patatyasau bindur daśāṣṭau ṣaṭ krameṇa te /
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Sū., 21, 21.2 śarāvasampuṭacchidre nāḍīṃ nyasya daśāṅgulām //
AHS, Sū., 22, 30.2 ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu //
AHS, Sū., 23, 3.2 daśa dvādaśa vā bindūn dvyaṅgulād avasecayet //
AHS, Sū., 23, 12.2 daśāṅgulā tanur madhye śalākā mukulānanā //
AHS, Sū., 24, 8.1 śatāni sapta cāṣṭau ca daśa manthe daśānile /
AHS, Sū., 24, 8.1 śatāni sapta cāṣṭau ca daśa manthe daśānile /
AHS, Sū., 25, 13.1 daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī /
AHS, Sū., 25, 31.1 vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau /
AHS, Sū., 25, 34.2 pāyāvāsannadūrārthe dve daśadvādaśāṅgule //
AHS, Sū., 26, 16.2 chede 'sthnāṃ karapattraṃ tu kharadhāraṃ daśāṅgulam //
AHS, Sū., 29, 59.2 svanāmānugatākārā bandhās tu daśa pañca ca //
AHS, Sū., 30, 25.1 kṣāro daśaguṇaḥ śastratejasorapi karmakṛt /
AHS, Śār., 2, 45.1 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam /
AHS, Śār., 2, 45.2 raso daśāhaṃ ca paraṃ laghupathyālpabhojanā //
AHS, Śār., 3, 13.1 daśa jīvitadhāmāni śirorasanabandhanam /
AHS, Śār., 3, 17.1 daśottaraṃ sahasre dve nijagādātrinandanaḥ /
AHS, Śār., 3, 18.2 daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ //
AHS, Śār., 4, 40.1 māṃsajāni daśendrākhyatalahṛtstanarohitāḥ /
AHS, Nidānasthāna, 2, 61.1 vātapittakaphaiḥ sapta daśa dvādaśa vāsarān /
AHS, Nidānasthāna, 6, 3.2 daśabhir daśa saṃkṣobhya ceto nayati vikriyām //
AHS, Nidānasthāna, 6, 3.2 daśabhir daśa saṃkṣobhya ceto nayati vikriyām //
AHS, Nidānasthāna, 10, 1.3 pramehā viṃśatis tatra śleṣmato daśa pittataḥ /
AHS, Nidānasthāna, 10, 26.1 vidradhiśceti piṭikāḥ pramehopekṣayā daśa /
AHS, Nidānasthāna, 13, 2.1 dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum /
AHS, Cikitsitasthāna, 1, 42.1 saptāhād auṣadhaṃ kecid āhuranye daśāhataḥ /
AHS, Cikitsitasthāna, 1, 81.2 kaṣāyapānapathyānnair daśāha iti laṅghite //
AHS, Cikitsitasthāna, 1, 83.1 daśāhe syād atīte 'pi jvaropadravavṛddhikṛt /
AHS, Cikitsitasthāna, 3, 143.1 śarkarāyāḥ palānyatra daśa dve ca pradāpayet /
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 8, 65.1 prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ /
AHS, Cikitsitasthāna, 8, 110.2 palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ //
AHS, Cikitsitasthāna, 8, 151.1 ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām /
AHS, Cikitsitasthāna, 11, 58.1 tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam /
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 12, 21.1 pṛthag daśapalaṃ prasthān yavakolakulatthataḥ /
AHS, Cikitsitasthāna, 13, 22.1 daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣag upadravāt /
AHS, Cikitsitasthāna, 13, 24.1 ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena vā /
AHS, Cikitsitasthāna, 13, 41.1 pacet punarnavatulāṃ tathā daśapalāḥ pṛthak /
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni vā /
AHS, Cikitsitasthāna, 20, 14.2 droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām //
AHS, Cikitsitasthāna, 21, 39.2 prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati //
AHS, Cikitsitasthāna, 21, 58.1 nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām /
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Kalpasiddhisthāna, 2, 59.1 dantīcitrakayoḥ karṣau pippalītrivṛtor daśa /
AHS, Kalpasiddhisthāna, 4, 17.2 paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ //
AHS, Kalpasiddhisthāna, 4, 49.2 pṛthag daśapalaṃ kṣīre pañcamūlaṃ ca sādhayet //
AHS, Utt., 4, 12.1 daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare /
AHS, Utt., 9, 20.2 tāmre daśāhaṃ paramaṃ pakṣmaśāte tad añjanam //
AHS, Utt., 16, 26.1 puṣpāñjanād daśapalaṃ karṣaṃ ca maricāt tataḥ /
AHS, Utt., 16, 55.3 tāmre daśāhaṃ tat paillyapakṣmaśātajid añjanam //
AHS, Utt., 21, 65.2 ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ //
AHS, Utt., 23, 20.1 sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ /
AHS, Utt., 34, 38.2 śarkarāyā daśapalaṃ kṣipellihyāt picuṃ tataḥ //
AHS, Utt., 37, 55.1 saptāhena daśāhena pakṣeṇa ca paraṃ kramāt /
AHS, Utt., 38, 2.2 chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ //
AHS, Utt., 39, 16.1 jale daśaguṇe paktvā daśabhāgasthite rase /
AHS, Utt., 39, 33.1 daśamūlabalāmustajīvakarṣabhakotpalam /
AHS, Utt., 39, 96.1 pañcāṣṭau sapta daśa vā pippalīr madhusarpiṣā /
AHS, Utt., 39, 98.2 kramavṛddhyā daśāhāni daśapaippalikaṃ dinam //
AHS, Utt., 39, 125.2 sthitaṃ daśāhād aśnīyāt tadvad vā vasayā samam //