Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Śār., 1, 17.2, 5.0 daśendriyāṇīti pañca karmendriyāṇi pañca buddhīndriyāṇi ca //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 16, 1.0 bhallātakasarpir ityādayo daśaprayogāḥ //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 3.0 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //