Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 72.2 daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ //
RRS, 2, 22.2 puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /
RRS, 2, 36.2 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //
RRS, 2, 49.1 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
RRS, 2, 49.1 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
RRS, 2, 93.0 gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ //
RRS, 2, 99.2 tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //
RRS, 3, 76.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 5, 14.2 luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RRS, 5, 179.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
RRS, 8, 19.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RRS, 9, 6.1 aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
RRS, 9, 78.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 11, 27.2 aṣṭāviṃśat palānyeva daśa pañcaikameva vā //
RRS, 11, 95.1 bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /
RRS, 12, 107.1 nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
RRS, 14, 17.2 daśapippalikākṣaudrairmaricaikonaviṃśatiḥ /
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 15, 67.1 daśavāraṃ tathā samyak tāraṃ śuddhaṃ manohvayā /
RRS, 15, 68.1 daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā /
RRS, 15, 69.1 rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
RRS, 16, 64.2 triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param //
RRS, 16, 83.1 aralutvagrasenāpi daśavārāṇi bhāvayet /
RRS, 16, 143.1 daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /