Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 19.2 daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 2, 9, 10.1 daśāhaṃ dvādaśāhaṃ vā vicchinneṣu tu sarvaśaḥ /
BaudhGS, 3, 3, 29.1 sa eṣa carati daśa pūrvān daśāparān ātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti //
BaudhGS, 3, 3, 29.1 sa eṣa carati daśa pūrvān daśāparān ātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 12, 9.1 pretasya dvitīyāprabhṛti brāhmaṇabhojanair ekottaravṛddhir ā daśāhāt //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //