Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 27.1 kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ /
ParDhSmṛti, 1, 45.2 pitaras tasya nāśnanti daśa varṣāṇi pañca ca //
ParDhSmṛti, 3, 4.1 jātau vipro daśāhena dvādaśāhena bhūmipaḥ /
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 3, 6.2 nāmadhārakavipras tu daśāhaṃ sūtakī bhavet //
ParDhSmṛti, 3, 9.1 caturthe daśarātraṃ syāt ṣaṇṇiśāḥ puṃsi pañcame /
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 3, 24.2 daśāhācchudhyate mātā tv avagāhya pitā śuciḥ //
ParDhSmṛti, 3, 29.1 antarā daśāhasya punar maraṇajanmanī /
ParDhSmṛti, 4, 9.2 pañcāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā //
ParDhSmṛti, 4, 12.1 caturthe daśarātraṃ syāt parākaḥ pañcame mataḥ /
ParDhSmṛti, 5, 16.2 bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu //
ParDhSmṛti, 6, 32.2 gomūtrayāvakāhāro daśarātreṇa śudhyati //
ParDhSmṛti, 6, 33.2 daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet //
ParDhSmṛti, 7, 5.1 daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā /
ParDhSmṛti, 7, 19.2 āture snānotpanne daśakṛtvo hy anāturaḥ //
ParDhSmṛti, 7, 24.1 śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca /
ParDhSmṛti, 8, 27.2 trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā //
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 10, 11.2 daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 17.2 viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet //
ParDhSmṛti, 10, 33.1 daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
ParDhSmṛti, 10, 38.1 tāmrāṇi pañcagavyena kāṃsyāni daśa bhasmabhiḥ /
ParDhSmṛti, 11, 56.1 daśasāhasram abhyastā gāyatrī śodhanaṃ paraṃ //
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
ParDhSmṛti, 12, 38.1 gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ /
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 70.1 daśayojanavistīrṇaṃ śatayojanam āyatam /