Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 22.2 taijasānīndriyāṇi syurdevā vaikārikā daśa //
KūPur, 1, 10, 40.1 avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare /
KūPur, 1, 13, 7.1 manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
KūPur, 1, 13, 51.2 samudratanayāyāṃ vai daśa putrānajījanat //
KūPur, 1, 13, 53.1 daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
KūPur, 1, 14, 45.2 kālāgnirudrasaṃkāśā nādayanto diśo daśa //
KūPur, 1, 15, 5.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
KūPur, 1, 15, 8.1 dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata /
KūPur, 1, 15, 10.3 saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ //
KūPur, 1, 18, 14.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
KūPur, 1, 19, 10.2 jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ //
KūPur, 1, 20, 31.1 saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
KūPur, 1, 21, 50.2 śūlamādāya sūryābhaṃ nādayan vai diśo daśa //
KūPur, 1, 35, 14.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare /
KūPur, 1, 35, 19.2 ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān //
KūPur, 1, 35, 19.2 ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān //
KūPur, 1, 37, 6.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ /
KūPur, 1, 38, 6.2 putrastasyābhavan putrāḥ prajāpatisamā daśa //
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 1, 41, 22.2 aryamā daśabhiḥ pāti parjanyo navabhistapet /
KūPur, 1, 41, 28.2 vāmadakṣiṇato yuktā daśa tena niśākaraḥ //
KūPur, 1, 41, 39.1 śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
KūPur, 1, 45, 2.2 daśavarṣasahasrāṇi jīvante āmrabhojanāḥ //
KūPur, 1, 45, 3.2 daśavarṣasahasrāṇi śatāni daśa pañca ca /
KūPur, 1, 45, 3.2 daśavarṣasahasrāṇi śatāni daśa pañca ca /
KūPur, 1, 45, 4.2 ekādaśasahasrāṇi śatāni daśa pañca ca /
KūPur, 1, 45, 5.1 trayodaśasahasrāṇi śatāni daśa pañca ca /
KūPur, 1, 45, 7.2 daśavarṣasahasrāṇi jīvanti plakṣabhojanāḥ //
KūPur, 1, 45, 9.2 daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ //
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 48, 13.1 yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ /
KūPur, 1, 48, 18.1 daśottaramathaikaikamaṇḍāvaraṇasaptakam /
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 14, 49.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 18, 32.1 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 20, 42.1 daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
KūPur, 2, 23, 1.2 daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 7.1 daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
KūPur, 2, 23, 8.1 daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 10.2 prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam //
KūPur, 2, 23, 15.2 ūrdhvaṃ daśāhād ekāhaṃ sodaro yadi nirguṇaḥ //
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 23, 38.1 śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
KūPur, 2, 23, 39.2 teṣāmaśauce viprasya daśāhācchuddhiriṣyate //
KūPur, 2, 23, 44.1 ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
KūPur, 2, 23, 45.2 daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ //
KūPur, 2, 23, 46.2 aśitvā ca sahoṣitvā daśarātreṇa śudhyati //
KūPur, 2, 23, 48.2 daśāhena śavasparśe sapiṇḍaścaiva śudhyati //
KūPur, 2, 23, 49.2 daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ //
KūPur, 2, 23, 58.2 bāndhavo vāparo vāpi sa daśāhena śudhyati //
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
KūPur, 2, 33, 48.1 daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
KūPur, 2, 36, 24.2 daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ //
KūPur, 2, 36, 45.2 tārayecca pitṝn samyag daśa pūrvān daśāparān //
KūPur, 2, 36, 45.2 tārayecca pitṝn samyag daśa pūrvān daśāparān //
KūPur, 2, 38, 23.2 daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ //