Occurrences

Aitareyabrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Divyāvadāna
Harivaṃśa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Spandakārikānirṇaya
Tantrāloka

Aitareyabrāhmaṇa
AB, 5, 25, 2.0 oṃ hotas tathā hotar ity adhvaryuḥ pratigṛṇāty avasite 'vasite daśasu padeṣu //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 1.0 daśasūnnayati //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
Ṛgveda
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
Aṣṭasāhasrikā
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
Carakasaṃhitā
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Lalitavistara
LalVis, 12, 81.6 bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt /
Mahābhārata
MBh, 3, 128, 6.1 tato daśasu māseṣu somakasya viśāṃ pate /
MBh, 12, 212, 34.1 svakarmayugapadbhāvo daśasveteṣu tiṣṭhati /
MBh, 13, 106, 21.2 vājapeyeṣu daśasu prādāṃ tenāpi nāpyaham //
Manusmṛti
ManuS, 9, 114.1 uddhāro na daśasv asti sampannānāṃ svakarmasu /
Divyāvadāna
Divyāv, 8, 531.0 taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 538.0 upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Harivaṃśa
HV, 10, 61.1 tato daśasu māseṣu samuttasthur yathākramam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.10 evam eteṣu daśasu mahāmoha iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
Tantrāloka
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 136.1 daśasvatho pañcadaśasvatha vedaśarenduṣu /