Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 4.2 daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam //
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 14, 14.1 raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam /
ĀK, 1, 20, 64.2 navamī śaṅkhinī caiva daśamī ca krameṇa hi //
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
ĀK, 2, 6, 10.1 uddhṛtya daśamāṃśena tālena saha mardayet /