Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Amaraughaśāsana
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
Aitareyabrāhmaṇa
AB, 2, 20, 2.0 hinotā no adhvaraṃ devayajyeti daśamīm //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 6, 24, 6.0 tā etāḥ pañcaikapadāś catasro daśamād ahna ekā mahāvratāt //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
Atharvaveda (Paippalāda)
AVP, 5, 12, 3.2 śroṇī ahiṃsann antarā daśame māsy āyasi //
AVP, 12, 3, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 4.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Atharvaveda (Śaunaka)
AVŚ, 5, 25, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 11.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 12.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 13.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 13, 4, 18.0 nāṣṭamo na navamo daśamo nāpy ucyate //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 6.1 aprajāṃ daśame varṣe strīprajāṃ dvādaśe tyajet /
BaudhDhS, 3, 1, 8.1 tāsām eva vānyāpi daśamī vṛttir bhavati //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 40.2 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtave //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 8.0 aindravāyavāgre navamadaśame //
BaudhŚS, 16, 32, 9.0 daśamam ahar //
BaudhŚS, 16, 32, 15.0 daśamam ahar //
BaudhŚS, 16, 32, 29.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 17.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 31.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 34, 3.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 35, 34.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 6.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 14.0 teṣāṃ ṣoḍaśimad daśamam ahar bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 22.2 taṃ te garbhaṃ havāmahe daśame māsi sūtaye /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 16.0 daśamavrate ca //
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
Gautamadharmasūtra
GautDhS, 2, 1, 24.1 rājño balidānaṃ karṣakairdaśamam aṣṭamaṃ ṣaṣṭhaṃ vā //
Gopathabrāhmaṇa
GB, 1, 4, 9, 15.0 saṃvatsarād daśamam ahaḥ //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 2, 4, 3, 6.0 tasya daśamīm uddharati //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 10.2 sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ //
JUB, 2, 6, 9.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ /
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
Jaiminīyabrāhmaṇa
JB, 1, 67, 5.0 daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya //
JB, 1, 67, 5.0 daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya //
JB, 1, 137, 9.0 mano daśamam //
Kauśikasūtra
KauśS, 3, 7, 31.0 navabhiḥ śantivā iti daśamyā ud āyuṣety upottiṣṭhati //
KauśS, 4, 5, 13.0 daśamyālābunācamayati //
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
KauśS, 12, 2, 15.1 śaṃ svāheti daśamam //
Kauṣītakibrāhmaṇa
KauṣB, 12, 10, 22.0 sāvitro daśamaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 10.0 daśamaṃ viśvo devasyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
Kāṭhakasaṃhitā
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
KS, 9, 16, 38.0 nava vai puruṣe prāṇā nābhir daśamī //
KS, 13, 7, 20.0 prājāpatyaṃ sarvarūpaṃ daśamam ālabheta saṃvatsare paryete //
KS, 20, 11, 22.0 nābhir daśamī //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 5.0 daśamīm ajuhot //
MS, 1, 9, 7, 18.0 caturhotāraṃ vaded daśame 'hann annakāmaḥ //
MS, 1, 9, 7, 20.0 anto daśamam ahaḥ //
MS, 2, 5, 10, 14.0 prājāpatyaṃ daśamaṃ dvādaśe māsā ālabheta //
Mānavagṛhyasūtra
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 2, 18, 2.23 taṃ te garbhaṃ havāmahe daśame māsi sūtave /
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /
MānGS, 2, 18, 4.7 pumāṃsaṃ putram ādhehi daśame māsi sūtave /
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 3.0 navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām //
PB, 6, 8, 3.0 navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 16.0 sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.3 nābhir daśamī /
TB, 2, 2, 6, 1.2 yad daśamam ahaḥ /
TB, 2, 2, 6, 1.3 daśame 'han sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 3.4 yad daśamam ahaḥ /
TB, 2, 2, 6, 3.7 daśame 'haṃś caturhotṝn vyācaṣṭe /
TB, 2, 3, 11, 1.5 tasmai daśamaṃ hūtaḥ pratyaśṛṇot /
Taittirīyasaṃhitā
TS, 5, 3, 2, 23.1 nābhir daśamī //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.9 patniyai daśamaḥ /
TĀ, 5, 6, 10.1 nābhir daśamī /
TĀ, 5, 12, 2.9 yad daśame 'han pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 8.0 iṣṭe daśama ekādaśāyājyam avaśinaṣṭi //
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
Vaitānasūtra
VaitS, 4, 3, 28.2 pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ //
VaitS, 6, 1, 24.2 pṛṣṭhye chandomeṣu daśame ca //
VaitS, 6, 3, 22.1 daśamaṃ pṛṣṭhyacaturthavad ukthavarjam //
VaitS, 6, 5, 21.1 daśama ājyapṛṣṭhayor ekaviṃśaḥ //
VaitS, 7, 3, 13.1 pṛṣṭhyottame viśvajid atirātro daśamam //
Vasiṣṭhadharmasūtra
VasDhS, 17, 43.1 gavāśvasya cānudaśamam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
Vārāhagṛhyasūtra
VārGS, 7, 14.0 navamenānuvākena hutvā daśamenopatiṣṭheta //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 2, 39.1 samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ /
VārŚS, 3, 4, 1, 52.1 tā upasado 'ṣṭau cottarasya pakṣasya navamadaśamaikādaśam iti saumyāny ahāni //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 24.0 daśame 'nnādyakāmam //
ĀpDhS, 2, 3, 22.0 madhye 'gārasya daśamaikādaśābhyāṃ prāgapavargam //
ĀpDhS, 2, 16, 17.0 daśame vyavahāre rāddhiḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 1.1 prathamenādyāṃś caturo daśamaṃ ca /
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 4.1 ā daśamāt puruṣād anvākhyāyaṃ sa bhakṣasya kartā bhavati //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 25, 20.1 viśvajit sarvapṛṣṭho 'tirātro daśamam ahaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.33 vaiśvānarīyaṃ navamaṃ kāyaṃ daśamam //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 3, 20.1 yadi daśamyāmanuvyāharet /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 13.1 upasado daśamyo devatāḥ /
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 7, 1, 12.1 viśvajit sarvapṛṣṭho 'tirātro daśamam ahar bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 2, 1, 3.0 garbhadaśameṣu vā //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 28.0 tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti //
Ṛgveda
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
ṚV, 1, 158, 6.1 dīrghatamā māmateyo jujurvān daśame yuge /
ṚV, 8, 24, 23.1 evā nūnam upa stuhi vaiyaśva daśamaṃ navam /
ṚV, 10, 184, 3.2 taṃ te garbhaṃ havāmahe daśame māsi sūtave //
Ṛgvedakhilāni
ṚVKh, 4, 13, 2.2 evaṃ taṃ garbham ā dhehi daśame māsi sūtave //
ṚVKh, 4, 13, 3.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 8.2 caturthaṃ daśamaṃ ca dvir yugmādyaṃ bahule 'pyṛtau //
Ṛgvidhāna
ṚgVidh, 1, 5, 3.2 daśamī brāhmaṇaspatyā parā tu brahmaṇe smṛtā //
Buddhacarita
BCar, 10, 42.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ //
Carakasaṃhitā
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Cik., 5, 19.2 sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ //
Mahābhārata
MBh, 1, 2, 187.4 etad vai daśamaṃ parva sauptikaṃ samudāhṛtam /
MBh, 1, 2, 188.2 sutasyaitad iha proktaṃ daśamaṃ parva sauptikam //
MBh, 1, 57, 49.2 māse ca daśame prāpte tadā bharatasattama /
MBh, 1, 59, 15.2 bhago vivasvān pūṣā ca savitā daśamastathā //
MBh, 1, 59, 46.1 viśvāvasuśca bhānuśca sucandro daśamastathā /
MBh, 1, 70, 14.2 nābhāgāriṣṭadaśamān manoḥ putrān mahābalān //
MBh, 1, 71, 1.2 yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ /
MBh, 1, 89, 10.2 dharmepuḥ saṃnatepuśca daśamo devavikramaḥ /
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 1, 114, 47.2 viśvāvasur bhumanyuśca sucandro daśamastathā //
MBh, 3, 63, 11.1 tataḥ saṃkhyātum ārabdham adaśad daśame pade /
MBh, 3, 64, 1.3 ṛtuparṇasya nagaraṃ prāviśad daśame 'hani //
MBh, 3, 132, 12.1 kathaṃ kariṣyāmyadhanā maharṣe māsaś cāyaṃ daśamo vartate me /
MBh, 4, 2, 18.2 vasūnāṃ navamaṃ manye grahāṇāṃ daśamaṃ tathā /
MBh, 4, 39, 20.1 kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama /
MBh, 5, 187, 37.1 kadācid aṣṭame māsi kadācid daśame tathā /
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 102, 64.2 nijagrāha hṛṣīkeśaṃ kathaṃcid daśame pade //
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 105, 3.1 kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani /
MBh, 6, 105, 9.1 daśame 'hani samprāpte tatāpa ripuvāhinīm /
MBh, 6, 105, 30.1 daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ /
MBh, 6, 111, 1.2 kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya /
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 113, 21.1 tasmiṃstu divase prāpte daśame bharatarṣabha /
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 114, 73.1 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani /
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 12, 67, 23.4 dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam //
MBh, 12, 137, 68.1 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt /
MBh, 12, 224, 12.2 triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt //
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 247, 5.2 śaucaṃ rāgo laghustaikṣṇyaṃ daśamaṃ cordhvabhāgitā //
MBh, 12, 318, 28.1 śatasya sahajātasya saptamīṃ daśamīṃ daśām /
MBh, 13, 2, 6.1 daśamastasya putrastu daśāśvo nāma bhārata /
MBh, 13, 47, 18.2 haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt //
MBh, 13, 47, 21.2 nādhikaṃ daśamād dadyācchūdrāputrāya bhārata //
MBh, 13, 47, 27.3 kena prativiśeṣeṇa daśamo 'pyasya dīyate //
MBh, 14, 42, 13.2 pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet //
Manusmṛti
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 9, 80.1 vandhyāṣṭame 'dhivedyābde daśame tu mṛtaprajā /
ManuS, 9, 152.4 nādhikaṃ daśamād dadyācchūdrāputrāya dharmataḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 11.1 navamī mahatī nāma dhruveti daśamī matā /
Nādabindūpaniṣat, 1, 16.1 navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet /
Rāmāyaṇa
Rām, Su, 35, 8.1 vartate daśamo māso dvau tu śeṣau plavaṃgama /
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Rām, Utt, 87, 17.1 pracetaso 'haṃ daśamaḥ putro rāghavanandana /
Agnipurāṇa
AgniPur, 10, 35.1 ity ādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo 'dhyāyaḥ /
AgniPur, 14, 8.1 daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Śār., 2, 60.1 yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā /
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 35.1 anyac cāpannasattvāyā māso 'yaṃ daśamo mama /
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 14, 77.2 rājyasya daśamaṃ bhāgaṃ sa madīyasya bhokṣyati //
BKŚS, 23, 108.2 rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ //
BKŚS, 28, 67.2 rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ //
Divyāvadāna
Divyāv, 8, 363.0 idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam //
Harivaṃśa
HV, 2, 17.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
HV, 27, 11.1 atha sā daśame māsi suṣuve saritāṃ varā /
Kāmasūtra
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
Kātyāyanasmṛti
KātySmṛ, 1, 631.2 tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 683.2 sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt //
KātySmṛ, 1, 686.2 aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet //
Kūrmapurāṇa
KūPur, 1, 10, 89.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge daśamo 'dhyāyaḥ //
KūPur, 1, 38, 8.1 jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
KūPur, 1, 50, 4.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
KūPur, 1, 51, 6.2 bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ //
KūPur, 1, 51, 31.1 daśamo brahmasāvarṇo dharmasāvarṇa eva ca /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
KūPur, 2, 10, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu daśamo 'dhyāyaḥ //
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
Laṅkāvatārasūtra
LAS, 2, 172.3 abhiṣekasamādhyādyāḥ prathamāddaśamāya vai //
Liṅgapurāṇa
LiPur, 1, 24, 48.1 daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ /
LiPur, 1, 64, 46.1 tataḥ sāsūta tanayaṃ daśame māsi suprabham /
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 1, 80, 22.1 aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam /
LiPur, 2, 10, 48.1 iti śrīliṅgamahāpurāṇe uttarabhāge daśamo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 4, 42.2 abhimanyustu daśamo naḍvalāyām ajāyata //
MPur, 25, 4.2 yayātiḥ pūrvajo'smākaṃ daśamo yaḥ prajāpateḥ /
MPur, 47, 45.1 dhātraśca daśamaścaivatato hālāhalaḥ smṛtaḥ /
MPur, 47, 248.1 daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ /
MPur, 82, 19.3 rasadhenuśca navamī daśamī syāt svarūpataḥ //
MPur, 83, 6.2 rājato navamastadvaddaśamaḥ śarkarācalaḥ //
Nāradasmṛti
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Utt., 39, 45.2 saptame divase prāpte daśame dvādaśe 'pi vā //
Sūryasiddhānta
SūrSiddh, 1, 17.1 yugasya daśamo bhāgaś catustridvyekasaṃguṇaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
Viṣṇupurāṇa
ViPur, 1, 13, 5.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
ViPur, 2, 1, 8.1 jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat /
ViPur, 3, 2, 25.1 daśamo brahmasāvarṇirbhaviṣyati mune manuḥ /
ViPur, 3, 3, 13.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
ViPur, 3, 6, 22.2 daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
Viṣṇusmṛti
ViSmṛ, 3, 29.1 svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt //
ViSmṛ, 15, 22.1 svayamupagato daśamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 194.1 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
YāSmṛ, 3, 3.1 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
YāSmṛ, 3, 83.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 9.2 nyūnasameṣṭā daśame tithayaḥ śukle kṛṣṇe pratīpās tāḥ //
Ṭikanikayātrā, 7, 3.2 karmaṇi siddhir lābho balasampātaś ca daśamādyaiḥ //
Ṭikanikayātrā, 7, 6.2 kujasūryau daśamasthau jayadau bhaṅgapradaḥ sauriḥ //
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 2.1 daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam /
BhāgPur, 3, 12, 22.2 bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ //
BhāgPur, 3, 26, 13.2 vāk karau caraṇau meḍhraṃ pāyur daśama ucyate //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 18.2 navamo 'py agnidāhaś ca daśamo dundubhisvanaḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.1 navame sphurate kāyo daśame sāmarasyakam /
Garuḍapurāṇa
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 54, 2.1 jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt /
GarPur, 1, 61, 9.1 daśame kāryaniṣpattir dhruvamekādaśe jayaḥ /
GarPur, 1, 61, 16.1 arkārkicandrā daśame grahā ekādaśe khilāḥ /
GarPur, 1, 68, 39.2 svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ //
GarPur, 1, 73, 18.2 palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ //
GarPur, 1, 87, 42.1 dharmaputrasya putrāṃstu daśamasya manoḥ śṛṇu /
GarPur, 1, 106, 3.2 saptamāddaśamādvāpi jñātayo 'bhyupayānty apaḥ //
GarPur, 1, 117, 12.1 badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ /
GarPur, 1, 162, 2.2 dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Rasamañjarī
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
Rasaratnākara
RRĀ, R.kh., 8, 94.2 uddhṛtya daśamāṃśena tālena saha mardayet //
RRĀ, R.kh., 10, 40.2 keśavaṃ daśamaṃ ceti varjanīyaṃ bhiṣagvaraiḥ //
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 3, 117.1 uddhṛtya daśamāṃśena tālena saha mardayet /
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 8, 120.1 bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /
RRĀ, V.kh., 17, 37.1 taccūrṇaṃ daśamāṃśena drute satve pratāpayet /
RRĀ, V.kh., 18, 111.1 navame kharvavedhī syāddaśame padmavedhakaḥ /
RRĀ, V.kh., 19, 42.1 tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /
RRĀ, V.kh., 19, 71.1 tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 19, 72.2 tadvāpaṃ daśamāṃśena drute nāge pradāpayet //
RRĀ, V.kh., 19, 73.1 tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 19, 112.2 cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //
Rasādhyāya
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 110.2, 4.0 iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ //
Rasārṇava
RArṇ, 14, 13.2 pañcapañcāśadguṇena daśamī saṃkalī smṛtā //
RArṇ, 14, 17.1 dhūmāvaloko navame daśame śabdavedhakaḥ /
Rājanighaṇṭu
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Manuṣyādivargaḥ, 21.1 kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
Tantrāloka
TĀ, 8, 142.1 daśame vasavo rudrā ādityāśca marutpathe /
TĀ, 16, 137.1 yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam /
Ānandakanda
ĀK, 1, 4, 4.2 daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam //
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 14, 14.1 raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam /
ĀK, 1, 20, 64.2 navamī śaṅkhinī caiva daśamī ca krameṇa hi //
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
ĀK, 2, 6, 10.1 uddhṛtya daśamāṃśena tālena saha mardayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 19.1 evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /
ŚdhSaṃh, 2, 11, 43.1 tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /
ŚdhSaṃh, 2, 11, 46.1 kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 4.0 daśamaṃ ca mahāpuṭamiti mahāpuṭaṃ triṃśadvanopalaiḥ kṛtvā deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 3.0 daśamāṃśaṃ daradaṃ lohacūrṇāt //
Abhinavacintāmaṇi
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 28.2 caturbhiḥ palam etasya daśamo dharaṇo viduḥ /
ACint, 1, 58.3 niryāso daśamaṃ varṣaṃ tadūrdhvaṃ na praśasyate //
Bhāvaprakāśa
BhPr, 7, 3, 77.2 tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /
Dhanurveda
DhanV, 1, 11.2 daśamaikādaśe candre sarvakarmāṇi kārayet //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 96.1 iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ / //
Gorakṣaśataka
GorŚ, 1, 28.1 alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā /
Haribhaktivilāsa
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 107.1 śrīdaśamaskandhe /
HBhVil, 2, 115.1 tathā ca daśamaskandhe /
HBhVil, 3, 26.1 daśamaskandhe /
HBhVil, 3, 79.1 daśamaskandhe pṛthukopākhyāne /
HBhVil, 3, 83.1 ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe /
HBhVil, 4, 348.1 daśamaskandhe ca /
Haṃsadūta
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Janmamaraṇavicāra
JanMVic, 1, 61.1 sampūrṇadeho daśame māsi jantuḥ prajāyate /
JanMVic, 1, 72.1 avayavabhedo 'pi navame daśame māsi prabalaiḥ sūtimārutaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 39.1 daśamaṃ brahmavaivartaṃ tāvatsaṃkhyam ihocyate /
SkPur (Rkh), Revākhaṇḍa, 10, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadāsnānaphalaśrutikathanaṃ nāma daśamo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 54.1 navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam /
SkPur (Rkh), Revākhaṇḍa, 20, 55.2 mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane //
SkPur (Rkh), Revākhaṇḍa, 151, 26.1 dvādaśe daśame varṣe nārī garbhavatī bhavet /
SkPur (Rkh), Revākhaṇḍa, 151, 27.1 bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 42.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
Sātvatatantra
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.1 viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ /
Yogaratnākara
YRā, Dh., 15.2 evaṃ navapuṭaṃ dadyāddaśamaṃ ca mahāpuṭam /
YRā, Dh., 103.1 tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 4, 2, 6.0 āhavanīye daśamīṃ samastābhiḥ //
ŚāṅkhŚS, 15, 17, 8.2 tasyāṃ punarṇavo bhūtvā daśame māsi jāyate //
ŚāṅkhŚS, 16, 2, 28.0 dharma indra iti daśame //
ŚāṅkhŚS, 16, 11, 28.0 nābhānediṣṭhaṃ daśamam //
ŚāṅkhŚS, 16, 29, 17.0 prākṛto 'gniṣṭomo navamo 'ṣṭamo vā viśvajiddaśamaḥ //