Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 16.2 viṣopaliptān daśanān bhṛśam aṅge nyapātayat //
MBh, 1, 41, 7.2 tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ //
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 3, 124, 20.1 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat /
MBh, 3, 124, 21.2 itare tvasya daśanā babhūvur daśayojanāḥ /
MBh, 6, BhaGī 11, 27.2 kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ //
MBh, 6, 44, 41.1 nirdaśya daśanaiścāpi krodhāt svadaśanacchadān /
MBh, 6, 87, 29.2 saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan //
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 73, 3.3 tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān //
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 8, 11, 34.2 krodhāt saṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau //
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 63, 68.2 nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā //
MBh, 10, 18, 16.2 pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat //
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 12, 136, 65.1 tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ /
MBh, 12, 273, 11.1 karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā /
MBh, 13, 131, 1.2 bhagavan bhaganetraghna pūṣṇo daśanapātana /
MBh, 13, 145, 18.2 puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat //
MBh, 14, 26, 9.2 sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu //