Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 41, 7.2 tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ //
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 6, 44, 41.1 nirdaśya daśanaiścāpi krodhāt svadaśanacchadān /
MBh, 6, 87, 29.2 saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan //
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 8, 63, 68.2 nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā //
Rāmāyaṇa
Rām, Ki, 22, 24.2 vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ //
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 59, 22.1 nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ /
Rām, Yu, 34, 7.2 āplutya daśanaistīkṣṇair bhīmakopā vyadārayan //
Rām, Yu, 34, 8.2 cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ //
Rām, Yu, 53, 17.2 ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam //
Rām, Yu, 55, 25.1 taṃ nakhair daśanaiścāpi muṣṭibhir jānubhistathā /
Rām, Yu, 55, 67.2 nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam //
Rām, Yu, 57, 81.2 saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat //
Rām, Yu, 81, 11.2 rakṣasāṃ daśanaistīkṣṇair nakhaiścāpi vyakartayan //
Rām, Yu, 83, 3.1 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ /
Rām, Utt, 14, 15.2 oṣṭhān svadaśanaistīkṣṇair daṃśanto bhuvi pātitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 14.1 cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ /
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam /
Matsyapurāṇa
MPur, 150, 36.1 tasyāpare tu gātreṣu daśanairapyadaṃśayan /
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
Suśrutasaṃhitā
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Tantrākhyāyikā
TAkhy, 1, 397.1 imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya //
Viṣṇupurāṇa
ViPur, 2, 13, 27.1 ete lūnaśikhāstasya daśanairacirodgataiḥ /
Kathāsaritsāgara
KSS, 2, 5, 108.2 vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat //
KSS, 3, 1, 51.1 sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /