Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryaśataka
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhairavastava
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnākara
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Śivasūtravārtika
Bhramarāṣṭaka
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 3.1 tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 32.0 kṣaumadaśāṃ ca //
GobhGS, 4, 9, 8.0 pratibhaye 'dhvani vastradaśānāṃ granthīn badhnīta //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 8.2 iti daśām ūrṇāstukān vā chittvā nyasyati pūrve vayasi //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
Jaiminīyabrāhmaṇa
JB, 1, 81, 9.0 tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
Jaiminīyaśrautasūtra
JaimŚS, 9, 9.0 tad udīcīnadaśaṃ pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etena tṛcena //
Kauśikasūtra
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
Khādiragṛhyasūtra
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 19, 6.0 ta ūrṇāṃ daśāṃ vā nyasyanti //
Mānavagṛhyasūtra
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 5.0 iṣṭebhya ityādi daśānte vyāhṛtirityṛddhiḥ //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 55.1 upabhṛtam adhastād upayamya pracarati vedam upayāmam anyatra daśāṃ some //
VārŚS, 1, 2, 3, 27.1 eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ vā nyasyati /
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
Āpastambagṛhyasūtra
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 5.0 upariṣṭād daśāḥ kṛtvā yathā na saṃbhraśyeta //
Lalitavistara
LalVis, 2, 11.1 kiṃcāpi vimalacakṣo paśyasi buddhān daśādiśi loke /
Mahābhārata
MBh, 3, 177, 9.2 imām agastyena daśām ānītaḥ pṛthivīpate //
MBh, 3, 200, 6.1 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam /
MBh, 8, 5, 36.2 adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām /
MBh, 9, 63, 9.1 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ /
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 12, 318, 28.1 śatasya sahajātasya saptamīṃ daśamīṃ daśām /
Manusmṛti
ManuS, 3, 44.2 vasanasya daśā grāhyā śūdrayotkṛṣṭavedane //
Rāmāyaṇa
Rām, Ār, 68, 8.2 parimṛṣṭo daśāntena daśābhāgena sevyate //
Rām, Ār, 68, 8.2 parimṛṣṭo daśāntena daśābhāgena sevyate //
Rām, Ār, 68, 9.1 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ /
Rām, Ki, 65, 12.1 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham /
Rām, Su, 14, 30.2 sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā //
Rām, Su, 56, 75.1 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām /
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 14.1 liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe /
Amarakośa
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 492.2 sudharaṇā sudhārā strī susthitiḥ sudaśonnatiḥ //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 10.1 mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān /
AHS, Nidānasthāna, 6, 7.2 maraṇād api pāpātmā gataḥ pāpatarāṃ daśām //
Bodhicaryāvatāra
BoCA, 8, 157.2 bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyad iyaṃ daśā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 232.1 dīrghakālaṃ ca tat karma daśā ceyam anuttarā /
BKŚS, 14, 104.1 sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi /
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
Daśakumāracarita
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 39.0 tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā //
Divyāvadāna
Divyāv, 8, 419.0 daśākuśalāḥ karmapathā vigarhitavyāḥ daśa kuśalāḥ karmapathāḥ saṃvarṇayitavyāḥ //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Divyāv, 13, 257.2 śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ /
Kirātārjunīya
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
KumSaṃ, 4, 30.2 aham asya daśeva paśya mām aviṣahyavyasanapradūṣitām //
Matsyapurāṇa
MPur, 151, 32.1 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya /
Meghadūta
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Nāradasmṛti
NāSmṛ, 2, 9, 9.2 yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye //
Saṃvitsiddhi
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 56.1 deśakāladaśābhedād ekasminn api dharmiṇi /
SaṃSi, 1, 57.2 na vyavasthāpakaṃ kiṃcid deśakāladaśādike //
Suśrutasaṃhitā
Su, Sū., 29, 10.1 vastrāntānāmikākeśanakharomadaśāspṛśaḥ /
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Viṣṇusmṛti
ViSmṛ, 24, 8.1 vasanadaśāntaḥ śūdrakanyayā //
ViSmṛ, 79, 4.1 daśāṃ visarjayet yadyapyahatavastrajā syāt //
Śatakatraya
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
Abhidhānacintāmaṇi
AbhCint, 2, 158.1 upāsakāntakṛdanuttaropapātakāddaśāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 4.2 bhrāntasyeva daśās tās tās tādṛśā eva jānate //
Aṣṭāvakragīta, 16, 7.2 spṛhā jīvati yāvad vai nirvicāradaśāspadam //
Aṣṭāvakragīta, 17, 11.2 aho paradaśā kvāpi vartate muktacetasaḥ //
Aṣṭāvakragīta, 17, 21.2 daśāṃ kāmapi samprāpto bhaved galitamānasaḥ //
Aṣṭāvakragīta, 18, 56.2 tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate //
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāratamañjarī
BhāMañj, 1, 128.2 śāpādetāṃ daśāṃ yātau supratīkavibhāvasū //
BhāMañj, 6, 93.2 ārurukṣudaśātīto yogārūḍho vimatsaraḥ //
BhāMañj, 6, 160.1 madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ /
BhāMañj, 7, 491.1 iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 10, 107.2 dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām //
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
BhāMañj, 13, 93.2 ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ //
BhāMañj, 13, 141.1 so 'pi smṛtidaśāṃ prāpto dilīpaḥ pṛthivīpatiḥ /
BhāMañj, 13, 492.2 āśā sumahatī pārtha daśā jīvitahāriṇī //
BhāMañj, 13, 596.1 tadā kṛcchrāṃ daśāṃ yātaḥ papāta bhuvi mūrchitaḥ /
BhāMañj, 13, 757.2 jīvanmuktadaśāṃ tasya prahlādaḥ praśaśaṃsa tām //
BhāMañj, 13, 883.2 smṛtiśeṣadaśāṃ śakra sameṣyati bhavānapi //
BhāMañj, 13, 1299.1 brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām /
BhāMañj, 13, 1307.2 tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām //
BhāMañj, 13, 1538.2 nṛgo 'haṃ nṛpatirbrahmaśāpādyāto daśāmimām //
BhāMañj, 13, 1546.1 iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ /
BhāMañj, 14, 56.1 brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ /
BhāMañj, 14, 66.2 nirālambadaśāmetya yogī brahmaṇi līyate //
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
Garuḍapurāṇa
GarPur, 1, 60, 1.2 ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ /
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 60, 5.1 śanerdaśā rājyanāśabandhuduḥkhakarī bhavet /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 60, 6.2 hastyaśvadā śukradaśā rājyastrīlābhadā bhavet //
GarPur, 1, 155, 8.1 maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām /
Hitopadeśa
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 166.1 tad atra sakhe daśāviśeṣe śāntiḥ karaṇīyā /
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 4, 3.1 viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ /
Kathāsaritsāgara
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 5, 1, 137.1 mama tāvaccharīre 'smin vartate viṣamā daśā /
KSS, 5, 2, 259.2 yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ //
KSS, 5, 2, 279.2 āryasyāśokadattasya praśāntā sā daśā mama //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 143.2 dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
Narmamālā
KṣNarm, 3, 52.1 tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Rasaratnākara
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.2 yāvat samagrajñānāgrajñātṛsparśadaśāsv api /
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 16.0 kramaviśadadaśāśādaśālīviśālam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 18.0 tadapi vāso daśālīviśālam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 27.0 tatra ca pañca avasthā jāgradādyāḥ ṣaṣṭhī ca anuttarā nāma svabhāvadaśā anusaṃdheyā //
Tantrāloka
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
TĀ, 5, 58.1 visargastatra viśrāmyenmatsyodaradaśājuṣi /
TĀ, 5, 75.2 kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
Āryāsaptaśatī
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āsapt, 2, 404.2 saiva suvarṇadaśā te śaṅke garimoparodhena //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
ŚSūtraV zu ŚSūtra, 3, 44.1, 10.0 dedīpyamānā sarvāsu daśāsv antarnirantaram //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Gheraṇḍasaṃhitā
GherS, 7, 3.2 samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ //
GherS, 7, 15.1 ānandāśrupulakena daśābhāvaḥ prajāyate /
Haribhaktivilāsa
HBhVil, 4, 161.3 acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ //
Haṃsadūta
Haṃsadūta, 1, 26.1 ruvan yāhi svairaṃ caramadaśayā cumbitaruco nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ /
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Janmamaraṇavicāra
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Kokilasaṃdeśa
KokSam, 1, 74.2 ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt //
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 46.1 daśābhiḥ pañcabhiḥ srotaiḥ plāvayantī diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 11, 42.1 saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //