Occurrences

Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Paramānandīyanāmamālā

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 21.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
Pañcaviṃśabrāhmaṇa
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
Vaitānasūtra
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 30.1 purudasmo viṣurūpa indur antar mahimānam ānañja dhīraḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.1 purudasmo viṣurūpa induriti /
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
Ṛgveda
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 42, 10.2 vasūni dasmam īmahe //
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 62, 6.1 tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ /
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 77, 3.2 tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ //
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 3, 1, 7.2 asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 55, 15.1 pade iva nihite dasme antas tayor anyad guhyam āvir anyat /
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 4, 41, 6.2 indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām //
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 49, 3.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ //
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 22, 8.1 nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 8, 45, 35.2 dasmād aham ṛtīṣahaḥ //
ṚV, 8, 74, 7.2 mandra sujāta sukrato 'mūra dasmātithe //
ṚV, 8, 88, 1.1 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ /
ṚV, 8, 92, 18.2 viśvāsu dasma kṛṣṭiṣu //
ṚV, 8, 103, 7.2 ubhe toke tanaye dasma viśpate parṣi rādho maghonām //
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 10, 7, 1.2 sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ //
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.2 śuṣmadasmau tathā vītihotrānilasakhau vasuḥ //