Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 33, 7.2 avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ //
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 36, 18.2 agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ //
ṚV, 1, 51, 5.2 tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha //
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 53, 4.2 indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi //
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 63, 4.2 yaddha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ //
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 1, 100, 12.1 sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā /
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 101, 5.2 indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 117, 3.2 minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā //
ṚV, 1, 117, 21.2 abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya //
ṚV, 1, 175, 3.2 sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā //
ṚV, 2, 11, 18.2 apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra //
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 13, 9.2 arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 15, 9.1 svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 34, 6.2 vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ //
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 3, 49, 2.2 inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ //
ṚV, 4, 16, 9.2 ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta //
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 4, 28, 4.1 viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ /
ṚV, 4, 38, 1.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram //
ṚV, 5, 4, 6.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai /
ṚV, 5, 7, 10.2 ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn //
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 5, 29, 10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ //
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 31, 7.2 śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ //
ṚV, 5, 70, 3.2 turyāma dasyūn tanūbhiḥ //
ṚV, 6, 14, 3.2 tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam //
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 18, 3.1 tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya /
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 45, 24.1 kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat /
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 7, 19, 4.2 tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu //
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 14, 14.2 ava dasyūṃr adhūnuthāḥ //
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 50, 8.2 yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚV, 8, 51, 2.2 sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚV, 8, 55, 1.2 rādhas te dasyave vṛka //
ṚV, 8, 56, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚV, 8, 56, 2.1 daśa mahyam pautakrataḥ sahasrā dasyave vṛkaḥ /
ṚV, 8, 70, 11.2 ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ //
ṚV, 8, 76, 11.2 indra yad dasyuhābhavaḥ //
ṚV, 8, 77, 3.2 pravṛddho dasyuhābhavat //
ṚV, 8, 98, 6.2 hantā dasyor manor vṛdhaḥ patir divaḥ //
ṚV, 9, 41, 2.2 sāhvāṃso dasyum avratam //
ṚV, 9, 47, 2.1 kṛtānīd asya kartvā cetante dasyutarhaṇā /
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 10, 22, 8.1 akarmā dasyur abhi no amantur anyavrato amānuṣaḥ /
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 49, 3.2 ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave //
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 73, 5.2 ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 99, 7.2 sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 105, 7.1 vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān /
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 170, 2.2 amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā //