Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 2, 14, 5.2 yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ //
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 4, 32, 6.2 manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
AVŚ, 8, 8, 5.2 tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat //
AVŚ, 8, 8, 7.2 tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā //
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 18.1 yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe /
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 10, 6, 20.2 tair medino aṅgiraso dasyūnāṃ bibhiduḥ puras tena tvam dviṣato jahi //
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /