Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Agnipurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
Kauśikasūtra
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
Ṛgveda
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
Mahābhārata
MBh, 1, 101, 4.2 tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ /
MBh, 1, 101, 7.2 katareṇa pathā yātā dasyavo dvijasattama /
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa /
MBh, 8, 49, 43.2 dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ //
MBh, 12, 65, 23.2 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ /
MBh, 12, 67, 2.3 anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca //
MBh, 12, 74, 8.3 anvag balaṃ dasyavastad bhajante 'balyaṃ tathā tatra viyanti santaḥ //
MBh, 12, 87, 28.2 tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ //
MBh, 12, 89, 20.1 mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 101, 3.1 nirmaryādā dasyavastu bhavanti paripanthinaḥ /
MBh, 12, 131, 11.2 dasyavo 'pyupaśaṅkante niranukrośakāriṇaḥ //
MBh, 12, 133, 11.1 dasyava ūcuḥ /
MBh, 12, 133, 22.1 ye punar dharmaśāstreṇa varterann iha dasyavaḥ /
MBh, 12, 133, 22.2 api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 166, 23.1 dasyavaścāpi naicchanta tam attuṃ pāpakāriṇam /
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 171, 36.1 dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ /
MBh, 12, 259, 5.3 dasyavaścenna hanyeran satyavan saṃkaro bhavet //
MBh, 12, 261, 49.1 yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ /
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 16, 8, 47.1 tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ /
Manusmṛti
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
Agnipurāṇa
AgniPur, 16, 6.1 dasyavaḥ śīlahīnāś ca vedo vājasaneyakaḥ /
Matsyapurāṇa
MPur, 70, 7.2 śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 18.2 tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 2.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 14, 3.2 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ //
Bhāratamañjarī
BhāMañj, 8, 152.2 dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā //
BhāMañj, 13, 974.1 rājandharmagatiḥ sūkṣmā kimete dasyavastvayā /
BhāMañj, 16, 47.1 dasyavastatra gopālā balinaḥ paśujīvinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 8.2 tamāśramamanuprāptā dasyavo loptrahāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 12.1 vada kena pathā yātā dasyavo dvijasattama /