Occurrences

Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 2, 25, 17.2 saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhistathā //
MBh, 5, 72, 3.1 prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ /
MBh, 7, 87, 35.1 uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ /
MBh, 8, 30, 58.1 satī purā hṛtā kācid āraṭṭā kila dasyubhiḥ /
MBh, 12, 12, 27.1 rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām /
MBh, 12, 25, 25.1 saṃtyaktātmā samareṣvātatāyī śastraiśchinno dasyubhir ardyamānaḥ /
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 65, 18.1 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ /
MBh, 12, 65, 21.2 pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ //
MBh, 12, 79, 18.1 unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte /
MBh, 12, 79, 38.2 anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ //
MBh, 12, 88, 26.1 arayo me samutthāya bahubhir dasyubhiḥ saha /
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 131, 14.1 yathā sadbhiḥ parādānam ahiṃsā dasyubhistathā /
MBh, 12, 131, 17.1 tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ /
MBh, 12, 138, 1.3 dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha //
MBh, 12, 162, 36.2 gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt //
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 13, 47, 44.1 dasyubhir hriyamāṇaṃ ca dhanaṃ dārāśca sarvaśaḥ /
Manusmṛti
ManuS, 5, 131.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ManuS, 7, 143.1 vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 413.1 lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /
Matsyapurāṇa
MPur, 70, 17.2 dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt /
Viṣṇupurāṇa
ViPur, 5, 38, 51.2 yatato mama nītāni dasyubhir laguḍāyudhaiḥ //
ViPur, 5, 38, 70.1 gṛhītā dasyubhiryacca bhavatā śocitāḥ striyaḥ /
Viṣṇusmṛti
ViSmṛ, 23, 50.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 54.2 bhagavadracitā rājan bhidyeran bata dasyubhiḥ //
BhāgPur, 4, 13, 20.1 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ /
Bhāratamañjarī
BhāMañj, 1, 1224.1 dasyubhiḥ pāpacaritairdurbalasya balādhikaiḥ /
BhāMañj, 8, 151.2 vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti //
BhāMañj, 13, 1634.2 brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ //
Kathāsaritsāgara
KSS, 2, 5, 39.2 tatraiva gacchann utthāya dasyubhiḥ paryavāryata //
KSS, 4, 1, 113.1 tato mayyārdraśokāyām akasmād etya dasyubhiḥ /