Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 34.1 amatrāṇāṃ dahanam //
BaudhDhS, 1, 11, 4.2 ā dantajananād vāpi dahanaṃ ca na kārayet //
BaudhDhS, 1, 13, 19.1 caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananād dahanād abhivarṣaṇāt //
BaudhDhS, 1, 14, 2.1 ucchiṣṭalepopahatānāṃ punardahanam //
Kauśikasūtra
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
Vasiṣṭhadharmasūtra
VasDhS, 3, 57.2 khananād dahanāddharṣād gobhir ākramaṇād api /
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
Arthaśāstra
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
Carakasaṃhitā
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Mahābhārata
MBh, 1, 2, 71.9 haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca /
MBh, 1, 2, 83.6 purocanasya cātraiva dahanaṃ saṃprakīrtitam //
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 143, 16.12 dhṛtarāṣṭrād vivāsaśca dahanaṃ vāraṇāvate /
MBh, 2, 41, 31.1 paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
Rāmāyaṇa
Rām, Ki, 24, 13.2 tārāṅgadābhyāṃ sahito vālino dahanaṃ prati //
Rām, Su, 53, 20.2 yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ //
Saundarānanda
SaundĀ, 9, 31.1 yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 27.1 jalaukaḥkṣāradahanakācopalanakhādayaḥ /
AHS, Nidānasthāna, 12, 27.1 udāvartarujānāhair mohatṛḍdahanajvaraiḥ /
AHS, Utt., 23, 9.2 svedo 'kṣidahanaṃ mūrchā niśi śītaiśca mārdavam //
Bodhicaryāvatāra
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Daśakumāracarita
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
Kirātārjunīya
Kir, 15, 30.1 munīṣudahanātaptāṃllajjayā nivivṛtsataḥ /
Liṅgapurāṇa
LiPur, 1, 71, 6.1 idānīṃ dahanaṃ sarvaṃ vaktumarhasi suvrata /
Matsyapurāṇa
MPur, 154, 48.2 tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt //
MPur, 175, 49.2 jagato dahanākāṅkṣī putro'gniḥ samapadyata //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 44.0 nṛpadahanataskaradāyādasādhāraṇaphalatvāt //
Suśrutasaṃhitā
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 11.1 tatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ //
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Śār., 6, 41.1 chedabhedābhighātebhyo dahanāddāraṇād api /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
Bhāratamañjarī
BhāMañj, 6, 33.2 nijapratāpadahane sa teṣāṃ śalabhāyitam /
Kālikāpurāṇa
KālPur, 53, 8.2 baddhvā kuryāttataḥ paścād dahanaplavanādikam //
Rasaratnasamuccaya
RRS, 3, 135.1 iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
Rasendracūḍāmaṇi
RCūM, 11, 96.1 iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 40.2, 4.0 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 3.0 recakādikramotpādād udānadahanātmani //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 45.3 rudrabhūmyāṃ tu dahanaṃ kāṅkṣante vibudhā api //
Haribhaktivilāsa
HBhVil, 4, 68.2 lohānāṃ dahanācchuddhir bhasmanā gomayena vā /
HBhVil, 4, 68.3 dahanāt khananād vāpi śailānām ambhasāpi vā //
HBhVil, 4, 69.2 mṛṇmayānāṃ tu pātrāṇāṃ dahanācchuddhir iṣyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 27.2 mṛṇmaye dahanācchuddhir dhānyānāṃ mārjanād api //
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 35.3 vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca //