Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 8.1 pitur anumatyā dāyavibhāgaḥ sati pitari //
Gautamadharmasūtra
GautDhS, 1, 5, 6.1 bhāryādir agnir dāyādir vā //
Vasiṣṭhadharmasūtra
VasDhS, 17, 40.1 atha bhrātṝṇāṃ dāyavibhāgaḥ //
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
Mahābhārata
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 12, 65, 20.1 ahiṃsā satyam akrodho vṛttidāyānupālanam /
MBh, 13, 47, 58.2 eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā //
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
Manusmṛti
ManuS, 3, 3.1 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 9, 102.2 āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //
Kātyāyanasmṛti
KātySmṛ, 1, 887.2 uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet //
Matsyapurāṇa
MPur, 47, 41.2 teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 18.2 strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam //
NāSmṛ, 2, 13, 1.2 dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ //
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 6, 36.1 vibhaktāś ca dāyānurūpam aṃśam //
Yājñavalkyasmṛti
YāSmṛ, 1, 97.2 dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 2.2 mitrakṣetradhanāgāradāradāyādisampadaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 8.1 dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu /