Occurrences

Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 8, 22.1 tatropayuktanidhāyakanibandhakapratigrāhakadāyakadāpakamantrivaiyāvṛtyakarān ekaikaśo 'nuyuñjīta //
ArthaŚ, 2, 15, 63.1 mārjakarakṣakadharakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaśca viṣṭiḥ //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 11, 18.1 viṣadāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm garbhiṇīṃ māsāvaraprajātām //
Avadānaśataka
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Mahābhārata
MBh, 3, 221, 22.3 piṅgalo nāma yakṣendro lokasyānandadāyakaḥ //
MBh, 13, 60, 19.1 arakṣitāraṃ hartāraṃ viloptāram adāyakam /
Manusmṛti
ManuS, 9, 268.1 grāmeṣv api ca ye kecic caurāṇāṃ bhaktadāyakāḥ /
Rāmāyaṇa
Rām, Ay, 69, 26.1 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
Bodhicaryāvatāra
BoCA, 1, 32.1 katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 48.2 arthavanto 'numīyante yācakair iva dāyakāḥ //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Divyāvadāna
Divyāv, 7, 55.2 kutrāsau modate nārī kāśyapācāmadāyikā //
Divyāv, 7, 57.2 yatrāsau modate nārī kāśyapācāmadāyikā //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 73.2 yatroptaṃ bījamadyaiva adyaiva phaladāyakam /
Kātyāyanasmṛti
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
Kūrmapurāṇa
KūPur, 1, 30, 1.3 jagāma vipulaṃ liṅgam oṅkāraṃ muktidāyakam //
Liṅgapurāṇa
LiPur, 2, 55, 17.2 aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ //
Matsyapurāṇa
MPur, 70, 62.1 sarvapāpapraśamanamanantaphaladāyakam /
MPur, 101, 8.2 etadgaurīvrataṃ nāma bhavānīlokadāyakam //
MPur, 101, 48.2 etadbrahmavrataṃ nāma nirvāṇapadadāyakam //
Nāradasmṛti
NāSmṛ, 2, 4, 11.2 adattādāyako daṇḍyas tathādeyasya dāyakaḥ //
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 3.2 vātaghnaṃ dīpanaṃ stanyaṃ pittakṛt rucidāyakam //
Garuḍapurāṇa
GarPur, 1, 20, 21.3 evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ //
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 67, 14.1 bhojane maithune yuddhe piṅgalā siddhidāyikā /
GarPur, 1, 67, 15.1 maithune caiva saṃgrāme bhojane siddhidāyikā /
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 116, 8.2 nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ //
GarPur, 1, 134, 7.3 mahānavamyāṃ pūjeyaṃ jayarājyādidāyikā //
Hitopadeśa
Hitop, 2, 121.8 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottaradāyakaḥ /
Kathāsaritsāgara
KSS, 4, 2, 18.2 nāmnānvarthena vikhyāto yo manorathadāyakaḥ //
KSS, 4, 2, 32.1 deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
Mātṛkābhedatantra
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 7, 67.1 śilādau parameśāni sthūlaṃ ca phaladāyakam /
MBhT, 14, 5.1 dvijāter divyabhāvaś ca sadā nirvāṇadāyakaḥ /
MBhT, 14, 29.2 tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam //
MBhT, 14, 33.2 sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam /
MBhT, 14, 41.2 prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam //
Rasaratnasamuccaya
RRS, 11, 73.2 kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //
RRS, 11, 87.2 sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //
RRS, 12, 67.1 eṣa yogavaraḥ śrīmānprāṇināṃ prāṇadāyakaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 24.1 sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām /
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
RRĀ, Ras.kh., 8, 145.2 tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ //
RRĀ, Ras.kh., 8, 183.1 pāṣāṇā badarākārāḥ santi khegatidāyakāḥ /
Rasendracūḍāmaṇi
RCūM, 11, 40.1 sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /
Rasārṇava
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 47.1 rasāyane bhavedvipraḥ śubhasiddhyarthaṃdāyakaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Rājanighaṇṭu
RājNigh, Pipp., 237.1 jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam /
RājNigh, Śat., 159.2 pittadāhaśramaharā garbhasambhūtidāyikā //
RājNigh, Mūl., 144.2 vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam //
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
RājNigh, Śālm., 140.2 rasavīryavipāke ca madhyamā guṇadāyikā //
RājNigh, Prabh, 152.2 kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ //
RājNigh, Kar., 77.1 mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ /
RājNigh, 12, 152.2 pittajvarārtiśamanaṃ jalasaugandhyadāyakam //
RājNigh, 13, 47.1 viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /
RājNigh, 13, 47.2 kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, 13, 159.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
RājNigh, Pānīyādivarga, 6.1 sadyovṛṣṭyambu bhūmisthaṃ kaluṣaṃ doṣadāyakam /
RājNigh, Pānīyādivarga, 134.2 āmaṃ madhu manuṣyāṇāṃ viṣavat tāpadāyakam //
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Śālyādivarga, 83.0 kaphapittaharo rucyo vātakṛdbaladāyakaḥ //
RājNigh, Śālyādivarga, 138.2 haritaṃ vārddhakaṃ pakvaṃ vājināṃ puṣṭidāyakam //
Skandapurāṇa
SkPur, 25, 37.2 asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ //
Tantrāloka
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.1 kakāraṃ dharmadaṃ devi īkāraścārthadāyakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam //
Ānandakanda
ĀK, 1, 6, 123.1 sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 1, 12, 161.1 tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ /
ĀK, 1, 13, 17.1 atha vakṣye gandhakasya śodhanaṃ siddhidāyakam /
ĀK, 1, 15, 160.1 kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ /
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
ĀK, 1, 16, 116.2 pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām //
ĀK, 2, 1, 1.2 devadeva cidānanda saccidānandadāyaka /
ĀK, 2, 1, 293.1 jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /
ĀK, 2, 8, 30.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
ĀK, 2, 8, 36.2 kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam //
Śukasaptati
Śusa, 3, 2.17 taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati svāminvimalo gṛhe vidyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.3 rasāyane bhavedvipraḥ śubhraḥ siddhyaṣṭadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
Abhinavacintāmaṇi
ACint, 2, 16.2 pañcabhūtamayayogarājako dehalauhakaraḥ siddhidāyakaḥ //
Dhanurveda
DhanV, 1, 35.2 navaparvaṃ ca kodaṇḍaṃ caturddhā śubhadāyakam //
Gheraṇḍasaṃhitā
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
GherS, 3, 13.1 siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam /
GherS, 3, 22.2 mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ //
GherS, 3, 46.2 ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ //
Haribhaktivilāsa
HBhVil, 3, 63.3 harisaṃsmaraṇam evātra sampūrṇaphaladāyakam //
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
HBhVil, 5, 307.1 sūkṣmamūrtir amūrtiś ca sammukhā siddhidāyikā /
HBhVil, 5, 467.3 sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 38.2 mahābalo vasettatra gīrvāṇabhayadāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 179.1 pakṣirājasamārūḍhaṃ trailokyavaradāyakam /
SkPur (Rkh), Revākhaṇḍa, 189, 2.2 sa eva pañcamaḥ prokto vārāho muktidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 199, 1.3 kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 parānandaḥ paraṃ dhāma paramānandadāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.2 pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.11 adhunā sampravakṣyāmi mantrān me phaladāyakāḥ /
Yogaratnākara
YRā, Dh., 118.1 pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam /