Occurrences

Divyāvadāna
Matsyapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Divyāvadāna
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 73.2 yatroptaṃ bījamadyaiva adyaiva phaladāyakam /
Matsyapurāṇa
MPur, 70, 62.1 sarvapāpapraśamanamanantaphaladāyakam /
MPur, 101, 8.2 etadgaurīvrataṃ nāma bhavānīlokadāyakam //
MPur, 101, 48.2 etadbrahmavrataṃ nāma nirvāṇapadadāyakam //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 3.2 vātaghnaṃ dīpanaṃ stanyaṃ pittakṛt rucidāyakam //
Garuḍapurāṇa
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
Mātṛkābhedatantra
MBhT, 7, 67.1 śilādau parameśāni sthūlaṃ ca phaladāyakam /
MBhT, 14, 41.2 prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam //
Rasaratnākara
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
Rasendracūḍāmaṇi
RCūM, 11, 40.1 sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /
Rājanighaṇṭu
RājNigh, Pipp., 237.1 jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam /
RājNigh, Mūl., 144.2 vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam //
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
Ānandakanda
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 2, 1, 293.1 jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /
ĀK, 2, 8, 36.2 kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam //
Dhanurveda
DhanV, 1, 35.2 navaparvaṃ ca kodaṇḍaṃ caturddhā śubhadāyakam //
Gheraṇḍasaṃhitā
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
Haribhaktivilāsa
HBhVil, 3, 63.3 harisaṃsmaraṇam evātra sampūrṇaphaladāyakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
Yogaratnākara
YRā, Dh., 118.1 pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam /