Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 4, 17, 3.1 vidutsurasya dānavasya tasya tvaṃ napād asi /
AVP, 4, 39, 3.1 ya ugrāṇām ugrabāhur yajur yo dānavānāṃ balam āsasāda /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 2.1 ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja /
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 2, 10, 27.0 taṃ dānavā nānvamanyanta //
Taittirīyāraṇyaka
TĀ, 5, 7, 4.3 dānavaḥ stha perava ity āha /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
Ṛgveda
ṚV, 2, 11, 10.2 ni māyino dānavasya māyā apādayat papivān sutasya //
ṚV, 5, 29, 4.2 jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han //
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 32, 7.1 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam /
Mahābhārata
MBh, 1, 2, 76.2 daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām //
MBh, 1, 2, 126.42 nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ /
MBh, 1, 2, 233.18 narakāsurakālīyahayagrīvaṃ ca dānavam /
MBh, 1, 5, 26.6 tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 5, 26.13 nānṛtaṃ hi sadā loke pūjyate dānavottama //
MBh, 1, 16, 12.3 amṛtārthinastato brahman sahitā daityadānavāḥ //
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 1, 16, 15.8 devāśca dānavāścaiva dagdhāstena viṣeṇa ha /
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 27.12 vismayaṃ paramaṃ jagmur devāśca munidānavāḥ /
MBh, 1, 16, 36.18 etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ /
MBh, 1, 16, 38.1 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ /
MBh, 1, 16, 39.2 strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ //
MBh, 1, 16, 40.2 striyai dānavadaiteyāḥ sarve tadgatamānasāḥ /
MBh, 1, 16, 40.4 āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ /
MBh, 1, 17, 1.3 pragṛhyābhyadravan devān sahitā daityadānavāḥ //
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 17, 4.2 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ /
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 17, 5.1 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā /
MBh, 1, 17, 7.1 tacchailaśṛṅgapratimaṃ dānavasya śiro mahat /
MBh, 1, 17, 9.2 nānāpraharaṇair bhīmair dānavān samakampayat //
MBh, 1, 17, 19.2 cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam //
MBh, 1, 26, 8.2 apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ //
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 58, 36.2 tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt //
MBh, 1, 59, 5.1 dānavān rākṣasāṃścaiva gandharvān pannagāṃstathā /
MBh, 1, 59, 6.1 dānavā rākṣasāścaiva gandharvāḥ pannagāstathā /
MBh, 1, 59, 7.2 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām /
MBh, 1, 59, 7.3 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā /
MBh, 1, 59, 22.2 asilomā ca keśī ca durjayaścaiva dānavaḥ //
MBh, 1, 59, 26.2 iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ /
MBh, 1, 59, 26.4 anyau dānavamukhyānāṃ sūryācandramasau tathā //
MBh, 1, 59, 27.2 danuputrā mahārāja daśa dānavapuṅgavāḥ //
MBh, 1, 59, 29.1 gaviṣṭhaśca danāyuśca dīrghajihvaśca dānavaḥ /
MBh, 1, 59, 33.2 bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ //
MBh, 1, 61, 1.2 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām /
MBh, 1, 61, 3.3 prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ //
MBh, 1, 61, 4.1 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ /
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 30.3 arka ityabhivikhyāto yastu dānavapuṃgavaḥ /
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 61, 53.3 kupathastvatha vikhyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 61.3 kālanemir iti khyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 86.13 yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam /
MBh, 1, 62, 1.2 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām /
MBh, 1, 71, 7.1 tatra devā nijaghnur yān dānavān yudhi saṃgatān /
MBh, 1, 71, 12.2 rakṣate dānavāṃstatra na sa rakṣatyadānavān //
MBh, 1, 71, 25.2 tatrātīyur atho buddhvā dānavāstaṃ tataḥ kacam //
MBh, 1, 71, 31.11 ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ /
MBh, 1, 71, 32.2 vanaṃ yayau tato vipro dadṛśur dānavāśca tam /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 71, 39.3 abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi /
MBh, 1, 71, 56.2 tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 71, 57.6 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam //
MBh, 1, 75, 25.2 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MBh, 1, 76, 9.2 duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ //
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 104, 19.6 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 127, 12.2 dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam //
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi vā /
MBh, 1, 154, 22.3 mahendra iva durdharṣo mahendra iva dānavam /
MBh, 1, 155, 43.3 devadānavayakṣāṇām īpsitā devarūpiṇī /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 181, 4.4 daityadānavasaṃghaiśca viṣṇuvāsavayor iva /
MBh, 1, 200, 9.13 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ /
MBh, 1, 214, 17.12 mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām /
MBh, 1, 216, 7.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 1, 216, 9.1 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ /
MBh, 1, 216, 11.1 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ /
MBh, 1, 218, 26.2 daityadānavasaṃghānāṃ cakāra kadanaṃ mahat //
MBh, 1, 219, 1.3 dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ /
MBh, 1, 219, 4.2 tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ /
MBh, 1, 219, 9.1 sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ /
MBh, 1, 219, 30.2 rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ //
MBh, 1, 219, 36.3 jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam /
MBh, 1, 220, 2.1 adāhe hyaśvasenasya dānavasya mayasya ca /
MBh, 1, 225, 18.2 arjuno vāsudevaś ca dānavaś ca mayas tathā //
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 1, 6.3 dānavānāṃ purā pārtha prāsādā hi mayā kṛtāḥ /
MBh, 2, 1, 8.1 na cāpi tava saṃkalpaṃ mogham icchāmi dānava /
MBh, 2, 3, 2.2 yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā /
MBh, 2, 9, 15.2 daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ //
MBh, 2, 11, 31.1 rākṣasāśca piśācāśca dānavā guhyakāstathā /
MBh, 2, 17, 1.6 dānavānāṃ vināśāya sthāpitā divyarūpiṇī /
MBh, 2, 22, 18.1 yena śakro dānavānāṃ jaghāna navatīr nava /
MBh, 2, 44, 7.1 agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam /
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 3, 13, 17.2 avadhīs tvaṃ raṇe sarvān sametān daityadānavān //
MBh, 3, 15, 21.1 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha /
MBh, 3, 17, 22.1 cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ /
MBh, 3, 18, 18.2 samprādravan dānavendrā dārayanto vasuṃdharām //
MBh, 3, 19, 10.1 ekaś cāsi mahābāho bahavaś cāpi dānavāḥ /
MBh, 3, 21, 27.1 matkārmukavinirmuktā dānavānāṃ mahāraṇe /
MBh, 3, 21, 29.2 nadanto bhairavānnādānnipatanti sma dānavāḥ //
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 23, 6.1 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ /
MBh, 3, 23, 10.1 tato lokāntakaraṇo dānavo vānarākṛtiḥ /
MBh, 3, 23, 29.1 yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge /
MBh, 3, 23, 37.1 tasmin nipatite vīre dānavās trastacetasaḥ /
MBh, 3, 28, 25.1 tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ /
MBh, 3, 41, 3.2 pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho //
MBh, 3, 41, 9.1 daheyaṃ yena saṃgrāme dānavān rākṣasāṃstathā /
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 42, 19.2 dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ /
MBh, 3, 43, 16.2 daivatair vā samāroḍhuṃ dānavair vā rathottamam //
MBh, 3, 80, 46.2 uvāsa paramaprīto devadānavasaṃmataḥ //
MBh, 3, 92, 5.1 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate /
MBh, 3, 92, 10.2 daiteyān dānavāṃś caiva kalir apyāviśat tataḥ //
MBh, 3, 92, 11.1 tān alakṣmīsamāviṣṭān dānavān kalinā tathā /
MBh, 3, 96, 19.1 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi /
MBh, 3, 98, 3.1 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ /
MBh, 3, 99, 3.1 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ /
MBh, 3, 100, 6.1 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā /
MBh, 3, 100, 14.2 mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire //
MBh, 3, 103, 7.2 pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ //
MBh, 3, 103, 9.1 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ /
MBh, 3, 103, 13.1 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam /
MBh, 3, 148, 12.1 devadānavagandharvayakṣarākṣasapannagāḥ /
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 154, 46.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 3, 156, 27.1 devadānavasiddhānāṃ tathā vaiśravaṇasya ca /
MBh, 3, 158, 6.2 nihatya samare sarvān dānavān maghavān iva //
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 3, 163, 52.2 durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ //
MBh, 3, 165, 10.1 nivātakavacā nāma dānavā mama śatravaḥ /
MBh, 3, 165, 21.1 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān /
MBh, 3, 165, 23.2 dānavālayam atyugraṃ prayāto 'smi yuyutsayā //
MBh, 3, 166, 6.2 apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt //
MBh, 3, 166, 8.2 manvānā devarājaṃ māṃ saṃvignā dānavābhavan //
MBh, 3, 166, 10.1 tato dvārāṇi pidadhur dānavās trastacetasaḥ /
MBh, 3, 166, 18.1 tatas te dānavās tatra yodhavrātānyanekaśaḥ /
MBh, 3, 166, 20.1 tato vegena mahatā dānavā mām upādravan /
MBh, 3, 166, 22.1 tato devarṣayaś caiva dānavarṣigaṇāśca ye /
MBh, 3, 167, 3.2 śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi //
MBh, 3, 167, 27.2 madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ //
MBh, 3, 168, 9.2 mumucur dānavā māyām agniṃ vāyuṃ ca mānada //
MBh, 3, 168, 11.1 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ /
MBh, 3, 168, 22.2 mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 4.2 apaśyaṃ dānavāṃs tatra hatāñśatasahasraśaḥ //
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 169, 16.1 te vajravegābhihatā dānavāḥ parvatopamāḥ /
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 169, 35.2 tataḥ praviśya nagaraṃ dānavāṃśca nihatya tān /
MBh, 3, 170, 10.2 paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ //
MBh, 3, 170, 17.2 abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ //
MBh, 3, 170, 19.2 te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ //
MBh, 3, 170, 41.2 muktavān dānavendrāṇāṃ parābhāvāya bhārata //
MBh, 3, 170, 48.3 abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ //
MBh, 3, 170, 49.3 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata //
MBh, 3, 170, 55.1 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca /
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 170, 68.1 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ /
MBh, 3, 172, 2.2 darśayāstrāṇi kaunteya yair jitā dānavāstvayā //
MBh, 3, 176, 5.1 dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ /
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 61.2 devadānavayakṣāṇāṃ bhayaṃ janayate mahat //
MBh, 3, 186, 108.2 daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa /
MBh, 3, 186, 124.1 tava deva śarīrasthā devadānavarākṣasāḥ /
MBh, 3, 192, 2.1 viditās tava dharmajña devadānavarākṣasāḥ /
MBh, 3, 193, 16.1 tatra raudro dānavendro mahāvīryaparākramaḥ /
MBh, 3, 194, 13.1 kasyacit tvatha kālasya dānavau vīryavattarau /
MBh, 3, 194, 18.1 athāpaśyata govindo dānavau vīryavattarau /
MBh, 3, 195, 3.1 devadānavayakṣāṇāṃ sarpagandharvarakṣasām /
MBh, 3, 213, 3.2 tatrājayan sadā devān dānavā ghorarūpiṇaḥ //
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 213, 23.2 devadānavayakṣāṇāṃ kiṃnaroragarakṣasām /
MBh, 3, 213, 35.2 yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana /
MBh, 3, 218, 22.2 dānavānāṃ vināśāya devānām arthasiddhaye /
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 221, 39.2 āśvāsayann uvācedaṃ balavad dānavārditam //
MBh, 3, 221, 41.1 jayatainān sudurvṛttān dānavān ghoradarśanān /
MBh, 3, 221, 42.2 dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam //
MBh, 3, 221, 49.2 devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam //
MBh, 3, 221, 50.2 tathā hi dānavā ghorā vinighnanti divaukasaḥ //
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 221, 67.2 skandahastam anuprāptā dṛśyate devadānavaiḥ //
MBh, 3, 221, 69.1 dānavān bhakṣayantas te prapibantaś ca śoṇitam /
MBh, 3, 221, 74.1 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe /
MBh, 3, 221, 75.1 tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ /
MBh, 3, 221, 79.1 sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ /
MBh, 3, 239, 18.1 atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ /
MBh, 3, 239, 25.2 dānavānāṃ muhūrtācca tam ānītaṃ nyavedayat //
MBh, 3, 239, 26.1 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ /
MBh, 3, 240, 1.1 dānavā ūcuḥ /
MBh, 3, 240, 10.2 sāhyārthaṃ ca hi te vīrāḥ sambhūtā bhuvi dānavāḥ //
MBh, 3, 240, 13.2 niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani //
MBh, 3, 240, 25.3 samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ //
MBh, 3, 240, 34.1 bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ /
MBh, 3, 260, 8.1 tato bhāgānubhāgena devagandharvadānavāḥ /
MBh, 3, 265, 3.1 devadānavagandharvayakṣakimpuruṣair yudhi /
MBh, 3, 265, 10.2 santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ //
MBh, 3, 274, 13.3 anena śakraḥ kākutstha samare daityadānavān /
MBh, 3, 275, 30.2 yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ //
MBh, 3, 286, 12.1 arjunena vināśaṃ hi tava dānavasūdanaḥ /
MBh, 3, 294, 36.1 tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam /
MBh, 4, 2, 20.13 mahendra iva devānāṃ dānavānāṃ balir yathā /
MBh, 4, 5, 18.5 vitrāsanaṃ dānavānāṃ rākṣasānāṃ ca nityaśaḥ /
MBh, 4, 22, 3.1 pothitaṃ bhīmasenena tam indreṇeva dānavam /
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 34, 7.1 vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt /
MBh, 4, 38, 39.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 4, 39, 15.1 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ /
MBh, 4, 44, 9.1 tathā nivātakavacāḥ kālakhañjāśca dānavāḥ /
MBh, 4, 44, 22.2 yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā //
MBh, 4, 53, 47.2 amarṣiṇostadānyonyaṃ devadānavayor iva //
MBh, 5, 11, 6.1 devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā /
MBh, 5, 14, 15.1 prakāśayasva cātmānaṃ daityadānavasūdana /
MBh, 5, 15, 17.2 devadānavagandharvāḥ kiṃnaroragarākṣasāḥ //
MBh, 5, 16, 16.1 mahendra dānavān hatvā lokāstrātāstvayā vibho /
MBh, 5, 48, 13.2 tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān //
MBh, 5, 50, 42.1 mahendra iva vajreṇa dānavān devasattamaḥ /
MBh, 5, 97, 1.3 pātālam iti vikhyātaṃ daityadānavasevitam //
MBh, 5, 98, 1.3 daityānāṃ dānavānāṃ ca māyāśatavicāriṇām //
MBh, 5, 98, 3.2 dānavā nivasanti sma śūrā dattavarāḥ purā //
MBh, 5, 98, 7.1 nivātakavacā nāma dānavā yuddhadurmadāḥ /
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 126, 42.1 parābhaviṣyantyasurā daiteyā dānavaiḥ saha /
MBh, 5, 126, 44.2 varuṇāya prayacchaitān baddhvā daiteyadānavān //
MBh, 5, 126, 45.2 varuṇāya dadau sarvān baddhvā daiteyadānavān //
MBh, 5, 126, 46.2 varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān //
MBh, 5, 128, 44.1 prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ /
MBh, 5, 136, 7.1 dānavān ghorakarmāṇo nivātakavacān yudhi /
MBh, 5, 155, 26.1 tathā pratibhaye tasmin devadānavasaṃkule /
MBh, 5, 155, 27.1 nivātakavacair yuddhe kālakeyaiśca dānavaiḥ /
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 164, 18.1 hanyād ekarathenaiva devagandharvadānavān /
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 166, 34.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 5, 169, 4.1 sa yotsyati hi vikramya maghavān iva dānavaiḥ /
MBh, 5, 170, 18.2 sarvānnṛpāṃścāpyajayaṃ devarāḍ iva dānavān //
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, 43, 61.2 vyadārayata saṃgrāme maghavān iva dānavam //
MBh, 6, 53, 28.2 drāvayāmāsur ājau te tridaśā dānavān iva //
MBh, 6, 53, 29.2 raktokṣitā ghorarūpā virejur dānavā iva //
MBh, 6, 54, 5.2 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 6, 55, 67.1 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān /
MBh, 6, 62, 9.1 saṃgrāme nihatā ye te daityadānavarākṣasāḥ /
MBh, 6, 63, 13.1 tasya tāta vadhād eva devadānavamānavāḥ /
MBh, 6, 65, 33.1 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva /
MBh, 6, 73, 11.2 yathā devāsure yuddhe mahendraḥ prāpya dānavān //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 79, 27.1 yathā surapatiḥ śakrastrāsayāmāsa dānavān /
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 90, 28.2 yathā śakro mahārāja purā vivyādha dānavam //
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 97, 10.2 rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau /
MBh, 6, 98, 17.2 karmaṇā tena pārthasya tutuṣur devadānavāḥ //
MBh, 6, 103, 38.2 tridaśān vā samudyuktān sahitān daityadānavaiḥ /
MBh, 6, 114, 22.2 saṃgrāme bharataśreṣṭha devānāṃ dānavair iva //
MBh, 6, 114, 52.2 na cāpi sahitā vīrā devadānavarākṣasāḥ /
MBh, 7, 5, 28.2 tābhiḥ śatrūn prativyūhya jahīndro dānavān iva //
MBh, 7, 6, 36.1 te vadhyamānā droṇena vāsaveneva dānavāḥ /
MBh, 7, 6, 40.2 maghavān samabhikruddhaḥ sahasā dānaveṣviva //
MBh, 7, 10, 4.1 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam /
MBh, 7, 12, 26.2 vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ //
MBh, 7, 15, 12.2 tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ //
MBh, 7, 15, 16.2 mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ //
MBh, 7, 20, 53.1 te dānavā ivendreṇa vadhyamānā mahātmanā /
MBh, 7, 25, 20.1 yena nāgena maghavān ajayad daityadānavān /
MBh, 7, 25, 40.2 airāvatasthena yathā devarājena dānavāḥ //
MBh, 7, 53, 22.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 7, 56, 21.1 eko vīraḥ sahasrākṣo daityadānavamarditā /
MBh, 7, 57, 41.2 devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam //
MBh, 7, 95, 20.2 muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ /
MBh, 7, 98, 41.2 devāsure purā yuddhe yathā daiteyadānavāḥ //
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 114, 61.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 122, 53.1 nabhastalagatāścaiva devagandharvadānavāḥ /
MBh, 7, 124, 6.2 yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ //
MBh, 7, 134, 22.2 yathā devāsure yuddhe śakrasya saha dānavaiḥ //
MBh, 7, 143, 24.2 yathendrabhayavitrastā dānavās tārakāmaye //
MBh, 7, 156, 19.1 ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ /
MBh, 7, 160, 19.1 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām /
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 7, 164, 58.2 yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā //
MBh, 7, 167, 5.1 devadānavagandharvāstrastā āsan viśāṃ pate /
MBh, 7, 172, 17.1 cukruśur dānavāścāpi dikṣu sarvāsu bhairavam /
MBh, 8, 6, 29.3 jahi śatrugaṇān sarvān mahendra iva dānavān //
MBh, 8, 6, 30.2 draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ /
MBh, 8, 6, 42.2 āttaśastrasya samare mahendrasyeva dānavāḥ //
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 14, 15.2 śarair nijaghnivān pārtho mahendra iva dānavān //
MBh, 8, 24, 13.3 viśvakarmāṇam ajaraṃ daityadānavapūjitam //
MBh, 8, 24, 20.1 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca /
MBh, 8, 24, 30.3 vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ //
MBh, 8, 24, 54.2 mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ //
MBh, 8, 24, 56.2 kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt //
MBh, 8, 24, 102.2 pinākapāṇir vihito 'tra yoddhā vibhīṣayan dānavān udyato 'sau //
MBh, 8, 24, 114.2 yena tat tripuraṃ rājan daityadānavarakṣitam //
MBh, 8, 24, 121.1 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ /
MBh, 8, 24, 147.3 nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān //
MBh, 8, 24, 148.2 gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān /
MBh, 8, 24, 149.3 rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati //
MBh, 8, 24, 151.1 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ /
MBh, 8, 40, 100.2 pramamātha balād bāṇair dānavān iva vāsavaḥ //
MBh, 8, 51, 53.1 etāṃ purā viṣṇur iva hatvā daiteyadānavān /
MBh, 8, 63, 31.1 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 8, 63, 44.1 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ /
MBh, 8, 63, 61.2 devadānavagandharvāḥ sarva evāvatasthire /
MBh, 9, 5, 27.2 jahi śatrūn raṇe vīra mahendro dānavān iva //
MBh, 9, 12, 42.3 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 24, 14.2 trailokyavijaye yuktā yathā daiteyadānavāḥ //
MBh, 9, 30, 8.1 kriyābhyupāyair indreṇa nihatā daityadānavāḥ /
MBh, 9, 30, 14.1 daityāśca dānavāścaiva rākṣasāḥ pārthivāstathā /
MBh, 9, 38, 6.3 tatrasthaścintayāmāsa daityadānavavigraham //
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 9, 48, 13.2 devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ //
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 9, 50, 33.3 daityadānavavīrāṇāṃ jaghāna navatīr nava //
MBh, 9, 56, 8.2 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 10, 3, 27.2 sūdayiṣyāmi vikramya maghavān iva dānavān //
MBh, 10, 4, 15.2 daityasenām iva kruddhaḥ sarvadānavasūdanaḥ //
MBh, 10, 12, 17.1 devadānavagandharvamanuṣyapatagoragāḥ /
MBh, 10, 12, 36.1 tataste prārthitaṃ cakraṃ devadānavapūjitam /
MBh, 10, 14, 15.1 prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau /
MBh, 10, 15, 29.2 devebhyo dānavebhyo vā nāgebhyo vā kathaṃcana //
MBh, 11, 25, 45.1 avadhyāste narair anyair api vā devadānavaiḥ /
MBh, 12, 29, 90.1 vyūḍhe devāsure yuddhe hatvā daiteyadānavān /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 64, 10.2 nirmaryāde vartamāne dānavaikāyane kṛte /
MBh, 12, 160, 26.1 dānavendrāstvatikramya tat pitāmahaśāsanam /
MBh, 12, 160, 28.1 ete cānye ca bahavaḥ sagaṇā daityadānavāḥ /
MBh, 12, 160, 49.3 vidhunvann asim ākāśe dānavāntacikīrṣayā //
MBh, 12, 160, 51.2 niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ //
MBh, 12, 160, 53.1 tatastad dānavānīkaṃ saṃpraṇetāram acyutam /
MBh, 12, 160, 57.1 apare dānavā bhagnā rudraghātāvapīḍitāḥ /
MBh, 12, 160, 60.1 dānavānāṃ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ /
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 160, 64.1 tataḥ sa bhagavān rudro dānavakṣatajokṣitam /
MBh, 12, 172, 16.1 antarikṣacarāṇāṃ ca dānavottama pakṣiṇām /
MBh, 12, 181, 3.1 devadānavagandharvadaityāsuramahoragāḥ /
MBh, 12, 200, 16.1 tasya tāta vadhāt sarve devadānavamānavāḥ /
MBh, 12, 200, 27.2 dānavāśca parābhūtā daiteyī cāsurī prajā //
MBh, 12, 200, 28.1 vipracittipradhānāṃśca dānavān asṛjad danuḥ /
MBh, 12, 202, 7.1 purā dānavamukhyā hi krodhalobhasamanvitāḥ /
MBh, 12, 202, 8.1 tathaiva cānye bahavo dānavā yuddhadurmadāḥ /
MBh, 12, 202, 9.1 dānavair ardyamānāstu devā devarṣayastathā /
MBh, 12, 202, 10.2 dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ /
MBh, 12, 202, 11.2 kathaṃ śakyāmahe brahman dānavair upamardanam //
MBh, 12, 202, 14.1 eṣa vegena gatvā hi yatra te dānavādhamāḥ /
MBh, 12, 202, 18.1 dānavendrā mahākāyā mahāvīryā balocchritāḥ /
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 202, 21.1 vinanāda mahānādaṃ kṣobhayan daityadānavān /
MBh, 12, 202, 24.1 tataste dānavāḥ sarve tena śabdena bhīṣitāḥ /
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 216, 19.2 katham adya tadā caiva manaste dānaveśvara //
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 220, 7.1 vṛtte devāsure yuddhe daityadānavasaṃkṣaye /
MBh, 12, 220, 53.1 hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ /
MBh, 12, 220, 54.2 daityendrā dānavendrāśca yāṃścānyān anuśuśruma //
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 221, 48.1 sāham evaṃguṇeṣveva dānaveṣvavasaṃ purā /
MBh, 12, 221, 61.2 tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 12, 271, 2.1 mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama /
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 271, 6.2 viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate //
MBh, 12, 271, 17.1 karmaṇā svena raktāni viraktāni ca dānava /
MBh, 12, 271, 23.1 bhruvor anantarāstasya grahā dānavasattama /
MBh, 12, 271, 23.2 nakṣatracakraṃ netrābhyāṃ pādayor bhūśca dānava //
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 278, 3.2 nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ //
MBh, 12, 279, 12.2 svabhāvato hi saṃsiddhā devagandharvadānavāḥ //
MBh, 12, 291, 29.2 veditavyaṃ naraśreṣṭha sadevanaradānave //
MBh, 12, 314, 20.1 na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ /
MBh, 12, 318, 58.2 devadānavagandharvān piśācoragarākṣasān //
MBh, 12, 326, 83.1 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān /
MBh, 12, 326, 84.2 haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam //
MBh, 12, 326, 85.2 kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān //
MBh, 12, 331, 48.2 śeṣāśca vibudhaśreṣṭhā daityadānavarākṣasāḥ //
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 335, 30.1 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ /
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 335, 59.2 taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām //
MBh, 12, 335, 68.1 tau dānavau harir hatvā kṛtvā hayaśirastanum /
MBh, 12, 337, 29.2 daityadānavagandharvarakṣogaṇasamākulāḥ /
MBh, 12, 337, 30.1 bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ /
MBh, 13, 14, 52.1 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ /
MBh, 13, 15, 25.3 vidyādharā dānavāśca guhyakā rākṣasāstathā //
MBh, 13, 17, 88.1 maṇḍalī merudhāmā ca devadānavadarpahā /
MBh, 13, 17, 170.1 na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ /
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 40, 17.1 tasya rūpeṇa saṃmattā devagandharvadānavāḥ /
MBh, 13, 81, 14.2 devadānavagandharvāḥ piśācoragarākṣasāḥ //
MBh, 13, 84, 9.1 tad vai sarvān atikramya devadānavarākṣasān /
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
MBh, 13, 101, 42.1 devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ /
MBh, 13, 110, 50.1 rudraṃ nityaṃ praṇamate devadānavasaṃmatam /
MBh, 13, 140, 3.1 karmejyā mānavānāṃ ca dānavair haihayarṣabha /
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
MBh, 13, 140, 8.1 tena dīptāṃśujālena nirdagdhā dānavāstadā /
MBh, 13, 140, 13.1 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā /
MBh, 13, 140, 17.2 hantum icchanti śailābhāḥ khalino nāma dānavāḥ //
MBh, 13, 140, 18.2 hatā hatā vai te tatra jīvantyāplutya dānavāḥ //
MBh, 13, 141, 2.1 ghore tamasyayudhyanta sahitā devadānavāḥ /
MBh, 13, 141, 3.1 atha te tamasā grastā nihanyante sma dānavaiḥ /
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 14, 3, 7.2 tato devāḥ kriyāvanto dānavān abhyadharṣayan //
MBh, 14, 9, 30.1 pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt /
MBh, 14, 9, 34.1 hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya /
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 26, 2.2 tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 43, 13.2 devadānavanāgānāṃ sarveṣām īśvaro hi saḥ //
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 58, 16.2 kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ //
MBh, 15, 39, 7.1 devāśca dānavāścaiva tathā brahmarṣayo 'malāḥ /
Manusmṛti
ManuS, 3, 196.1 daityadānavayakṣāṇāṃ gandharvoragarakṣasām /
ManuS, 7, 23.1 devadānavagandharvā rakṣāṃsi patagoragāḥ /
Rāmāyaṇa
Rām, Bā, 14, 13.1 tena gandharvayakṣāṇāṃ devadānavarakṣasām /
Rām, Bā, 19, 20.2 devadānavagandharvā yakṣāḥ patagapannagāḥ //
Rām, Bā, 39, 7.2 devadānavarakṣāṃsi piśācoragakiṃnarāḥ //
Rām, Bā, 40, 7.1 daityadānavarakṣobhiḥ piśācapatagoragaiḥ /
Rām, Bā, 42, 22.1 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ /
Rām, Bā, 44, 20.1 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ /
Rām, Bā, 47, 23.2 devadānavadurdharṣaṃ tapobalasamanvitam /
Rām, Bā, 50, 24.1 devadānavagandharvaiḥ kiṃnarair upaśobhitam /
Rām, Bā, 54, 17.1 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu /
Rām, Ay, 39, 11.2 dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe //
Rām, Ār, 30, 18.1 devadānavagandharvapiśācapatagoragaiḥ /
Rām, Ār, 31, 7.1 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
Rām, Ār, 33, 17.2 devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ //
Rām, Ār, 43, 11.1 dānaveṣu ca ghoreṣu na sa vidyeta śobhane /
Rām, Ār, 48, 23.1 asakṛt saṃyuge yena nihatā daityadānavāḥ /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 61, 11.1 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
Rām, Ār, 65, 24.1 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ /
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ki, 19, 21.2 hantāraṃ dānavendrāṇāṃ samareṣv anivartinām //
Rām, Ki, 39, 3.2 āgatā vānarā ghorā daityadānavasaṃnibhāḥ //
Rām, Ki, 39, 30.1 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ /
Rām, Ki, 41, 22.1 tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam /
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 42, 28.1 na gatis tatra bhūtānāṃ devadānavarakṣasām /
Rām, Ki, 42, 29.2 mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam //
Rām, Ki, 45, 3.1 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim /
Rām, Ki, 45, 9.1 ājagāma tato vālī hatvā taṃ dānavarṣabham /
Rām, Ki, 50, 10.1 mayo nāma mahātejā māyāvī dānavarṣabhaḥ /
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 50, 14.1 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam /
Rām, Ki, 61, 6.2 rākṣasendro janasthānād avadhyaḥ suradānavaiḥ //
Rām, Ki, 63, 7.1 saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ /
Rām, Su, 1, 71.2 vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ //
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 8, 18.2 yakṣapannagagandharvadevadānavarāviṇau //
Rām, Su, 21, 14.1 asakṛd devatā yuddhe nāgagandharvadānavāḥ /
Rām, Su, 47, 19.1 tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ /
Rām, Yu, 1, 4.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 7, 7.1 dānavendro madhur nāma vīryotsikto durāsadaḥ /
Rām, Yu, 7, 9.2 tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho //
Rām, Yu, 8, 2.1 devadānavagandharvāḥ piśācapatagoragāḥ /
Rām, Yu, 12, 10.1 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān /
Rām, Yu, 14, 19.2 dānavāśca mahāvīryāḥ pātālatalavāsinaḥ //
Rām, Yu, 16, 21.2 śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ //
Rām, Yu, 17, 2.1 yadi mām abhiyuñjīran devagandharvadānavāḥ /
Rām, Yu, 19, 3.2 daityadānavasaṃkāśā yuddhe devaparākramāḥ //
Rām, Yu, 19, 15.1 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ /
Rām, Yu, 21, 15.1 yadi māṃ pratiyudhyeran devagandharvadānavāḥ /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 31, 26.3 laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ //
Rām, Yu, 31, 69.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 40, 47.1 asurā vā mahāvīryā dānavā vā mahābalāḥ /
Rām, Yu, 47, 28.1 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet /
Rām, Yu, 47, 53.1 devadānavagandharvā yakṣāśca saha rākṣasaiḥ /
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 47, 134.1 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau /
Rām, Yu, 48, 7.1 devadānavagandharvair yakṣarākṣasapannagaiḥ /
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 48, 62.2 na daityadānavebhyo vā bhayam asti hi tādṛśam /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 49, 18.2 tato viṣeduḥ sahasā devabrahmarṣidānavāḥ //
Rām, Yu, 53, 13.2 devadānavagandharvayakṣakiṃnarasūdanam //
Rām, Yu, 53, 29.2 madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ //
Rām, Yu, 55, 104.2 anena nirjitā devā dānavāśca mayā purā //
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 57, 5.1 tvayāsakṛd viśastreṇa viśastā devadānavāḥ /
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 59, 32.1 etena śataśo devā dānavāśca parājitāḥ /
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 63, 40.1 varadānāt pitṛvyaste sahate devadānavān /
Rām, Yu, 66, 2.2 niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva //
Rām, Yu, 66, 24.1 devadānavagandharvāḥ kiṃnarāśca mahoragāḥ /
Rām, Yu, 67, 10.1 hutvāgniṃ tarpayitvātha devadānavarākṣasān /
Rām, Yu, 78, 27.1 yena śakro mahātejā dānavān ajayat prabhuḥ /
Rām, Yu, 78, 47.1 śuddhā āpo nabhaścaiva jahṛṣur daityadānavāḥ /
Rām, Yu, 78, 48.1 ūcuśca sahitāḥ sarve devagandharvadānavāḥ /
Rām, Yu, 80, 19.2 yantrasyāveṣṭyamānasya mahato dānavair iva //
Rām, Yu, 82, 29.1 pitāmahena prītena devadānavarākṣasaiḥ /
Rām, Yu, 82, 33.1 adya prabhṛti lokāṃstrīn sarve dānavarākṣasāḥ /
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 90, 4.2 na samaṃ yuddham ityāhur devagandharvadānavāḥ //
Rām, Yu, 90, 11.2 mayā sārathinā rāma mahendra iva dānavān //
Rām, Yu, 90, 25.1 viṣedur devagandharvā dānavāścāraṇaiḥ saha /
Rām, Yu, 91, 5.2 ṛṣidānavadaityāśca garutmantaśca khecarāḥ //
Rām, Yu, 96, 16.2 vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ //
Rām, Yu, 96, 30.1 devadānavayakṣāṇāṃ piśācoragarakṣasām /
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Yu, 100, 1.1 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ /
Rām, Yu, 105, 21.1 trīṃl lokān dhārayan rāma devagandharvadānavān /
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 10, 17.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 12, 2.1 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm /
Rām, Utt, 16, 9.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 22, 20.1 tato 'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ /
Rām, Utt, 23, 29.2 ākāśayuddhaṃ tumulaṃ devadānavayor iva //
Rām, Utt, 24, 3.2 daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ //
Rām, Utt, 25, 17.1 lakṣiṇyo ratnabhūtāśca devadānavarakṣasām /
Rām, Utt, 27, 14.1 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ /
Rām, Utt, 29, 21.1 etasminn antare nādo mukto dānavarākṣasaiḥ /
Rām, Utt, 31, 15.1 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ /
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 42, 14.2 akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ //
Rām, Utt, 61, 19.2 dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam //
Rām, Utt, 88, 18.2 dānavāśca mahākāyāḥ pātāle pannagādhipāḥ //
Rām, Utt, 100, 12.2 suparṇanāgayakṣāśca daityadānavarākṣasāḥ //
Saṅghabhedavastu
SBhedaV, 1, 203.3 śakraiko vijayati naikadānavendrān sūryaiko vimathati naikam andhakāram //
Agnipurāṇa
AgniPur, 2, 16.2 brahmavedaprahartāraṃ hayagrīvaṃ ca dānavaṃ //
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 4, 2.2 abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam //
AgniPur, 15, 2.2 evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //
AgniPur, 18, 17.2 pitṛbhirdānavaiḥ sarpair vīrudbhiḥ parvatair janaiḥ //
AgniPur, 19, 19.1 eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ /
AgniPur, 19, 24.2 prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //
Amarakośa
AKośa, 1, 12.1 asurā daityadaiteyadanujendrāridānavāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 67.1 devadānavagandharvayakṣarākṣasamānuṣaiḥ /
AHS, Utt., 4, 3.1 so 'ṣṭādaśavidho devadānavādivibhedataḥ /
AHS, Utt., 4, 9.2 śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 183.1 tadā ca drumilo nāma dānavo nabhasā vrajan /
BKŚS, 5, 304.1 devadānavagandharvapiśācoragarākṣasām /
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
Daśakumāracarita
DKCar, 2, 1, 64.1 abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya iti //
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Harivaṃśa
HV, 1, 2.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 2, 48.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
HV, 2, 50.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 3, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 3, 70.2 vipracittipradhānās te dānavāḥ sumahābalāḥ //
HV, 3, 73.1 tayoḥ putrasahasrāṇi ṣaṣṭiṃ dānavasattamān /
HV, 3, 74.1 paulomāḥ kālakeyāś ca dānavās te mahābalāḥ /
HV, 3, 75.1 tato 'pare mahāvīryā dānavā atidāruṇāḥ /
HV, 3, 76.1 daityadānavasaṃyogāj jātās tīvraparākramāḥ /
HV, 3, 79.1 ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ /
HV, 3, 97.1 tato virodhe devānāṃ dānavānāṃ ca bhārata /
HV, 4, 4.2 daityānāṃ dānavānāṃ ca prahlādam amitaujasam //
HV, 8, 45.2 tad apratihataṃ yuddhe dānavāntacikīrṣayā //
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 12, 14.2 trīṃl lokān dhārayantīmān devadānavapūjitāḥ //
HV, 12, 35.2 rākṣasā dānavā nāgāḥ phalaṃ prāpsyanti tasya tat //
HV, 13, 16.1 tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ /
HV, 13, 42.1 tān dānavagaṇāḥ sarve yakṣagandharvarākṣasāḥ /
HV, 20, 34.2 devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat //
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 19.1 te hṛṣṭamanasaḥ sarve rajiṃ daiteyadānavāḥ /
HV, 21, 21.1 dānavā ūcuḥ /
HV, 21, 22.3 jaghāna dānavān sarvān ye vadhyā vajrapāṇinā //
HV, 21, 23.2 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ //
Kirātārjunīya
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.1 viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 27.1 purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
KūPur, 1, 1, 33.1 śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ /
KūPur, 1, 9, 55.1 tasya tad vacanaṃ śrutvā viṣṇurdānavamardanaḥ /
KūPur, 1, 11, 180.2 daityadānavanirmātrī kāśyapī kālakalpikā //
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi vā /
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 14, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 21, 42.1 devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt /
KūPur, 1, 21, 49.1 tataḥ kadācid viprendrā videho nāma dānavaḥ /
KūPur, 1, 21, 52.2 yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ //
KūPur, 1, 21, 53.1 tān sarvān dānavo viprāḥ śūlena prahasanniva /
KūPur, 1, 21, 56.2 bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ //
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
KūPur, 1, 21, 62.2 prāhiṇod vai videhāya dānavebhyo yathā hariḥ //
KūPur, 1, 21, 67.2 nipātito mayā saṃkhye videho dānaveśvaraḥ //
KūPur, 1, 23, 83.2 sureśasadṛśaṃ putraṃ dehi dānavasūdana //
KūPur, 1, 25, 103.2 etad budhyanti yogajñā na devā na ca dānavāḥ //
KūPur, 1, 44, 14.2 japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam //
KūPur, 1, 46, 6.1 devadānavagandharvayakṣarākṣasakiṃnaraiḥ /
KūPur, 1, 46, 55.1 pañcaśailasya śikhare dānavānāṃ puratrayam /
KūPur, 2, 31, 79.1 sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
KūPur, 2, 39, 69.1 devadānavagandharvāḥ siddhavidyādharāstathā /
Liṅgapurāṇa
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 24, 87.1 siddhakṣetre mahāpuṇye devadānavapūjite /
LiPur, 1, 24, 97.1 devadānavayakṣendrasiddhacāraṇasevitaḥ /
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo vā dānavo'pi vā //
LiPur, 1, 43, 21.2 devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ //
LiPur, 1, 44, 12.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
LiPur, 1, 45, 19.1 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā /
LiPur, 1, 49, 66.2 vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ //
LiPur, 1, 50, 2.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ /
LiPur, 1, 51, 25.1 devadānavagandharvairyakṣarākṣasakinnaraiḥ /
LiPur, 1, 52, 47.1 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate /
LiPur, 1, 58, 4.2 daityānāṃ dānavānāṃ ca prahlādaṃ daityapuṅgavam //
LiPur, 1, 63, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
LiPur, 1, 64, 56.1 sā parāśaramaho mahāmatiṃ devadānavagaṇaiś ca pūjitam /
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā //
LiPur, 1, 66, 69.1 yayātiryudhi durdharṣo devadānavamānuṣaiḥ /
LiPur, 1, 70, 223.2 so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān //
LiPur, 1, 71, 10.2 tapasā karśayāmāsurdehān svāndānavottamāḥ //
LiPur, 1, 71, 21.2 mayaś ca balavāṃstatra daityadānavapūjitaḥ //
LiPur, 1, 72, 33.2 purāṇyuddiśya khasthāni dānavānāṃ tarasvinām //
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā /
LiPur, 1, 73, 7.2 sarve liṅgārcanādeva devā daityāś ca dānavāḥ //
LiPur, 1, 74, 23.1 siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ /
LiPur, 1, 76, 20.2 apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ //
LiPur, 1, 77, 10.2 apsarogaṇasaṃkīrṇairdevadānavadurlabhaiḥ //
LiPur, 1, 93, 21.2 provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ //
LiPur, 1, 95, 12.1 putreṇa laṅghitāmājñāṃ hiraṇyaḥ prāha dānavān /
LiPur, 1, 95, 16.1 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam /
LiPur, 1, 97, 9.1 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ /
LiPur, 1, 97, 9.2 jalandharavacaḥ śrutvā sarve te dānavādhamāḥ //
LiPur, 1, 98, 8.2 dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ //
LiPur, 1, 98, 10.2 hantumarhasi tasmāttvaṃ dānavāndānavārdana //
LiPur, 1, 98, 10.2 hantumarhasi tasmāttvaṃ dānavāndānavārdana //
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
LiPur, 1, 106, 19.2 dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān //
LiPur, 2, 20, 9.2 tapaśca vipulaṃ taptvā devadānavaduścaram //
Matsyapurāṇa
MPur, 5, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
MPur, 6, 23.2 tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā //
MPur, 7, 35.2 devā mumudire daityā vimukhāḥ syuśca dānavāḥ //
MPur, 8, 5.1 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām /
MPur, 11, 30.1 daityadānavasaṃhartuḥ sahasrakiraṇātmakam /
MPur, 24, 23.2 keśinā dānavendreṇa citralekhāmathorvaśīm //
MPur, 25, 10.2 tatra devā nijaghnur dānavānyudhi saṃgatān //
MPur, 25, 17.1 rakṣate dānavāṃstatra na sa rakṣatyadānavān /
MPur, 25, 30.2 tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam //
MPur, 25, 39.1 vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam /
MPur, 25, 48.1 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi /
MPur, 25, 64.3 tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MPur, 25, 65.2 ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe /
MPur, 29, 28.3 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MPur, 30, 10.2 duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ //
MPur, 47, 50.1 nihatā dānavāḥ sarve trailokye tryambakeṇa tu /
MPur, 47, 50.2 asurāśca piśācāśca dānavāścāndhakāhave //
MPur, 47, 51.2 saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ //
MPur, 47, 53.1 daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān /
MPur, 47, 68.2 tato devāstu saṃrabdhā dānavān upasṛtya ha //
MPur, 47, 80.1 piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ /
MPur, 47, 92.1 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ /
MPur, 47, 189.2 vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ //
MPur, 47, 197.1 tataste dānavāḥ sarve praṇipatyābhinandya ca /
MPur, 47, 201.2 bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ //
MPur, 47, 204.2 tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan //
MPur, 47, 229.2 vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān //
MPur, 47, 230.2 tato devā jayaṃ prāpurdānavāśca parājitāḥ //
MPur, 47, 231.1 śaṇḍāmarkaparityaktā dānavā hy abalāstathā /
MPur, 47, 233.1 evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ /
MPur, 48, 60.1 tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ /
MPur, 48, 67.2 baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ //
MPur, 54, 16.2 puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam //
MPur, 61, 4.1 nirdagdheṣu tatastena dānaveṣu sahasraśaḥ /
MPur, 70, 26.3 dānavāsuradaityeṣu rākṣaseṣu tatastataḥ //
MPur, 72, 21.1 virocana iti prāhustasmāttvāṃ devadānavāḥ /
MPur, 72, 27.2 caturthyaṅgārakadine yadā bhavati dānava /
MPur, 93, 55.1 devadānavagandharvā yakṣarākṣasapannagāḥ /
MPur, 100, 5.2 puṣpavāhanamityāhustasmāttaṃ devadānavāḥ //
MPur, 104, 20.2 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 14.1 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 114, 84.2 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate //
MPur, 129, 7.1 lokatrayaṃ tāpayantaste tepurdānavāstapaḥ /
MPur, 129, 11.2 dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ //
MPur, 129, 13.2 atha tāndānavānbrahmā tapasā tapanaprabhān //
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 130, 5.2 upanirgamo dānavānāṃ bhavatyatra manoharaḥ //
MPur, 131, 5.1 sutalādapi niṣpatya pātālāddānavālayāt /
MPur, 131, 9.2 nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ //
MPur, 131, 15.2 tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā //
MPur, 131, 19.2 svapne bhayāvahā dṛṣṭā āviśantastu dānavān //
MPur, 131, 22.1 pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ /
MPur, 131, 23.2 upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ //
MPur, 131, 24.2 mayo māyāvijanaka ityuvāca sa dānavān //
MPur, 131, 39.1 atha daivaparidhvastā dānavāstripurālayāḥ /
MPur, 132, 1.2 aśīleṣu praduṣṭeṣu dānaveṣu durātmasu /
MPur, 132, 5.1 varaguptāstavaiveha dānavāstripurālayāḥ /
MPur, 132, 6.2 dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha //
MPur, 132, 7.2 dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha //
MPur, 132, 8.2 dānavairlomamohāndhaiḥ kriyante ca bhramanti ca //
MPur, 132, 9.1 yadi na trāyase lokaṃ dānavairvidrutaṃ drutam /
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 133, 8.1 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ /
MPur, 133, 11.2 jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ //
MPur, 133, 14.1 vyapagacchatu vo devā mahaddānavajaṃ bhayam /
MPur, 133, 44.1 saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit /
MPur, 134, 5.1 āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ /
MPur, 134, 8.2 yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ //
MPur, 134, 8.2 yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ //
MPur, 134, 17.2 śṛṇu dānava tattvena bhavantyautpātikā yathā /
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 134, 21.2 vaināśikāni dṛśyante dānavānāṃ tathaiva ca //
MPur, 134, 23.2 yāsyase saha putreṇa dānavaiḥ saha mānada //
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
MPur, 134, 24.2 dānavānāṃ punardevo deveśapadamāgataḥ //
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 134, 29.1 purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ /
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 135, 8.1 prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ /
MPur, 135, 15.1 tena nādena tripurāddānavā yuddhalālasāḥ /
MPur, 135, 25.2 āsādya pṛcchanti tadā dānavāstripurālayāḥ //
MPur, 135, 30.2 dṛṣṭvā dṛṣṭvāhasannuccairdānavā rūpasampadā //
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //
MPur, 135, 33.3 khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān //
MPur, 135, 34.2 dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau //
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 135, 49.1 sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ /
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 135, 57.2 cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ //
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 136, 2.1 sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān /
MPur, 136, 23.2 sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī //
MPur, 136, 26.1 dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ /
MPur, 136, 33.2 yuyutsavo'bhidhāvanti dānavāndānavārayaḥ //
MPur, 136, 33.2 yuyutsavo'bhidhāvanti dānavāndānavārayaḥ //
MPur, 136, 34.1 nandīśvareṇa pramathāstārakākhyena dānavāḥ /
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
MPur, 136, 42.1 parighairāhatāḥ keciddānavaiḥ śaṃkarānugāḥ /
MPur, 136, 44.1 sūditānatha tāndaityānanye dānavapuṃgavāḥ /
MPur, 136, 44.2 utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ //
MPur, 136, 46.1 athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn /
MPur, 136, 47.1 dānavāḥ pramathānetānprasarpata kim āsatha /
MPur, 136, 50.2 nihatā nihatā yatra kṣiptā jīvanti dānavāḥ //
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
MPur, 136, 62.1 tatra daityairmahānādo dānavairapi bhairavaḥ /
MPur, 137, 13.1 vāpīpālavacaḥ śrutvā mayo'sau dānavaprabhuḥ /
MPur, 137, 14.2 vinaṣṭāḥ sma na saṃdehastripuraṃ dānavā gatam //
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 137, 25.2 vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ //
MPur, 137, 26.1 yata eva hi te yātāstripureṇa tu dānavāḥ /
MPur, 137, 28.2 nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam //
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 138, 10.1 pramathāśca mahāśūrā dānavāśca mahābalāḥ /
MPur, 138, 15.2 dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ /
MPur, 138, 18.2 bhramante bhakṣayantaśca dānavānāṃ ca lohitam //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 138, 44.1 paraśvadhena tīkṣṇena sa nandī dānaveśvaram /
MPur, 139, 1.3 uvāca dānavān bhūyo bhūyaḥ sa tu bhayāvṛtān //
MPur, 139, 9.1 niśamya tanmayasyaivaṃ dānavāstripurālayāḥ /
MPur, 140, 5.2 saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau //
MPur, 140, 15.2 sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām /
MPur, 140, 19.2 uvāca yudhi śailādiṃ dānavo'mbudhiniḥsvanaḥ //
MPur, 140, 20.3 na vidyunmālihananaṃ vacobhiryudhi dānava //
MPur, 140, 22.1 dānavā dharmakāmāṇāṃ naiṣo'vasara ityuta /
MPur, 140, 29.1 vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ /
MPur, 140, 42.1 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ /
MPur, 140, 57.2 gṛhāṇi tasmiṃstripure dānavānāmupadrave /
MPur, 140, 59.2 dahyante dānavendrāṇāmagninā hyapi tāḥ striyaḥ //
MPur, 140, 63.1 ekā putramupādāya bālakaṃ dānavāṅganā /
MPur, 140, 65.1 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ /
MPur, 142, 69.1 balenābhibhavantyete tena dānavamānavān /
MPur, 146, 7.2 tuhinācaladauhitrastaṃ haniṣyati dānavam //
MPur, 146, 21.2 dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ //
MPur, 146, 24.2 nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ //
MPur, 147, 25.2 tato mahotsavo jāto dānavānāṃ dvijottamāḥ //
MPur, 147, 29.2 uvāca dānavaśreṣṭhānyuktiyuktamidaṃ vacaḥ //
MPur, 148, 2.1 vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ /
MPur, 148, 6.2 tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu //
MPur, 148, 27.2 kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam //
MPur, 148, 38.1 tārakasya vacaḥ śrutvā grasano nāma dānavaḥ /
MPur, 148, 55.1 kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ /
MPur, 148, 55.2 anye'pi dānavā vīrā nānāvāhanagāminaḥ //
MPur, 148, 60.2 dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum //
MPur, 148, 63.2 samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha /
MPur, 148, 76.2 bhavataścānimittena bādhane dānaveśvarāḥ //
MPur, 150, 5.1 cicheda śaravarṣeṇa grasano dānaveśvaraḥ /
MPur, 150, 7.2 jagrāha vāmahastena yāmyaṃ dānavanandanaḥ //
MPur, 150, 13.1 jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ /
MPur, 150, 43.1 yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ /
MPur, 150, 49.1 nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ /
MPur, 150, 51.2 tataḥ krodhaparītastu dhaneśo jambhadānavam //
MPur, 150, 56.2 vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ //
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 62.2 tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā //
MPur, 150, 63.2 taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ //
MPur, 150, 67.1 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ /
MPur, 150, 82.2 tato muhūrtādasvastho dānavo dāruṇākṛtiḥ //
MPur, 150, 91.2 pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe //
MPur, 150, 94.1 mūrtimanti tu ratnāni vividhāni ca dānavāḥ /
MPur, 150, 96.2 mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam //
MPur, 150, 100.1 kujambhastatsamālocya dānavo'tiparākramaḥ /
MPur, 150, 105.2 tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ //
MPur, 150, 110.2 tato viphalanetrāṇi dānavānāṃ balāni tu //
MPur, 150, 111.2 tato nānāstravarṣeṇa dānavānāṃ mahācamūm //
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 150, 125.2 sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ //
MPur, 150, 128.1 pāśena dānavendrasya babandha ca bhujadvayam /
MPur, 150, 136.2 vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ //
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 150, 151.1 tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ /
MPur, 150, 151.2 taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ /
MPur, 150, 157.1 devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam /
MPur, 150, 160.1 raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ /
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
MPur, 150, 169.2 cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ //
MPur, 150, 175.2 dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu //
MPur, 150, 176.1 saṃkṣaye dānavendrāṇāṃ tasminmahati vartite /
MPur, 150, 178.2 śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati //
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 150, 215.1 dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ /
MPur, 150, 217.2 prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ //
MPur, 150, 221.1 ityuktvā dānavāḥ sarve parivārya samantataḥ /
MPur, 150, 225.1 teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ /
MPur, 150, 225.2 ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ //
MPur, 150, 228.2 satataṃ bhrāmya vegena dānavāya vyasarjayat //
MPur, 150, 229.1 dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ /
MPur, 150, 240.2 patitasya rathopasthe dānavasyācyuto'rihā //
MPur, 151, 1.2 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
MPur, 151, 4.1 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ /
MPur, 151, 6.1 apare dānavendrāstu yattā nānāstrapāṇayaḥ /
MPur, 151, 14.1 tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ /
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 151, 19.2 taṃ mumocātha vegena nimimuddiśya dānavam //
MPur, 151, 23.1 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ /
MPur, 151, 28.1 astre pratihate tasminviṣṇurdānavasūdanaḥ /
MPur, 151, 30.1 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ /
MPur, 152, 1.2 nirmaryādamayudhyanta hariṇā saha dānavāḥ //
MPur, 152, 3.1 tānastrāndānavairmuktāṃścitrayodhī janārdanaḥ /
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 152, 15.2 tasminnipatite bhūmau dānave vīryaśālini //
MPur, 152, 16.2 tatasteṣu vipanneṣu dānaveṣvatimāniṣu //
MPur, 152, 17.1 prakopādraktanayano mahiṣo dānaveśvaraḥ /
MPur, 152, 20.1 athācyuto'pi vijñāya dānavasya cikīrṣitam /
MPur, 152, 25.1 tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ /
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 153, 12.2 jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ //
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 20.2 pālayanto balasyāgre dārayantaśca dānavān //
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 153, 40.1 jaghāna kumbhadeśe tu kapālī gajadānavam /
MPur, 153, 51.2 dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ //
MPur, 153, 53.2 evaṃ vilulite tasmindānavendre mahābale //
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 153, 60.1 viparītamukho'yudhyaddānavendrabalaṃ prati /
MPur, 153, 66.1 dhaneśo'pi gadāṃ gurvīṃ tasya dānavahastinaḥ /
MPur, 153, 76.2 kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ //
MPur, 153, 79.1 śakro'pi dānavendrāya bāṇajālamapīdṛśam /
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 80.2 tatastu śarajālena devendro dānaveśvaram //
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 107.1 vāyunā cātighoreṇa kampitāste tu dānavāḥ /
MPur, 153, 108.2 mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ //
MPur, 153, 111.2 tataḥ sā dānavendrasya śailamāyā nyavartata //
MPur, 153, 112.1 nivṛttaśailamāyo'tha dānavendro madotkaṭaḥ /
MPur, 153, 113.2 babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ //
MPur, 153, 121.1 sainyeṣu grasyamāneṣu dānavena balīyasā /
MPur, 153, 123.1 yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ /
MPur, 153, 126.1 tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ /
MPur, 153, 131.2 vavarṣa dānavo raudro hyabandhyānakṣayānapi //
MPur, 153, 132.1 tairastrairdānavairmuktairdevānīkeṣu bhīṣaṇaiḥ /
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 153, 145.1 ākāśe mumucuḥ sarve dānavānabhisaṃdhya te /
MPur, 153, 145.2 astrāṇi vyarthatāṃ jagmurdevānāṃ dānavānprati //
MPur, 153, 154.1 tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ /
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 157.2 saṃrambhāddānavendrastu surai raṇamukhe gataḥ //
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 172.2 tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ //
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
MPur, 153, 177.1 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 153, 197.2 dānavendravasāsiktaṃ piśitāśanakonmukham //
MPur, 153, 198.1 mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ /
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 153, 203.2 cikṣepa dānavendrāya pañcayojanavistṛtam //
MPur, 153, 207.1 śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge /
MPur, 153, 209.1 cikṣepa dānavendrāya tasya mūrdhni papāta ca /
MPur, 153, 214.1 tato rathādavaplutya tārako dānavādhipaḥ /
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 212.2 anayā devasāmagryā munidānavabhīmayā /
MPur, 154, 539.2 dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca /
MPur, 156, 16.1 kimāḍe dānavaśreṣṭha tapasā prāptumicchasi /
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 156, 37.1 meḍhre vajrāstramādāya dānavaṃ tamasūdayat /
MPur, 156, 37.2 abudhyadvīrako naiva dānavendraṃ niṣūditam //
MPur, 156, 38.1 hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram /
MPur, 158, 16.2 praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi //
MPur, 158, 16.2 praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi //
MPur, 159, 13.2 namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya /
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /
MPur, 159, 24.1 dūtaṃ dānavasiṃhasya paruṣākṣaravādinam /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 160, 5.1 tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ /
MPur, 160, 16.1 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ /
MPur, 160, 17.1 tato'strairvārayāmāsa dānavānāmanīkinīm /
MPur, 160, 23.2 tato javānmahāsenastārakaṃ dānavādhipam //
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
MPur, 161, 33.2 avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham //
MPur, 161, 82.1 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ /
MPur, 162, 3.2 vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ //
MPur, 162, 14.2 uvāca dānavānsarvāngaṇāṃśca sa gaṇādhipaḥ //
MPur, 162, 16.1 te dānavagaṇā sarve mṛgendraṃ bhīmavikramam /
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
MPur, 163, 4.2 mahāgrāhamukhāścānye dānavā baladarpitāḥ //
MPur, 163, 6.1 evaṃ bhūyo 'parān ghorānasṛjandānaveśvarāḥ /
MPur, 163, 7.1 te dānavaśarā ghorā dānavendrasamīritāḥ /
MPur, 163, 7.1 te dānavaśarā ghorā dānavendrasamīritāḥ /
MPur, 163, 25.2 so'sṛjaddānavo māyāmagnivāyusamīritām //
MPur, 163, 27.1 tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ /
MPur, 163, 29.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe /
MPur, 163, 82.1 yasminvasati duṣṭātmā narako nāma dānavaḥ /
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 163, 90.1 nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ /
MPur, 165, 21.2 daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām //
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
MPur, 172, 6.2 vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām //
MPur, 172, 11.1 yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ /
MPur, 172, 43.1 manaścakre vināśāya dānavānāṃ mahāmṛdhe /
MPur, 172, 45.1 jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām /
MPur, 173, 1.2 tato'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ /
MPur, 173, 15.1 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ /
MPur, 173, 18.1 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ /
MPur, 173, 18.2 vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān //
MPur, 173, 21.2 sabalā dānavāścaiva saṃnahyante yathākramam //
MPur, 173, 27.2 hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ //
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
MPur, 174, 27.2 dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam //
MPur, 174, 52.2 svastyastu dānavānīka uśanā vākyamādade //
MPur, 175, 2.1 dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ /
MPur, 175, 6.1 tadyuddhamabhavadghoraṃ devadānavasaṃkulam /
MPur, 175, 7.2 dānavāḥ samare jaghnurdevānindrapurogamān //
MPur, 175, 8.1 te vadhyamānā balibhirdānavairjitakāśibhiḥ /
MPur, 175, 13.1 sa daityapramukhānhatvā taddānavabalaṃ mahat /
MPur, 175, 71.2 jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ //
Nāṭyaśāstra
NāṭŚ, 1, 10.1 devadānavagandharvayakṣarakṣomahoragaiḥ /
NāṭŚ, 1, 55.2 tatastasmindhvajamahe nihatāsuradānave //
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
NāṭŚ, 1, 71.1 nihateṣu ca sarveṣu vighneṣu saha dānavaiḥ /
NāṭŚ, 1, 72.2 jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ //
NāṭŚ, 3, 13.1 tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
NāṭŚ, 3, 42.1 surāmāṃsapradānena dānavānpratipūjayet /
NāṭŚ, 4, 4.1 tasminsamavakāre tu prayukte devadānavāḥ /
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 64.7 yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ /
Varāhapurāṇa
VarPur, 27, 19.1 tataḥ pravṛtte yuddhe ca devadānavayormahat /
VarPur, 27, 20.2 śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha //
VarPur, 27, 21.2 tamevaṃ deśam āgamya yuyudhe dānavaiḥ saha //
Viṣṇupurāṇa
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 9, 81.1 nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
ViPur, 1, 9, 90.1 mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ /
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 97.1 tataḥ svasthamanaskās te sarve daiteyadānavāḥ /
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 1, 9, 138.2 devadānavayatnena prasūtāmṛtamanthane //
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 84.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
ViPur, 1, 17, 46.3 prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ //
ViPur, 1, 17, 54.1 tato gurugṛhe bālaḥ sa vasan bāladānavān /
ViPur, 1, 18, 1.2 tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt /
ViPur, 1, 19, 53.1 anyathā sakalā lokās tathā daiteyadānavāḥ /
ViPur, 1, 19, 62.1 tato daityā dānavāśca parvatais taṃ mahodadhau /
ViPur, 1, 21, 9.1 tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ /
ViPur, 1, 21, 13.1 ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ /
ViPur, 1, 21, 29.2 gandharvabhogidevānāṃ dānavānāṃ ca sattama //
ViPur, 1, 22, 4.2 daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau //
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 2, 2, 46.1 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ /
ViPur, 2, 4, 37.1 tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ /
ViPur, 2, 5, 4.1 teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ /
ViPur, 2, 5, 7.1 daityadānavakanyābhiritaścetaśca śobhite /
ViPur, 2, 5, 12.1 etānyanyāni codārabhāgyabhogyāni dānavaiḥ /
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 5, 1, 19.1 yakṣarākṣasadaiteyāḥ piśācoragadānavāḥ /
ViPur, 5, 8, 2.1 tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
ViPur, 5, 9, 10.2 mānuṣaṃ vapurāsthāya pralambo dānavottamaḥ //
ViPur, 5, 9, 16.1 saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ /
ViPur, 5, 9, 17.1 asahanrauhiṇeyasya sa bhāraṃ dānavottamaḥ /
ViPur, 5, 9, 33.1 tatsmaryatāmameyātmaṃstvayātmā jahi dānavam /
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 14, 9.2 abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ //
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 20, 61.1 jaya govinda cāṇūraṃ jahi keśava dānavam /
ViPur, 5, 33, 20.2 dānavānāṃ balaṃ viṣṇuścūrṇayāmāsa līlayā //
ViPur, 6, 8, 23.1 yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 43.2 ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 7, 13.1 kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ /
BhāgPur, 3, 17, 28.2 vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho //
BhāgPur, 4, 18, 16.1 daiteyā dānavā vatsaṃ prahlādamasurarṣabham /
BhāgPur, 4, 19, 5.1 siddhā vidyādharā daityā dānavā guhyakādayaḥ /
BhāgPur, 8, 6, 19.1 yāta dānavadaiteyaistāvat sandhirvidhīyatām /
BhāgPur, 8, 6, 35.1 nipatan sa giristatra bahūn amaradānavān /
BhāgPur, 8, 6, 37.1 giripātaviniṣpiṣṭān vilokyāmaradānavān /
BhāgPur, 8, 8, 1.2 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ /
BhāgPur, 8, 8, 30.2 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ //
BhāgPur, 10, 4, 44.2 kāmarūpadharāndikṣu dānavāngṛhamāviśat //
BhāgPur, 11, 14, 5.1 tebhyaḥ pitṛbhyas tatputrā devadānavaguhyakāḥ /
Bhāratamañjarī
BhāMañj, 1, 103.1 amṛtāharaṇe yatnamāśritairdevadānavaiḥ /
BhāMañj, 1, 219.2 tasminsarge manuṣyeṣu sambhūtā devadānavāḥ //
BhāMañj, 1, 281.1 purā devāsure yuddhe dānavāṃstridaśairhatān /
BhāMañj, 1, 283.1 kaco 'tha dānavendrasya nagaraṃ vṛṣaparvaṇaḥ /
BhāMañj, 1, 285.1 jñātvā saṃjīvanīṃ vidyāṃ prāpto 'yamiti dānavāḥ /
BhāMañj, 1, 289.2 dānavendrairhataṃ dūrātkāvyaḥ kacamajīvayat //
BhāMañj, 1, 291.1 taṃ punardānavā hatvā dagdhaṃ niṣpiṣya nirjane /
BhāMañj, 5, 377.2 dadarśa ruciraṃ sadma daityadānavabhoginām /
BhāMañj, 6, 323.1 avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
BhāMañj, 7, 163.2 tasya pārthakumārasya kumārasyeva dānavāḥ //
BhāMañj, 8, 42.2 matprabhāvādhikaḥ kaścidyena hantāsmi dānavān //
BhāMañj, 8, 159.1 mayaikena hatāḥ sarve saṃhatā daityadānavāḥ /
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 746.1 so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ /
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 1005.1 ityuktvā dānavapatiryadṛcchopagatānmuneḥ /
BhāMañj, 13, 1756.1 nirjitākhilagīrvāṇagandharvā dānavāḥ purā /
Garuḍapurāṇa
GarPur, 1, 6, 52.2 tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavasattamāḥ //
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 13, 14.1 dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /
GarPur, 1, 15, 80.2 kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ //
GarPur, 1, 15, 148.1 anantarūpo bhūtastho devadānavasaṃsthitaḥ /
GarPur, 1, 43, 2.2 etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ //
GarPur, 1, 71, 1.2 dānavādhipateḥ pittamādāya bhujagādhipaḥ /
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
GarPur, 1, 77, 1.3 saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ sampūjya dānavapatiṃ prathite pradeśe //
GarPur, 1, 78, 1.2 hutabhugrūpamādāya dānavasya yathepsitam /
GarPur, 1, 79, 1.3 lāṅgalī vyakiranmedo dānavasya prayatnataḥ //
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 13.1 matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam /
GarPur, 1, 87, 58.2 indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ //
Kathāsaritsāgara
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 3, 3, 18.1 ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
KSS, 5, 3, 277.1 yā tadanu bindurekhā rājasutā tatra dānavānītā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 13.0 rakṣodānavāstu svabhāvaraudrā iti //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
Rasaratnasamuccaya
RRS, 3, 10.1 nijagandhena tānsarvānharṣayansarvadānavān /
Rasādhyāya
RAdhy, 1, 204.1 devadānavagandharvasiddhaguhyakakhecaraiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
Rasārṇava
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 11, 158.1 ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /
RArṇ, 11, 159.1 bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /
RArṇ, 11, 161.2 tena śūlena nihato dānavo baladarpitaḥ //
RArṇ, 12, 233.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
RArṇ, 18, 102.1 tasya vighnasahasrāṇi kurvate devadānavāḥ /
Skandapurāṇa
SkPur, 11, 25.3 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ //
SkPur, 13, 4.1 devadānavasiddhānāṃ sarvalokanivāsinām /
SkPur, 23, 4.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
SkPur, 23, 29.2 rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ //
Ānandakanda
ĀK, 1, 23, 446.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare //
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
ĀK, 2, 9, 90.1 badhnāti rasarājaṃ sā dānavendramivācyutaḥ /
Āryāsaptaśatī
Āsapt, 2, 291.2 nṛharinakhā iva dānavavakṣaḥ praviśanti saudhatalam //
Āsapt, 2, 651.1 sakalaguṇaikaniketana dānavavāsena gharaṇiruharājaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 56.2 trailokyasyādhipatyāya devadānavayoḥ purā //
GokPurS, 1, 57.2 dānavair hṛtasarvasvā īśvaraṃ śaraṇaṃ yayuḥ //
GokPurS, 1, 58.2 nirjitya dānavān devā alabhanta manorathān //
Haribhaktivilāsa
HBhVil, 1, 134.1 devadānavagandharvāḥ siddhavidyādharādayaḥ /
HBhVil, 2, 126.2 devadānavagandharvā yakṣarākṣasapannagāḥ //
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 266.2 kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ /
Rasakāmadhenu
RKDh, 1, 2, 56.4 patitā dānavāstatra pradeśāścāpi tādṛśāḥ /
RKDh, 1, 2, 56.10 śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti /
Rasasaṃketakalikā
RSK, 3, 13.2 tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 6.1 auṣadhīnāṃ kṣaye ghore devadānavavarjite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.2 tato rudraṃ surāḥ sarve daityāśca saha dānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.2 tato 'bravīnmahādevo devadānavayordvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 9.1 devadānavagandharvāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 28.1 parivārya tatastaṃ tu prasuptāndevadānavān /
SkPur (Rkh), Revākhaṇḍa, 9, 32.2 surāsurasudurjeyau dānavau madhukaiṭabhau //
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 11.2 bāṇo nāma mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 26, 27.1 asti ghoro mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 30.2 tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 31.3 tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 26, 53.2 bāṇasya dānavendrasya sarvalokabhayāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 65.2 rakṣitaṃ ghorarūpaiśca dānavairbaladarpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 71.1 vandito devagandharvairyakṣakinnaradānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 81.2 tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara //
SkPur (Rkh), Revākhaṇḍa, 28, 45.1 athānye dānavāstatra dahyante 'gnivimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 64.1 evamanye 'pi ye keciddānavā baladarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 102.2 na bhetavyaṃ na bhetavyamadyaprabhṛti dānava /
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 35, 4.1 devadānavagandharvair ṛṣibhiśca tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 5.1 tāvaddhindhyagirer madhye dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 8.2 dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 11.1 paulastyānvayasaṃjāto devadānavadarpahā /
SkPur (Rkh), Revākhaṇḍa, 37, 2.2 kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 7.1 paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 9.2 dānavānāṃ vighātārthaṃ narmadātaṭam āsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 58.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 45, 4.2 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 9.1 revātaṭaṃ samāsādya dānavastapasi sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 17.2 yāvannotthāpyate hyeṣa dānavo bhaktavatsala //
SkPur (Rkh), Revākhaṇḍa, 45, 18.3 ahaṃ taṃ na vijānāmi kliśyantaṃ dānaveśvaram //
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 19.2 jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 46, 24.3 yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava //
SkPur (Rkh), Revākhaṇḍa, 46, 38.2 gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 8.2 gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt //
SkPur (Rkh), Revākhaṇḍa, 47, 9.2 cintayāmāsa rājendra vadhārthaṃ dānavasya ha //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 48, 2.2 praviṣṭo dānavo yatra kathayāmi narādhipa /
SkPur (Rkh), Revākhaṇḍa, 48, 10.2 ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 12.1 vadato dānavendrasya na cukopa sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 12.2 ayudhyamānaṃ taṃ dṛṣṭvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 25.2 tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 31.2 kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava //
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 45.2 śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave //
SkPur (Rkh), Revākhaṇḍa, 48, 46.1 dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān /
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 48.2 rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt //
SkPur (Rkh), Revākhaṇḍa, 48, 50.1 dānavena tadā muktaṃ vāyavyāstraṃ raṇājire /
SkPur (Rkh), Revākhaṇḍa, 48, 52.1 dānavena tato muktaṃ garuḍāstraṃ ca līlayā /
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 57.1 vṛṣāṅkena vimuktāstu samare dānavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 48, 60.2 ūrdhvabāhuradhovaktro dānavo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 48, 62.2 mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 66.2 krodhavegasamāviṣṭo niryayau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 67.2 dānavaṃ ca tato dṛṣṭvā prākṣipattasya mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 48, 68.1 khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 72.1 te te sarve samuttasthur dānavāḥ śāstrapāṇayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 72.2 vyākulastu tato devo dānavena tarasvinā //
SkPur (Rkh), Revākhaṇḍa, 48, 75.2 pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 48, 76.1 nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari /
SkPur (Rkh), Revākhaṇḍa, 48, 77.1 nihatā dānavāḥ sarve deveśena sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 77.2 andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān /
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 49, 3.3 nihato dānavo hyeṣa gīrvāṇārthe pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 61, 3.2 devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 3.1 kruddhairdevasamūhaiśca dānavā nihatā raṇe /
SkPur (Rkh), Revākhaṇḍa, 62, 6.1 dānavānāṃ mahābhāga sūditā koṭiruttamā /
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 3.1 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 67, 15.3 devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 18.2 devadānavagandharvo bhasmasādyātu tatkṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 67, 28.2 āgataṃ dānavaṃ dṛṣṭvā vṛṣo vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 67, 33.2 devadānavayostatra yuddhaṃ jñātvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 35.2 devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 38.2 devadānavasiddhānāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 46.2 jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 55.2 dānavena mahātīvraṃ tapastaptaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 59.3 devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam //
SkPur (Rkh), Revākhaṇḍa, 67, 62.1 strījitena mayā viṣṇo varo dattastu dānave /
SkPur (Rkh), Revākhaṇḍa, 67, 79.2 vātena prerito gandho dānavo ghrāṇapīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 98.2 ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca //
SkPur (Rkh), Revākhaṇḍa, 78, 8.1 dine dine yathā yuddhaṃ devadānavamānuṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 13.2 kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 2.1 dānavānāṃ vadhaṃ kṛtvā suptastatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 22.2 tena devagaṇāḥ sarve duḥkhitā dānavena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 29.2 jaya dānavanāśāya jaya devakinandana //
SkPur (Rkh), Revākhaṇḍa, 90, 35.1 sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 36.2 himācalaguhāyāṃ sa vasate dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 41.1 ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 90, 41.2 dānavasya pure peturutpātā ghorarūpiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 45.1 tena śabdena mahatā hyārūḍho dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 52.1 hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 53.2 anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā /
SkPur (Rkh), Revākhaṇḍa, 90, 54.1 ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 54.2 dānavasya śarān muktān chedayāmāsa keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 56.1 dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 61.2 ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 109, 3.1 dānavānāṃ vadhārthāya jayāya ca divaukasām /
SkPur (Rkh), Revākhaṇḍa, 109, 5.1 tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 11.2 dvidalaṃ dānavaṃ kṛtvā papāta vimale jale //
SkPur (Rkh), Revākhaṇḍa, 110, 2.1 nihatair dānavair ghorair devadevo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 2.2 tatpāpasya vināśārthaṃ dānavāntodbhavasya ca //
SkPur (Rkh), Revākhaṇḍa, 110, 3.2 duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 4.2 nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 1.3 hiraṇyakaśipurdaityo dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 5.2 dānavānāṃ vināśāya nānyo hetuḥ kadācana //
SkPur (Rkh), Revākhaṇḍa, 120, 9.2 uvāca dānavaṃ kāle meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 120, 11.1 caritaṃ ca tvayā loke devadānavaduścaram /
SkPur (Rkh), Revākhaṇḍa, 120, 13.1 daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā /
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /
SkPur (Rkh), Revākhaṇḍa, 140, 2.2 śūlinyā śūlabhinnāṅge kṛte dānavasattame //
SkPur (Rkh), Revākhaṇḍa, 142, 29.2 dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 35.2 aśakyo dānavairhantuṃ balabhadro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 36.1 babhañja dānavānsarvāṃstasthau giririvācalaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 41.2 rukmo 'pi dānavendro 'sau prāptaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 44.1 cikṣepa śarajālāni keśavaṃ prati dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 52.1 keśavasya vacaḥ śrutvā rukmo dānavapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 69.1 muśalī ca tataḥ sarvāñjitvā dānavapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 143, 2.1 tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 98.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 100.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 149, 2.1 kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 155, 51.2 kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau //
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /
SkPur (Rkh), Revākhaṇḍa, 193, 52.2 devadānavarakṣāṃsi yakṣīvidyādharoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 14.3 vaiṣṇavaṃ viśvarūpaṃ yad durdaśyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 2.2 dānavagandharvairapsarobhiśca sevitam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 43.1 yajñaḥ suragaṇādhīśo daityadānavaghātakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.1 mandārādridharaḥ kūrmo devadānavaśarmakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 62.2 gīrvāṇāmṛtapo duṣṭadaityadānavavañcakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.1 hiraṇyakaśipudhvaṃsī bahudānavadarpahā /
Yogaratnākara
YRā, Dh., 252.2 grāhyaṃ ca daradākāraṃ devadānavadurlabham //