Occurrences

Mahābhārata
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 2, 1, 8.1 na cāpi tava saṃkalpaṃ mogham icchāmi dānava /
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 12, 271, 17.1 karmaṇā svena raktāni viraktāni ca dānava /
MBh, 12, 271, 23.2 nakṣatracakraṃ netrābhyāṃ pādayor bhūśca dānava //
Matsyapurāṇa
MPur, 72, 27.2 caturthyaṅgārakadine yadā bhavati dānava /
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 134, 17.2 śṛṇu dānava tattvena bhavantyautpātikā yathā /
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
MPur, 140, 20.3 na vidyunmālihananaṃ vacobhiryudhi dānava //
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
Bhāratamañjarī
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 102.2 na bhetavyaṃ na bhetavyamadyaprabhṛti dānava /
SkPur (Rkh), Revākhaṇḍa, 46, 24.3 yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava //
SkPur (Rkh), Revākhaṇḍa, 48, 31.2 kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava //
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /