Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 5, 18, 14.1 agnir vai naḥ padavāyaḥ somo dāyāda ucyate /
Jaiminīyabrāhmaṇa
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
Vasiṣṭhadharmasūtra
VasDhS, 17, 25.1 ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ //
VasDhS, 17, 26.1 athādāyādabandhūnāṃ sahoḍha eva prathamaḥ //
VasDhS, 17, 38.1 śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 6.0 jyeṣṭho dāyāda ity eke //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 39.0 svāmīśvarādhipatidāyādasākṣipratibhūprasutaiś ca //
Aṣṭādhyāyī, 6, 2, 5.0 dāyādyaṃ dāyāde //
Buddhacarita
BCar, 6, 20.1 bhavanti hyarthadāyādāḥ puruṣasya viparyaye /
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
Mahābhārata
MBh, 1, 5, 6.13 vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ /
MBh, 1, 5, 7.2 cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ /
MBh, 1, 57, 57.49 parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi /
MBh, 1, 69, 18.3 tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
MBh, 1, 69, 18.3 tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
MBh, 1, 80, 20.2 kanīyān mama dāyādo jarā yena dhṛtā mama /
MBh, 1, 111, 27.1 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane /
MBh, 1, 111, 27.2 ṣaḍ evābandhudāyādāḥ putrāstāñ śṛṇu me pṛthe //
MBh, 1, 117, 15.1 dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ /
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 137, 4.2 dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān //
MBh, 1, 189, 49.19 pañcabhyaḥ pañcadhā pañca dāyādān sā vyajāyata /
MBh, 1, 198, 21.2 draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam //
MBh, 1, 199, 17.2 yo naḥ svān iva dāyādān dharmeṇa parirakṣati //
MBh, 1, 209, 24.20 citravāhanadāyādaṃ dharmāt pauravanandanam /
MBh, 2, 23, 21.2 pākaśāsanadāyāde vīryam āhavaśobhini //
MBh, 3, 13, 2.1 pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ /
MBh, 3, 116, 25.1 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ /
MBh, 3, 117, 1.3 kārtavīryasya dāyādair vane mṛga iveṣubhiḥ //
MBh, 3, 193, 2.1 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān /
MBh, 3, 193, 4.2 śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ /
MBh, 3, 214, 23.3 apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ //
MBh, 4, 38, 13.1 dāyādaṃ matsyarājasya kule jātaṃ manasvinam /
MBh, 6, 19, 15.1 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt /
MBh, 6, 51, 3.2 drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ //
MBh, 6, 51, 4.2 drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ //
MBh, 6, 57, 10.2 nivāryārjunadāyādo jaghāna samare hayān //
MBh, 6, 57, 20.1 damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ /
MBh, 6, 70, 13.1 bho bho kauravadāyāda sahāsmābhir mahābala /
MBh, 6, 86, 6.1 arjunasyātha dāyāda irāvānnāma vīryavān /
MBh, 6, 108, 35.2 yāhi pāñcāladāyādam ahaṃ yāsye yudhiṣṭhiram //
MBh, 6, 111, 28.2 vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ //
MBh, 7, 13, 61.1 vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam /
MBh, 7, 13, 70.2 nanādārjunadāyādaḥ prekṣamāṇo jayadratham //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 36, 21.2 dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat /
MBh, 7, 48, 7.1 tataḥ subaladāyādaṃ kālakeyam apothayat /
MBh, 7, 69, 2.1 kāmbojasya ca dāyāde hate rājan sudakṣiṇe /
MBh, 8, 4, 17.1 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ /
MBh, 8, 66, 65.1 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ /
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 12, 49, 28.1 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ /
MBh, 12, 49, 67.1 asti pauravadāyādo viḍūrathasutaḥ prabho /
MBh, 12, 49, 68.2 parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ //
MBh, 12, 49, 75.1 ete kṣatriyadāyādāstatra tatra pariśrutāḥ /
MBh, 12, 278, 7.1 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ /
MBh, 12, 337, 7.1 parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 13, 31, 11.1 sa vītahavyadāyādair āgatya puruṣarṣabha /
MBh, 13, 31, 13.1 haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata /
MBh, 14, 67, 20.1 capalākṣasya dāyāde mṛte 'smin puruṣarṣabha /
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 16, 2, 8.2 vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati //
Manusmṛti
ManuS, 8, 160.2 dānapratibhuvi prete dāyādān api dāpayet //
ManuS, 9, 156.2 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
ManuS, 9, 156.2 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
ManuS, 9, 157.2 gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ //
ManuS, 9, 158.2 svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ //
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
Rāmāyaṇa
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 59, 5.1 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ /
Rām, Bā, 59, 7.1 gacched ikṣvākudāyādo viśvāmitrasya tejasā /
Rām, Ay, 102, 29.1 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ /
Rām, Ār, 66, 10.1 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ /
Rām, Yu, 35, 2.1 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 119.1 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam /
Daśakumāracarita
DKCar, 2, 3, 24.1 tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda //
Harivaṃśa
HV, 3, 93.2 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṃgamāḥ //
HV, 9, 15.1 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ /
HV, 9, 18.1 ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān /
HV, 9, 23.1 ānartasya tu dāyādo revo nāma mahādyutiḥ /
HV, 9, 44.1 ayodhasya tu dāyādaḥ kakutstho nāma vīryavān /
HV, 9, 46.2 śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ //
HV, 9, 87.1 sambhūtasya tu dāyādaḥ sudhanvā ripumardanaḥ /
HV, 10, 66.1 dilīpasya tu dāyādo mahārājo bhagīrathaḥ /
HV, 10, 68.2 ayutājit tu dāyādaḥ sindhudvīpasya vīryavān //
HV, 10, 77.3 ahīnagos tu dāyādaḥ sahasvān nāma pārthivaḥ //
HV, 13, 36.1 parāśarasya dāyādaṃ tvaṃ vipraṃ janayiṣyasi /
HV, 14, 4.2 jātāḥ kauśikadāyādāḥ kurukṣetre nararṣabha //
HV, 15, 15.1 purumitrasya dāyādo rājā bṛhadiṣur nṛpa /
HV, 15, 18.1 rucirasya tu dāyādaḥ pṛthuṣeṇo mahāyaśāḥ /
HV, 15, 31.2 ajamīḍhasya dāyādo vidvān rājā yavīnaraḥ /
HV, 18, 16.2 jātau śrotriyadāyādau vedavedāṅgapāragau //
HV, 22, 1.2 nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ /
HV, 23, 48.1 duḥṣantasya tu dāyādo bharato nāma vīryavān /
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 70.1 varṣaketos tu dāyādo vibhur nāma prajeśvaraḥ /
HV, 23, 81.2 ajakasya tu dāyādo balākāśvo mahīpatiḥ //
HV, 23, 99.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
HV, 23, 101.1 somadattasya dāyādaḥ sahadevo mahāyaśāḥ /
HV, 23, 112.1 vidūrathasya dāyāda ṛkṣa eva mahārathaḥ /
HV, 23, 128.1 duḥṣantasya tu dāyādaḥ śarutthāmaḥ prajeśvaraḥ /
HV, 23, 132.1 aṅgārasya tu dāyādo gāndhāro nāma pārthivaḥ /
HV, 23, 135.1 sahasradasya dāyādās trayaḥ paramadhārmikāḥ /
Kirātārjunīya
Kir, 11, 45.2 sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane //
Kātyāyanasmṛti
KātySmṛ, 1, 841.2 dāyādānāṃ vibhāge tu sarvam etad vibhajyate //
KātySmṛ, 1, 856.1 vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /
KātySmṛ, 1, 924.2 bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //
Kūrmapurāṇa
KūPur, 1, 17, 16.1 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
KūPur, 1, 19, 25.1 ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
KūPur, 1, 19, 26.1 purukutsasya dāyādastrasadasyurmahāyaśāḥ /
KūPur, 1, 20, 11.2 nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat //
KūPur, 1, 21, 4.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
KūPur, 1, 21, 15.2 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ //
KūPur, 1, 21, 16.2 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ //
KūPur, 1, 23, 30.1 madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
KūPur, 2, 23, 39.1 kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
Liṅgapurāṇa
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 47, 1.2 āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam /
LiPur, 1, 63, 57.1 damasya tasya dāyādastṛṇabinduriti smṛtaḥ /
LiPur, 1, 65, 28.2 ikṣvākujyeṣṭhadāyādo madhyadeśam avāptavān //
LiPur, 1, 65, 40.1 aṃbarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ /
LiPur, 1, 65, 41.2 purukutsasya dāyādas trasaddasyur mahāyaśāḥ //
LiPur, 1, 66, 21.1 nābhāgastasya dāyādo bhavabhaktaḥ pratāpavān /
LiPur, 1, 66, 43.1 ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ /
LiPur, 1, 66, 60.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
LiPur, 1, 67, 5.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
LiPur, 1, 68, 4.2 haihayasya tu dāyādo dharma ityabhiviśrutaḥ //
LiPur, 1, 68, 6.1 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ /
LiPur, 1, 68, 7.1 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ /
LiPur, 1, 68, 8.1 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ /
Matsyapurāṇa
MPur, 12, 19.2 ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān //
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 15, 21.1 pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca /
MPur, 20, 1.2 kathaṃ kauśikadāyādāḥ prāptāste yogamuttamam /
MPur, 21, 2.3 vṛddhadvijasya dāyādā viprā jātismarāḥ purā //
MPur, 24, 53.1 yayāteḥ pañca dāyādāstānpravakṣyāmi nāmataḥ /
MPur, 34, 23.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
MPur, 43, 7.2 sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ //
MPur, 43, 8.1 śatajerapi dāyādās trayaḥ paramakīrtayaḥ /
MPur, 43, 9.1 haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ /
MPur, 43, 10.1 saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ /
MPur, 43, 12.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ //
MPur, 47, 23.1 pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ /
MPur, 48, 4.1 duṣyantasya tu dāyādo varūtho nāma pārthivaḥ /
MPur, 48, 29.1 teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā /
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 99.2 haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila //
MPur, 48, 102.2 dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ //
MPur, 49, 3.1 dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ /
MPur, 49, 30.1 dāyādo'ṅgirasaḥ sūnoraurasastu bṛhaspateḥ /
MPur, 49, 35.1 dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ /
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 49, 42.1 bṛhatkṣatrasya dāyādo hastināmā babhūva ha /
MPur, 49, 43.1 hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ /
MPur, 49, 51.2 rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ //
MPur, 49, 56.2 vibhrājasya tu dāyādastvaṇuho nāma vīryavān //
MPur, 49, 57.2 aṇuhasya tu dāyādo brahmadatto mahīpatiḥ //
MPur, 49, 78.2 ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ //
MPur, 50, 2.2 bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu //
MPur, 50, 8.1 śaradvatastu dāyādamahalyā samprasūyata /
MPur, 50, 13.1 divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ /
MPur, 50, 24.1 sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ /
MPur, 50, 28.2 bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ //
MPur, 50, 29.2 vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ //
MPur, 50, 30.2 dāyādastasya dhanuṣastasmātsarvaśca jajñivān //
MPur, 50, 35.1 surathasya tu dāyādo vīro rājā vidūrathaḥ /
MPur, 50, 37.2 devātithestu dāyādo dakṣa eva babhūva ha //
MPur, 50, 39.2 vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ /
MPur, 50, 82.2 nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ //
MPur, 50, 84.1 medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ /
Nāradasmṛti
NāSmṛ, 2, 3, 7.1 ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt /
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
NāSmṛ, 2, 3, 15.1 dāyāde 'sati bandhubhyo jñātibhyo vā tad arpayet /
NāSmṛ, 2, 3, 16.1 asvāmikam adāyādaṃ daśavarṣasthitaṃ tataḥ /
NāSmṛ, 2, 13, 36.1 vibhāgadharmasaṃdehe dāyādānāṃ vinirṇaye /
NāSmṛ, 2, 13, 45.1 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ /
NāSmṛ, 2, 13, 45.1 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 44.0 nṛpadahanataskaradāyādasādhāraṇaphalatvāt //
Viṣṇupurāṇa
ViPur, 1, 11, 38.1 bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā /
ViPur, 1, 21, 26.1 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
Viṣṇusmṛti
ViSmṛ, 17, 22.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
Yājñavalkyasmṛti
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 264.1 deśāntaragate prete dravyaṃ dāyādabāndhavāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
Bhāratamañjarī
BhāMañj, 1, 380.2 bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ //
BhāMañj, 1, 384.2 arjunaḥ pāṇḍudāyādaḥ saubhadraśca tadātmajaḥ //
BhāMañj, 1, 672.1 arjunaḥ pāṇḍudāyādaḥ kuruvaṃśavibhūṣaṇam /
BhāMañj, 1, 711.1 te vayaṃ tava dāyādā māninaḥ pṛthivīpateḥ /
BhāMañj, 7, 176.2 tato vijayadāyādaḥ kesarīva madadvipam //
Garuḍapurāṇa
GarPur, 1, 107, 12.2 ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ //
Hitopadeśa
Hitop, 3, 94.1 dāyādād aparo yasmān nāsti bhedakaro dviṣām /
Hitop, 3, 94.2 tasmād utthāpayed yatnād dāyādaṃ tasya vidviṣaḥ //
Kathāsaritsāgara
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 7.1 ekapiṇḍās tu dāyādāḥ pṛthagdāraniketanāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 4, 134.1 bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati //
SDhPS, 4, 141.2 yathā vayaṃ bhagavato bhūtāḥ putrā bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān //
Sātvatatantra
SātT, 3, 39.1 śṛṇu tat paramaṃ guhyaṃ brahmadāyāda sattama /