Occurrences

Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Divyāvadāna
Harivaṃśa
Bhāratamañjarī

Pāraskaragṛhyasūtra
PārGS, 1, 2, 2.0 dāyādyakāla ekeṣām //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 4.1 dāyādyakāla eke //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 5.0 dāyādyaṃ dāyāde //
Buddhacarita
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
Mahābhārata
MBh, 1, 129, 15.1 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ /
MBh, 1, 197, 22.2 dāyādyatāṃ ca dharmeṇa samyak teṣu samācara //
MBh, 5, 145, 37.1 sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ /
MBh, 13, 47, 5.2 ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati //
MBh, 13, 47, 24.1 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam /
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
Manusmṛti
ManuS, 11, 185.2 dāyādyasya pradānaṃ ca yātrā caiva hi laukikī //
Saundarānanda
SaundĀ, 6, 39.2 ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni //
Divyāvadāna
Divyāv, 1, 31.0 dāyādyaṃ pratipadyeta //
Divyāv, 8, 111.0 dāyādyaṃ pratipadyeta //
Harivaṃśa
HV, 21, 27.2 dāyādyam indrād ājahrur ācārāt tanayā rajeḥ //
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
HV, 23, 64.1 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt /
Bhāratamañjarī
BhāMañj, 1, 707.1 svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate /
BhāMañj, 1, 1187.2 na teṣāṃ pṛthivīpāla dāyādyaṃ hartumarhasi //