Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 18.1 dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ /
Mahābhārata
MBh, 1, 19, 17.6 kadrūśca vinatā caiva dākṣāyaṇyau vihāyasā /
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 70, 9.1 trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā /
MBh, 3, 213, 20.2 mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama /
MBh, 5, 106, 6.1 yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ /
MBh, 12, 164, 2.2 bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me /
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 220, 62.1 sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ /
Rāmāyaṇa
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Amarakośa
AKośa, 1, 46.1 āryā dākṣāyaṇī caiva girijā menakātmajā /
Harivaṃśa
HV, 8, 1.2 vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama /
HV, 20, 21.1 saptaviṃśatim indos tu dākṣāyaṇyo mahāvratāḥ /
Kūrmapurāṇa
KūPur, 1, 8, 16.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
Liṅgapurāṇa
LiPur, 1, 6, 10.2 dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī //
LiPur, 1, 37, 15.1 dākṣāyaṇī sā dakṣo'pi devaḥ padmodbhavātmajaḥ /
LiPur, 1, 61, 20.1 nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ /
LiPur, 1, 61, 47.2 tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ //
LiPur, 1, 70, 286.2 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ //
LiPur, 1, 70, 331.2 satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā //
LiPur, 1, 82, 14.1 dākṣāyaṇī mahādevī gaurī haimavatī śubhā /
Matsyapurāṇa
MPur, 13, 10.2 kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā /
MPur, 128, 50.1 nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ /
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 131, 37.1 śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam /
Viṣṇupurāṇa
ViPur, 1, 7, 21.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 29.2 revatī tu pauṣṇaṃ dākṣāyaṇyaḥ sarvāḥ śaśipriyāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 8, 7, 45.2 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire //
Garuḍapurāṇa
GarPur, 1, 5, 28.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīprabhuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 71.2 purā dākṣāyaṇī nāma sahitā śūlapāṇinā /
SkPur (Rkh), Revākhaṇḍa, 22, 3.1 tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā /
SkPur (Rkh), Revākhaṇḍa, 192, 9.1 dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 2.2 kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ //