Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 137, 16.47 yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ /
MBh, 1, 177, 20.7 prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ /
MBh, 3, 119, 18.1 yo dantakūre vyajayannṛdevān samāgatān dākṣiṇātyān mahīpān /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 4, 5, 21.14 kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 56, 14.2 prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ //
MBh, 5, 155, 2.2 dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ //
MBh, 5, 158, 20.1 prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca /
MBh, 5, 196, 6.2 dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ //
MBh, 6, 16, 17.1 tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ /
MBh, 6, 68, 3.2 prācyāṃśca dākṣiṇātyāṃśca bhūmipān bhūmiparṣabha //
MBh, 7, 10, 16.1 āvantyān dākṣiṇātyāṃśca pārvatīyān daśerakān /
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 7, 86, 28.2 udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ //
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 34.2 dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ //
MBh, 8, 4, 47.2 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa //
MBh, 8, 17, 2.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ /
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 9, 1, 27.1 prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ /
MBh, 12, 102, 5.2 ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ //
MBh, 16, 7, 11.1 prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān /