Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Buddhacarita
BCar, 4, 69.2 rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum //
BCar, 4, 70.1 dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param /
BCar, 4, 70.1 dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param /
BCar, 4, 70.2 dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam //
BCar, 4, 71.1 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
BCar, 4, 92.2 anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana //
Carakasaṃhitā
Ca, Cik., 2, 3, 22.1 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ /
Mahābhārata
MBh, 1, 71, 14.2 śīladākṣiṇyamādhuryair ācāreṇa damena ca /
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 10, 2, 20.2 dakṣo dākṣiṇyasampanno na sa moghaṃ vihanyate //
Rāmāyaṇa
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Su, 18, 22.1 pratikarmābhisaṃyuktā dākṣiṇyena varānane /
Rām, Su, 33, 8.2 rūpadākṣiṇyasampannaḥ prasūto janakātmaje //
Rām, Yu, 99, 16.1 na kulena na rūpeṇa na dākṣiṇyena maithilī /
Rām, Yu, 102, 23.2 dākṣiṇyāt tadamarṣācca vārayāmāsa rāghavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 112.1 īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ /
BKŚS, 20, 249.2 sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā //
Daśakumāracarita
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Divyāvadāna
Divyāv, 8, 322.0 dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate //
Harṣacarita
Harṣacarita, 1, 135.1 akṣīṇaḥ khalu dākṣiṇyakośo mahatām //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Kāmasūtra
KāSū, 4, 1, 35.4 parijane dākṣiṇyam /
KāSū, 4, 2, 42.1 dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ /
KāSū, 4, 2, 49.1 parijane dākṣiṇyam /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.2 nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ //
Matsyapurāṇa
MPur, 25, 19.1 śīladākṣiṇyamādhuryairācāreṇa damena ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Sū., 45, 207.1 sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ /
Tantrākhyāyikā
TAkhy, 1, 230.1 sā tu dākṣiṇyāt tathā nāmeti pratipannā //
Viṣṇupurāṇa
ViPur, 1, 15, 22.1 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā /
ViPur, 3, 18, 69.2 smaryatāṃ tanmahārāja dākṣiṇyalalitaṃ tvayā /
Śatakatraya
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
Bhāratamañjarī
BhāMañj, 1, 270.1 satyamuttamasattvānāṃ dākṣiṇyaṃ kīrtiśālinām /
BhāMañj, 1, 272.1 snehasyāyatanaṃ pūrvaṃ paścāddākṣiṇyabhājanam /
BhāMañj, 12, 44.2 dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase //
BhāMañj, 13, 1290.2 evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ //
Garuḍapurāṇa
GarPur, 1, 53, 3.2 dākṣiṇyasāraḥ puruṣaḥ suvarṇādikasaṃgraham //
GarPur, 1, 65, 100.2 dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham //
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
Hitopadeśa
Hitop, 1, 97.3 dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛdguṇāḥ //
Hitop, 1, 110.2 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā /
Hitop, 4, 113.3 strībhṛtyau dānamānābhyāṃ dākṣiṇyenetarān janān //
Rasārṇava
RArṇ, 2, 7.1 deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ /
Āryāsaptaśatī
Āsapt, 2, 274.1 dākṣiṇyān mradimānaṃ dadhataṃ mā bhānum enam avamaṃsthāḥ /
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 50, 46.1 lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam /