Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 222.1 tasyām abhāṣamāṇāyām ekābhāṣata dārikā /
BKŚS, 10, 173.1 mudrikālatikā nāma dārikā hārikā dṛśaḥ /
BKŚS, 10, 177.2 bhartṛdārikayā kaścit smaryate na vimānitaḥ //
BKŚS, 10, 178.1 yadi ca svayam ākhyātum aśaktā bhartṛdārikā /
BKŚS, 10, 240.1 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā /
BKŚS, 11, 33.1 tatraikā dārikāvocad dārikāḥ paśyatādbhutam /
BKŚS, 11, 33.1 tatraikā dārikāvocad dārikāḥ paśyatādbhutam /
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 11, 93.1 tena gomukham āhvātuṃ prahitāgatya dārikā /
BKŚS, 14, 43.2 acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām //
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 14, 73.1 rājadārikayā rājaṃs tapas taptaṃ sudustapam /
BKŚS, 15, 45.1 yadi saṃbandhayogyān no manyate rājadārikā /
BKŚS, 15, 45.2 tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti //
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 17, 74.2 na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā //
BKŚS, 18, 95.1 kadācic cāham āhūya nīto dārikayā gṛham /
BKŚS, 18, 124.1 uktaś cāsmi punar yāvad dārikāyā muhūrtakam /
BKŚS, 18, 300.1 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam /
BKŚS, 19, 48.2 dārike dve parāvṛtya vanditvā mām avocatām //
BKŚS, 19, 187.2 dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām //
BKŚS, 20, 79.1 tasyāś ca parakāminyā dārikābhiḥ sasaṃbhramam /
BKŚS, 20, 168.1 tayā tu pratiṣiddhāpi dārikā megharājikā /
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 175.1 sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām /
BKŚS, 20, 192.2 sakhī svāṃ dārikām āha yāhi vijñāyatām iti //
BKŚS, 20, 244.1 sudevaduhitaḥ kvāsi nanu gopāladārike /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 82.1 dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi /
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 27, 39.1 asau ca yuvatir jātā kāntākārā ca dārikā /
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 81.1 tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā /
BKŚS, 28, 9.1 āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā /
BKŚS, 28, 9.2 vijñāpayati vanditvā sādaraṃ rājadārikā //
BKŚS, 28, 23.1 aryaputrāryaduhitā vanditvā rājadārikā /
BKŚS, 28, 50.1 tataḥ parijanas tasyāḥ prāha māṃ rājadārikā /
BKŚS, 28, 52.2 aśokaṣaṇḍas tatrāste vivikte rājadārikā //
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
BKŚS, 28, 75.2 madīyam aṅgam ālokya rājadārikayoditam //
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
BKŚS, 28, 94.2 bālā dūrvādalaśyāmā niyataṃ rājadārikā //