Occurrences

Lalitavistara

Lalitavistara
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 10, 17.2 anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni dvātriṃśaddārikāsahasrāṇi /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 24.1 atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat //
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 12, 28.4 tatra yasyāṃ dārikāyāṃ kumārasya cakṣur abhiniveśyati tāṃ kumārasya varayiṣyāmīti //
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 29.3 tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 32.1 iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo 'śokabhāṇḍakānyanuprayacchati sma /
LalVis, 12, 32.2 tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum /