Occurrences

Avadānaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Viṣṇupurāṇa
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 3, 3.22 dārikāṃ jānāti /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 43.2 acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām //
BKŚS, 19, 187.2 dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām //
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 175.1 sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām /
BKŚS, 20, 192.2 sakhī svāṃ dārikām āha yāhi vijñāyatām iti //
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 27, 81.1 tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā /
Divyāvadāna
Divyāv, 1, 21.0 dārakaṃ jānāti dārikāṃ jānāti //
Divyāv, 8, 102.0 katame pañca raktaṃ puruṣaṃ jānāti kālaṃ jānāti ṛtuṃ jānāti garbhamavakrāntaṃ jānāti yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti dārakaṃ jānāti dārikāṃ jānāti //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Viṣṇupurāṇa
ViPur, 5, 3, 21.1 vasudevo 'pi vinyasya bālamādāya dārikām /
ViPur, 5, 3, 23.1 ādāya vasudevo 'pi dārikāṃ nijamandire /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 52.1 devakyāḥ śayane nyasya vasudevo 'tha dārikām /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //