Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Atharvaveda (Paippalāda)
AVP, 1, 58, 2.2 adhā sāram iva dāruṇa āyuṣ kṛṇomy antaram //
AVP, 4, 17, 1.1 ya ānataḥ parāṇato dāror ivāpatakṣaṇam /
Atharvaveda (Śaunaka)
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 10, 4, 3.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 4.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
BaudhDhS, 1, 8, 45.1 dāruvad asthnām //
BaudhDhS, 1, 13, 26.1 dārumayāṇāṃ pātrāṇām ucchiṣṭasamanvārabdhānām avalekhanam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 4.0 ekaviṃśatidārum idhmaṃ saṃnahyaty āhutiparimāṇaṃ vā //
BhārGS, 3, 18, 15.0 agnau prakṣepaṇaṃ dārumaye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 2.1 ekaviṃśatidārum idhmaṃ karoti pālāśaṃ khādiraṃ vā //
BhārŚS, 1, 5, 3.1 aṣṭādaśadārum idhmaṃ saṃnahyatīty ekeṣāṃ //
BhārŚS, 1, 5, 4.1 pañcadaśa sāmidhenīdārūṇi bhavanti //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 7, 6, 4.0 trayoviṃśatidārum idhmaṃ karoti //
BhārŚS, 7, 13, 8.0 yady abhicared dāruṃ stambaṃ vābhidadhyād arātīyantam adharaṃ kṛṇomīti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 30.2 asthīny antarato dāruṇi majjā majjopamā kṛtā //
Chāndogyopaniṣad
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
Gautamadharmasūtra
GautDhS, 1, 1, 32.0 dāruvad asthibhūmyoḥ //
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 18.0 ekaviṃśatidārum idhmaṃ saṃnahyatyāhutiparimāṇaṃ vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
Jaiminīyabrāhmaṇa
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam //
JB, 1, 56, 16.0 dārau dārau hy agniḥ //
JB, 1, 56, 16.0 dārau dārau hy agniḥ //
Kāṭhakasaṃhitā
KS, 6, 7, 61.0 yāni dārūṇi te māsāḥ //
KS, 12, 2, 56.0 dārumayeṇa juhuyād yadi kāmayeta //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 18.0 teṣāṃ vā ṛtava eva dārūṇi //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 7, 7, 7.1 yad agne yāni kāni cā te dārūṇi dadhmasi /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 7.1 tābhyo dārumaye pātre payo 'duhat /
Taittirīyasaṃhitā
TS, 6, 4, 7, 26.0 yāni hi dārumayāṇi pātrāṇy asyai tāni yoneḥ sambhūtāni //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 52.1 dāruvad asthnām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 12.0 nirlikhitaṃ dārumayam //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 7, 7, 7.0 trayoviṃśatidārur idhma āśvavālaḥ prastara aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 3, 11.2 dārubhir vai pūrvam uddharati /
ŚBM, 2, 2, 3, 11.3 dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt /
ŚBM, 2, 2, 3, 11.3 dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt /
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 4, 14, 3.0 taddha papāta śuṣkaṃ dārubhūtaṃ śiśye //
Ṛgveda
ṚV, 6, 3, 4.2 vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat //
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 10, 102, 8.1 śunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ /
ṚV, 10, 146, 4.1 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt /
ṚV, 10, 155, 3.1 ado yad dāru plavate sindhoḥ pāre apūruṣam /
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 2, 18, 13.1 khaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ //
ArthaŚ, 14, 1, 39.1 juhuyād agnimantreṇa rājavṛkṣasya dārubhiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 114.0 aṅguler dāruṇi //
Buddhacarita
BCar, 14, 16.1 pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ /
Carakasaṃhitā
Ca, Sū., 14, 47.2 tāpayitvā mārutaghnairdārubhiḥ sampradīpitaiḥ //
Mahābhārata
MBh, 1, 132, 11.1 śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca /
MBh, 1, 134, 14.5 śaṇabalvajakārpāsavaṃśadārukaṭānyapi /
MBh, 1, 138, 2.2 ārujan dārugulmāṃśca pathastasya samīpajān /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 3, 23, 33.2 madhyena pāṭayāmāsa krakaco dārvivocchritam //
MBh, 3, 31, 22.1 yathā dārumayī yoṣā naravīra samāhitā /
MBh, 4, 2, 3.1 āhariṣyāmi dārūṇāṃ nicayānmahato 'pi ca /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 34, 34.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 5, 37, 56.1 agnistejo mahalloke gūḍhastiṣṭhati dāruṣu /
MBh, 5, 37, 56.2 na copayuṅkte tad dāru yāvanno dīpyate paraiḥ //
MBh, 5, 37, 57.1 sa eva khalu dārubhyo yadā nirmathya dīpyate /
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MBh, 7, 13, 12.2 śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām //
MBh, 11, 26, 29.1 samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān /
MBh, 11, 26, 43.1 citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ /
MBh, 12, 37, 39.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 67, 10.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 12, 79, 41.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 103, 31.2 asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ //
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 159, 60.2 apyādadhīta dārūṇi tatra dahyeta pāpakṛt //
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 250, 22.2 tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā //
MBh, 12, 254, 24.1 tatrāparāṇi dārūṇi saṃsṛjyante tatastataḥ /
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 85, 21.1 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ /
MBh, 13, 154, 8.1 tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn /
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
Manusmṛti
ManuS, 4, 188.2 pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat //
ManuS, 6, 54.1 alābuṃ dārupātraṃ ca mṛnmayaṃ vaidalaṃ tathā /
ManuS, 8, 339.1 vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca /
Rāmāyaṇa
Rām, Ay, 48, 7.1 dārūṇi paribhinnāni vanajair upajīvibhiḥ /
Rām, Ay, 50, 13.1 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca /
Rām, Su, 5, 34.2 krīḍāgṛhāṇi cānyāni dāruparvatakān api //
Saundarānanda
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
SaundĀ, 15, 29.2 sūkṣmeṇa pratikīlena kīlaṃ dārvantarādiva //
Amarakośa
AKośa, 2, 34.1 adhastād dāruṇi śilā nāsā dārūpari sthitam /
AKośa, 2, 34.1 adhastād dāruṇi śilā nāsā dārūpari sthitam /
AKośa, 2, 62.1 kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām /
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
AKośa, 2, 524.1 anukarṣī dārvadhaḥsthaṃ prāsaṅgo nā yugādyugaḥ /
AKośa, 2, 601.2 puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 44.1 mṛdveṇudāruśṛṅgāsthidantavālopalāni na /
AHS, Sū., 28, 44.2 viṣāṇaveṇvayastāladāruśalyaṃ cirād api //
AHS, Śār., 2, 48.2 dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ //
AHS, Cikitsitasthāna, 1, 163.2 puradhyāmavacāsarjanimbārkāgurudārubhiḥ //
AHS, Cikitsitasthāna, 4, 31.1 pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam /
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 14, 50.2 vāṭyāhvairaṇḍadarbhāṇāṃ mūlaṃ dāru mahauṣadham //
AHS, Cikitsitasthāna, 14, 117.2 lohenāraṇikotthena dāruṇā taindukena vā //
AHS, Cikitsitasthāna, 17, 32.1 dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā /
AHS, Cikitsitasthāna, 21, 75.2 śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ //
AHS, Kalpasiddhisthāna, 5, 5.2 bilvamūlatrivṛddāruyavakolakulatthavān //
AHS, Utt., 2, 10.2 sabhārgīdārusaralavṛścikālīkaṇoṣaṇam //
AHS, Utt., 2, 38.2 rajanīdārusaralaśreyasībṛhatīdvayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 104.1 kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ /
BKŚS, 5, 224.1 iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi /
BKŚS, 10, 14.2 yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ //
BKŚS, 18, 452.1 athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ /
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
BKŚS, 20, 246.1 dārudantaśilāmayyaḥ pratimās tāvad āsatām /
BKŚS, 20, 352.2 nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam //
BKŚS, 20, 434.1 tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca /
BKŚS, 21, 22.2 jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
Divyāvadāna
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 187.0 sa dāruparīkṣāyāṃ kṛtāvī //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Kāmasūtra
KāSū, 3, 3, 3.11 tathā sūtradārugavalagajadantamayīr duhitṛkā madhūcchiṣṭapiṣṭamṛṇmayīśca /
KāSū, 7, 2, 6.0 dārumayāni sāmyataśceti vātsyāyanaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 10.2 dārubhittibhuvo'tītya kimanyat sadma kalpyate //
Kūrmapurāṇa
KūPur, 2, 29, 9.1 alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ /
KūPur, 2, 37, 150.2 te 'pi dāruvane tasmin pūjayanti sma śaṅkaram /
Liṅgapurāṇa
LiPur, 1, 29, 7.1 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām /
LiPur, 1, 74, 7.1 dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham /
LiPur, 1, 74, 15.2 turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate //
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 89, 62.2 śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam //
LiPur, 1, 106, 7.1 dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 60.1 brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca /
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
Nāṭyaśāstra
NāṭŚ, 2, 79.1 evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet /
NāṭŚ, 2, 95.1 iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam /
Suśrutasaṃhitā
Su, Sū., 26, 22.1 viṣāṇadantakeśāsthiveṇudārūpalāni tu /
Su, Cik., 20, 25.1 kuṭannaṭadārukalkair lepanaṃ vā praśasyate /
Su, Cik., 33, 46.2 dāru śuṣkam ivānāme dehastasya viśīryate //
Su, Ka., 8, 45.1 kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu /
Su, Utt., 39, 269.2 nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā //
Tantrākhyāyikā
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 42.1 smitonmudrau kiliñjaṃ tu sūkṣmadārvatha pallavaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 7, 28.1 dāruṇyagniryathā tailaṃ tile tadvatpumān api /
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 91.1 śibikādārusaṃghāto racanāsthitisaṃsthitiḥ /
ViPur, 3, 11, 110.2 gacched asphuṭitāṃ śayyāmapi dārumayīṃ nṛpa //
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 70, 7.1 na pañcadārukṛte //
ViSmṛ, 96, 7.1 mṛnmaye dārupātre 'lābupātre vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 185.1 takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām /
YāSmṛ, 3, 60.1 yatipātrāṇi mṛdveṇudārvalābumayāni ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.1 yathā hy avahito vahnirdāruṣvekaḥ svayoniṣu /
BhāgPur, 1, 6, 7.2 īśasya hi vaśe loko yoṣā dārumayī yathā //
BhāgPur, 3, 8, 11.2 uvāsa tasmin salile pade sve yathānalo dāruṇi ruddhavīryaḥ //
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 24, 6.2 kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi //
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
BhāgPur, 4, 9, 7.2 sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi //
BhāgPur, 4, 14, 8.2 dāruṇyubhayato dīpte iva taskarapālayoḥ //
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 10, 1, 51.1 agneryathā dāruviyogayogayoradṛṣṭato 'nyanna nimittamasti /
BhāgPur, 11, 12, 18.1 yathānalaḥ khe 'nilabandhur uṣmā balena dāruṇy adhimathyamānaḥ /
BhāgPur, 11, 21, 12.1 dhānyadārvasthitantūnāṃ rasataijasacarmaṇām /
Garuḍapurāṇa
GarPur, 1, 97, 3.1 takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt /
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva vā /
Hitopadeśa
Hitop, 3, 44.2 na tathotthāpyate grāvā prāṇibhir dāruṇā yathā /
Kathāsaritsāgara
KSS, 1, 6, 45.2 kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam //
KSS, 1, 6, 46.2 mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Rasamañjarī
RMañj, 6, 239.1 vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /
Rasārṇava
RArṇ, 4, 57.1 vaṃśakhādiramādhūkabadarīdārusambhavaiḥ /
Ānandakanda
ĀK, 1, 19, 207.1 devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
ĀK, 1, 21, 3.2 tulā upari cāropya dārūṇi sudṛḍhāni ca //
ĀK, 1, 21, 88.2 sthūlasya katakasyaiva dāruṇā pānapātrakam //
ĀK, 1, 26, 244.1 mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /
Āryāsaptaśatī
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Āsapt, 2, 549.1 śuka iva dāruśalākāpiñjaram anudivasavardhamāno me /
Abhinavacintāmaṇi
ACint, 1, 36.1 mūlatvak dārupattrāṇāṃ puṣpasya ca phalasya ca /
ACint, 1, 58.1 phalapatrādikaṃ varṣaṃ dārukāṇḍau dvivarṣakau /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.1 purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ /
GokPurS, 6, 52.4 tatas tu dāruṇo nāma ekākī vanam āśritaḥ /
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
Haribhaktivilāsa
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
HBhVil, 5, 258.2 śailī dārumayī lauhī lepyā lekhyā ca saikatī /
HBhVil, 5, 443.3 śailī dārumayī lauhī lepyā lekhyā ca saikatā /
Mugdhāvabodhinī
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 17.2 pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam //
RKDh, 1, 2, 12.2 vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ //
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 9.0 uttaraṅgasya dvārordhvasthadāruṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 34.3 gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 62, 21.2 nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ //