Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.9 mahāpātakasaṃyuktaṃ dāruṇaṃ rājakilbiṣam /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.2 tathā grahopaspṛṣṭānāṃ śāntir bhavati dāruṇam /
Kauśikasūtra
KauśS, 13, 1, 10.0 samāyāṃ dāruṇāyām //
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
Buddhacarita
BCar, 8, 68.1 aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ /
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
BCar, 13, 36.1 tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ /
BCar, 14, 11.1 upapannāḥ pratibhaye narake bhṛśadāruṇe /
BCar, 14, 14.1 kecittīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ /
Carakasaṃhitā
Ca, Sū., 5, 46.1 rogāstasya pravardhante dāruṇā dhūmavibhramāt /
Ca, Sū., 9, 14.1 gandharvapuravannāśaṃ yadvikārāḥ sudāruṇāḥ /
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 13, 56.2 snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ //
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 15, 20.2 na ca rogā na bādhante daridrānapi dāruṇāḥ //
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 17, 82.1 upekṣayāsya jāyante piḍakāḥ sapta dāruṇāḥ /
Ca, Sū., 17, 93.2 tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ //
Ca, Sū., 18, 26.2 śvayathuḥ śaṅkhako nāma dāruṇastasya jāyate //
Ca, Sū., 18, 37.1 santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ /
Ca, Sū., 18, 41.2 mṛdudāruṇabhedena te bhavanti caturvidhāḥ //
Ca, Sū., 21, 8.2 vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam //
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Vim., 3, 18.2 yeṣāmaniyato mṛtyustasmin kāle sudāruṇe //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 8.3 prāṇavāhīni duṣyanti srotāṃsyanyaiśca dāruṇaiḥ //
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 4, 23.1 uṣṇāñchītān kharāñchlakṣṇānmṛdūnapi ca dāruṇān /
Ca, Indr., 5, 6.1 pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān /
Ca, Indr., 5, 13.1 latā kaṇṭakinī yasya dāruṇā hṛdi jāyate /
Ca, Indr., 5, 27.1 imāṃścāpyaparān svapnān dāruṇānupalakṣayet /
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā //
Ca, Indr., 5, 40.1 ityete dāruṇāḥ svapnā rogī yairyāti pañcatām /
Ca, Indr., 5, 41.2 srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe //
Ca, Indr., 5, 41.2 srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe //
Ca, Indr., 5, 47.2 pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān /
Ca, Indr., 6, 10.1 jvaraḥ paurvāhṇiko yasya śuṣkakāsaśca dāruṇaḥ /
Ca, Indr., 6, 22.2 vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate //
Ca, Indr., 7, 28.1 yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau /
Ca, Indr., 10, 4.1 vātāṣṭhīlā susaṃvṛddhā tiṣṭhantī dāruṇā hṛdi /
Ca, Indr., 10, 6.1 bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ /
Ca, Indr., 11, 16.1 saṃbhramo 'tipralāpo 'tibhedo 'sthnām atidāruṇaḥ /
Ca, Indr., 12, 52.2 dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ //
Ca, Indr., 12, 54.1 guṇāḥ śarīradeśānāṃ śītoṣṇamṛdudāruṇāḥ /
Ca, Indr., 12, 59.1 dṛśyante dāruṇāḥ svapnā daurātmyamupajāyate /
Ca, Indr., 12, 68.2 adāruṇeṣu nakṣatreṣv anugreṣu dhruveṣu ca //
Ca, Cik., 3, 14.2 nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt //
Ca, Cik., 3, 287.2 sannipātajvarasyānte karṇamūle sudāruṇaḥ //
Ca, Cik., 3, 327.2 satkriyādoṣapaktyā cedvimuñcati sudāruṇam //
Ca, Cik., 3, 345.1 rogarāṭ sarvabhūtānāmantakṛddāruṇo jvaraḥ /
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 1, 4, 60.1 dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam /
Mahābhārata
MBh, 1, 2, 61.1 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam /
MBh, 1, 2, 155.1 yatra yuddham abhūd ghoraṃ daśāhānyatidāruṇam /
MBh, 1, 2, 178.1 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam /
MBh, 1, 2, 220.1 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam /
MBh, 1, 2, 234.3 tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat //
MBh, 1, 17, 13.1 chinnāni paṭṭiśaiścāpi śirāṃsi yudhi dāruṇe /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 27, 14.2 tapaso naḥ phalenādya dāruṇaḥ saṃbhavatviti //
MBh, 1, 33, 15.1 darśayanto bahūn doṣān pretya ceha ca dāruṇān /
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 1, 37, 19.2 vaivasvatasya bhavanaṃ netā paramadāruṇam //
MBh, 1, 43, 20.1 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ /
MBh, 1, 46, 24.2 asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam //
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 55, 21.15 dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare /
MBh, 1, 56, 18.2 itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ /
MBh, 1, 68, 48.4 kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam /
MBh, 1, 69, 14.3 dāruṇāllokasaṃkleśād duḥkham āpnotyasaṃśayam //
MBh, 1, 123, 36.1 ekalavyastu tacchrutvā vaco droṇasya dāruṇam /
MBh, 1, 138, 7.1 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ /
MBh, 1, 139, 2.2 prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ /
MBh, 1, 141, 23.7 bhīmarākṣasayor yuddhaṃ tadāvartata dāruṇam /
MBh, 1, 151, 1.40 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam /
MBh, 1, 163, 15.5 tasmiṃstathāvidhe kāle vartamāne sudāruṇe /
MBh, 1, 164, 7.2 viśvāmitravināśāya na mene karma dāruṇam //
MBh, 1, 167, 21.1 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 201, 3.2 sundopasundau daityendrau dāruṇau krūramānasau /
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 2, 22, 33.1 viṣṇo samavasannānāṃ giridurge sudāruṇe /
MBh, 2, 29, 15.1 tataḥ sāgarakukṣisthānmlecchān paramadāruṇān /
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 3, 1, 6.3 vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata //
MBh, 3, 1, 42.1 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe /
MBh, 3, 12, 13.1 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ /
MBh, 3, 12, 54.1 tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ /
MBh, 3, 20, 16.2 āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān //
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 30, 2.3 tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ //
MBh, 3, 30, 48.1 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye /
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 41, 8.2 yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat //
MBh, 3, 43, 6.1 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ /
MBh, 3, 46, 21.1 duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ /
MBh, 3, 61, 10.2 dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā //
MBh, 3, 61, 19.1 bhartsayatyeṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ /
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 61, 83.1 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam /
MBh, 3, 62, 2.1 atha kāle bahutithe vane mahati dāruṇe /
MBh, 3, 64, 18.1 śvāpadācarite nityaṃ vane mahati dāruṇe /
MBh, 3, 69, 6.1 strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ /
MBh, 3, 98, 3.2 kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ //
MBh, 3, 101, 7.1 kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ /
MBh, 3, 126, 19.1 mayā hyatrāhitaṃ brahma tapa āsthāya dāruṇam /
MBh, 3, 150, 15.1 vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān /
MBh, 3, 154, 42.1 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe /
MBh, 3, 164, 22.1 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam /
MBh, 3, 168, 19.2 vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam //
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 176, 41.1 dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā /
MBh, 3, 185, 28.2 tasya sarvasya samprāptaḥ kālaḥ paramadāruṇaḥ //
MBh, 3, 187, 27.2 rākṣasāścāpi loke 'smin yadotpatsyanti dāruṇāḥ //
MBh, 3, 187, 32.2 antakāle ca samprāpte kālo bhūtvātidāruṇaḥ /
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 188, 62.1 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye /
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 193, 16.2 madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ //
MBh, 3, 193, 18.1 śete lokavināśāya tapa āsthāya dāruṇam /
MBh, 3, 193, 22.3 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam //
MBh, 3, 206, 13.1 karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām /
MBh, 3, 209, 20.1 vaḍavāmukhaḥ pibatyambho yo 'sau paramadāruṇaḥ /
MBh, 3, 209, 22.3 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati //
MBh, 3, 211, 11.1 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ /
MBh, 3, 217, 1.4 ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ //
MBh, 3, 217, 10.1 etāsāṃ vīryasampannaḥ śiśur nāmātidāruṇaḥ /
MBh, 3, 219, 28.1 kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī /
MBh, 3, 219, 28.2 piśācī dāruṇākārā kathyate śītapūtanā /
MBh, 3, 221, 31.1 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā /
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 221, 51.2 babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ //
MBh, 3, 222, 13.1 amitraprahitāṃś cāpi gadān paramadāruṇān /
MBh, 3, 247, 32.1 ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ /
MBh, 3, 247, 39.1 patanaṃ tanmahad duḥkhaṃ paritāpaḥ sudāruṇaḥ /
MBh, 3, 261, 26.1 sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam /
MBh, 3, 264, 46.1 tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ /
MBh, 3, 264, 62.1 dāruṇo hyeṣa duṣṭātmā kṣudrakarmā niśācaraḥ /
MBh, 3, 264, 73.1 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ /
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 271, 23.2 saumitreś ca mahābāhoḥ samprahāraḥ sudāruṇaḥ //
MBh, 3, 275, 14.1 tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ /
MBh, 4, 37, 6.1 śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 4, 59, 21.1 prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam /
MBh, 4, 64, 9.2 balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt //
MBh, 5, 10, 33.2 saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 20, 10.2 araṇye vividhāḥ kleśāḥ samprāptāstaiḥ sudāruṇāḥ //
MBh, 5, 31, 23.2 dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca //
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 70, 70.1 pratighātena sāntvasya dāruṇaṃ sampravartate /
MBh, 5, 103, 18.2 tasya tad vacanaṃ śrutvā khagasyodarkadāruṇam /
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 133, 20.3 ityavasthāṃ viditvemām ātmanātmani dāruṇām /
MBh, 5, 136, 20.1 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ /
MBh, 5, 141, 5.2 nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ //
MBh, 5, 141, 12.2 nimitteṣu mahābāho dāruṇaṃ prāṇināśanam //
MBh, 5, 145, 26.1 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ /
MBh, 5, 148, 10.1 adbhutāni ca ghorāṇi dāruṇāni ca bhārata /
MBh, 5, 149, 26.2 rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān //
MBh, 5, 154, 24.1 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ /
MBh, 5, 158, 18.1 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā /
MBh, 5, 162, 32.1 etena hi tadā rājaṃstapa āsthāya dāruṇam /
MBh, 5, 164, 10.1 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ /
MBh, 5, 167, 13.1 pṛthag akṣauhiṇībhyāṃ tāvubhau saṃyati dāruṇau /
MBh, 5, 182, 1.2 samāgatasya rāmeṇa punar evātidāruṇam /
MBh, 5, 183, 24.1 dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat /
MBh, 5, 184, 3.1 jāmadagnyena me yuddham idaṃ paramadāruṇam /
MBh, 5, 187, 31.2 sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam //
MBh, 6, 2, 28.2 sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ //
MBh, 6, 10, 64.1 yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ /
MBh, 6, 15, 60.1 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
MBh, 6, 43, 51.2 tayostad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam //
MBh, 6, 43, 54.1 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam /
MBh, 6, 44, 19.2 śuśruvur dāruṇā vācaḥ pretānām iva bhārata //
MBh, 6, 45, 1.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe /
MBh, 6, 48, 70.1 vartamāne tathā ghore tasmin yuddhe sudāruṇe /
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 50, 24.2 udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam //
MBh, 6, 51, 21.2 kurūṇām anayastīvraḥ samadṛśyata dāruṇaḥ //
MBh, 6, 52, 10.3 ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam //
MBh, 6, 53, 24.1 tasmin yuddhe mahāraudre vartamāne sudāruṇe /
MBh, 6, 54, 12.2 yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam //
MBh, 6, 55, 1.2 pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe /
MBh, 6, 59, 9.1 tasmin sutumule ghore kāle paramadāruṇe /
MBh, 6, 60, 49.1 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm /
MBh, 6, 61, 6.2 mayyeva daṇḍaḥ patati daivāt paramadāruṇaḥ //
MBh, 6, 61, 9.1 putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam /
MBh, 6, 68, 15.1 tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam /
MBh, 6, 68, 26.1 tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam /
MBh, 6, 70, 7.1 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ /
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 6, 75, 56.1 muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam /
MBh, 6, 77, 21.1 maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam /
MBh, 6, 78, 31.1 tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām /
MBh, 6, 80, 47.2 paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam /
MBh, 6, 81, 34.2 apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye //
MBh, 6, 82, 23.1 tasmiṃstu tumule yuddhe vartamāne sudāruṇe /
MBh, 6, 83, 17.1 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam /
MBh, 6, 86, 18.2 śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā //
MBh, 6, 90, 39.1 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām /
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 98, 20.1 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam /
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 6, 100, 31.1 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā /
MBh, 6, 101, 33.1 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam /
MBh, 6, 111, 36.2 siṃhanādaiśca sainyānāṃ dāruṇaḥ samapadyata //
MBh, 6, 111, 38.2 dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata //
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 6, 29.1 ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ /
MBh, 7, 7, 12.2 vīkṣatāṃ tiṣṭhatāṃ cāsīcchabdaḥ paramadāruṇaḥ //
MBh, 7, 8, 5.2 kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham //
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 7, 13, 37.1 tat pauruṣam abhūt tatra sūtaputrasya dāruṇam /
MBh, 7, 23, 19.2 mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ /
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 23.1 nirmaryādaṃ mahad yuddham avartata sudāruṇam /
MBh, 7, 31, 26.1 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam /
MBh, 7, 31, 76.1 pramodane śvāpadapakṣirakṣasāṃ janakṣaye vartati tatra dāruṇe /
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 35, 14.2 saṃgrāmastumulo rājan prāvartata sudāruṇaḥ //
MBh, 7, 37, 18.1 jyāśabdaḥ śuśruve tasya talaśabdaśca dāruṇaḥ /
MBh, 7, 37, 20.1 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata /
MBh, 7, 38, 3.2 hanta te sampravakṣyāmi vimardam atidāruṇam /
MBh, 7, 40, 19.2 agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā //
MBh, 7, 43, 4.1 teṣāṃ tasya ca saṃmardo dāruṇaḥ samapadyata /
MBh, 7, 43, 18.2 jayagṛddhair vṛtā bhūmir dāruṇā samapadyata //
MBh, 7, 47, 25.1 tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 54, 3.1 vavuśca dāruṇā vātā rūkṣā ghorābhiśaṃsinaḥ /
MBh, 7, 54, 7.2 tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān //
MBh, 7, 64, 31.1 sa saṃprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ /
MBh, 7, 65, 9.2 sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata //
MBh, 7, 65, 30.2 adṛśyata mahī tatra dāruṇapratidarśanā //
MBh, 7, 69, 5.2 arjunasya vighātāya dāruṇe 'smiñ janakṣaye //
MBh, 7, 71, 6.1 teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam /
MBh, 7, 73, 16.1 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ /
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 79, 14.1 tasmiṃstathā vartamāne dāruṇe nādasaṃkule /
MBh, 7, 89, 18.2 dāruṇaikāyane kāle kathaṃ vā pratipedire //
MBh, 7, 90, 20.2 kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 94, 7.1 tayor abhūd bharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan /
MBh, 7, 97, 44.2 mādhavenārdyamānasya sāgarasyeva dāruṇaḥ //
MBh, 7, 98, 5.2 śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ //
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 120, 30.2 paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam //
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 128, 4.1 rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam /
MBh, 7, 129, 15.2 viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam //
MBh, 7, 129, 18.1 tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam /
MBh, 7, 129, 25.2 dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā //
MBh, 7, 129, 34.1 rātriyuddhe tadā ghore vartamāne sudāruṇe /
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 105.2 viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā //
MBh, 7, 134, 36.2 āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe //
MBh, 7, 137, 48.2 muhūrtaṃ cintayitvā tu tato dāruṇam āhavam //
MBh, 7, 139, 28.2 vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe //
MBh, 7, 141, 5.1 tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā /
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 146, 17.2 pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam //
MBh, 7, 146, 40.2 saṃbhrāntāḥ paryadhāvanta tasmiṃstamasi dāruṇe //
MBh, 7, 147, 34.1 rajasā tamasā caiva saṃvṛte bhṛśadāruṇe /
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 149, 16.2 ghaṭotkacaḥ pracicheda prāṇadaccātidāruṇam //
MBh, 7, 152, 4.2 karṇarākṣasayor naktaṃ dāruṇapratidarśane //
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 7, 159, 20.2 jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe //
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 8, 13, 5.2 sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ //
MBh, 8, 14, 60.2 rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān //
MBh, 8, 16, 7.2 dāruṇaś ca punas tatra prādurāsīt samāgamaḥ //
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 26, 34.3 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ //
MBh, 8, 26, 38.2 samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ //
MBh, 8, 27, 87.2 adātukāmā vacanam idaṃ vadati dāruṇam //
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 32, 15.2 tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ //
MBh, 8, 32, 27.2 prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ //
MBh, 8, 32, 28.2 siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā //
MBh, 8, 36, 4.1 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe /
MBh, 8, 36, 31.1 māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ /
MBh, 8, 36, 40.1 vartamāne tadā yuddhe ghorarūpe sudāruṇe /
MBh, 8, 37, 17.2 kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ //
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 45, 47.2 antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam //
MBh, 8, 49, 31.1 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 8, 50, 27.2 manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 50, 32.2 tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam //
MBh, 8, 51, 102.1 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam /
MBh, 8, 59, 24.2 prākārāṭṭapuradvāradāraṇīm atidāruṇām //
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 9, 8, 17.2 udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam //
MBh, 9, 9, 51.2 siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam //
MBh, 9, 10, 3.1 prakṣaye dāruṇe jāte saṃhāre sarvadehinām /
MBh, 9, 10, 51.1 gadayā yuddhakuśalastayā dāruṇanādayā /
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 18, 12.2 śaṅkhaśabdaśca śūrāṇāṃ dāruṇaḥ samapadyata //
MBh, 9, 21, 43.2 yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe /
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 20.1 nirmaryāde tathā yuddhe vartamāne sudāruṇe /
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 22, 23.1 etān ghorān anādṛtya samutpātān sudāruṇān /
MBh, 9, 22, 88.2 prāsāsibāṇakalile vartamāne sudāruṇe //
MBh, 9, 23, 13.2 prādurāsīccharāṇāṃ ca sumuktānāṃ sudāruṇaḥ //
MBh, 9, 24, 50.3 tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam //
MBh, 9, 27, 22.1 dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
MBh, 9, 28, 74.1 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam /
MBh, 9, 28, 75.1 tasmiṃstadā vartamāne vidrave bhṛśadāruṇe /
MBh, 9, 33, 1.2 tasmin yuddhe mahārāja sampravṛtte sudāruṇe /
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 9, 42, 6.1 athāgamya mahābhāgāstat tīrthaṃ dāruṇaṃ tadā /
MBh, 9, 47, 37.2 ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ //
MBh, 9, 53, 30.2 bhaviṣyati ca tat sadyastayo rāma sudāruṇam //
MBh, 9, 55, 12.2 dīptāḥ śivāścāpyanadan ghorarūpāḥ sudāruṇāḥ //
MBh, 9, 56, 4.1 tathā tasminmahāyuddhe vartamāne sudāruṇe /
MBh, 9, 57, 27.1 tasmiṃstadā saṃprahāre dāruṇe saṃkule bhṛśam /
MBh, 10, 1, 27.1 rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ /
MBh, 10, 2, 28.2 asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān //
MBh, 10, 8, 21.2 marmasvabhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ //
MBh, 10, 8, 112.2 tamasā rajanī ghorā babhau dāruṇadarśanā //
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 10, 8, 142.2 prasuptānāṃ pramattānām āsīt subhṛśadāruṇā //
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 16, 16.2 yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam /
MBh, 11, 18, 8.2 ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu //
MBh, 11, 23, 12.1 etena kila pārthasya yuddham āsīt sudāruṇam /
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 12, 3, 6.2 dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat //
MBh, 12, 3, 6.2 dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat //
MBh, 12, 10, 5.2 na cedaṃ dāruṇaṃ yuddham abhaviṣyanmahīkṣitām //
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 27, 17.3 kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam //
MBh, 12, 49, 29.1 ārcīko janayāmāsa jamadagniḥ sudāruṇam /
MBh, 12, 78, 7.1 kekayānām adhipatiṃ rakṣo jagrāha dāruṇam /
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 83, 48.1 tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ /
MBh, 12, 88, 27.1 asyām āpadi ghorāyāṃ samprāpte dāruṇe bhaye /
MBh, 12, 92, 21.2 mahān daivakṛtastatra daṇḍaḥ patati dāruṇaḥ //
MBh, 12, 110, 7.1 apyanāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 12, 112, 53.1 vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ /
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 139, 43.2 jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ //
MBh, 12, 148, 1.4 purastād dāruṇo bhūtvā sucitrataram eva tat //
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 80.2 dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ /
MBh, 12, 149, 91.3 dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ //
MBh, 12, 149, 94.1 nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ /
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 152, 8.2 upasthodarayor vego mṛtyuvegaśca dāruṇaḥ //
MBh, 12, 160, 59.1 tasminmahati saṃvṛtte samare bhṛśadāruṇe /
MBh, 12, 166, 9.2 niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ //
MBh, 12, 170, 15.1 nirdaśaṃścādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā /
MBh, 12, 177, 34.1 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ /
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 12, 228, 5.1 eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ /
MBh, 12, 246, 10.2 tatra dvau dāruṇau doṣau tamo nāma rajastathā //
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 286, 28.2 yenāvṛtaḥ kurute samprayukto ghorāṇi karmāṇi sudāruṇāni //
MBh, 12, 290, 42.1 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām /
MBh, 12, 309, 33.2 atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām //
MBh, 12, 309, 34.2 tadantikāya dāruṇaiḥ prayatnam ārjave kuru //
MBh, 12, 315, 45.1 dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān /
MBh, 12, 323, 21.2 sa deśo yatra nastaptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 21.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 40.2 sa mahāniyamo nāma tapaścaryā sudāruṇā //
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 337, 56.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 9, 10.1 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam /
MBh, 13, 24, 32.1 arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ /
MBh, 13, 28, 13.1 etacchrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ /
MBh, 13, 58, 30.2 paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam //
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 13, 112, 80.2 yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam //
MBh, 13, 112, 81.1 paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam /
MBh, 13, 112, 94.3 sa jāyate babhrusamo dāruṇo mūṣako naraḥ //
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 117, 28.2 mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ //
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 118, 12.2 tasmād apakramāmyeṣa bhayād asmāt sudāruṇāt //
MBh, 13, 125, 3.2 dāruṇānyapi bhūtāni sāntvenārādhayed yathā //
MBh, 13, 141, 24.2 dviyojanaśatāstasya daṃṣṭrāḥ paramadāruṇāḥ /
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 16, 34.2 śārīrā mānasāścāpi vedanā bhṛśadāruṇāḥ //
MBh, 14, 16, 35.1 prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ /
MBh, 14, 17, 27.1 tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam /
MBh, 14, 37, 5.1 ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam /
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā //
MBh, 14, 49, 49.2 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ //
MBh, 14, 59, 18.1 dināni pañca tad yuddham abhūt paramadāruṇam /
MBh, 14, 59, 21.2 pañcatvam agamat sautir dvitīye 'hani dāruṇe //
MBh, 14, 93, 5.1 kapotadharmiṇastasya durbhikṣe sati dāruṇe /
MBh, 16, 1, 5.1 pariveṣāśca dṛśyante dāruṇāḥ candrasūryayoḥ /
MBh, 16, 3, 15.2 samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ //
MBh, 16, 3, 20.2 purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān //
MBh, 16, 8, 16.2 dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
Manusmṛti
ManuS, 8, 270.1 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
ManuS, 12, 76.2 karambhavālukātāpān kumbhīpākāṃś ca dāruṇān //
ManuS, 12, 78.1 asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam /
Rāmāyaṇa
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 23, 12.2 bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ //
Rām, Bā, 23, 14.2 saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam //
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 24, 13.1 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām /
Rām, Bā, 25, 10.1 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ /
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 45, 8.2 kuśaplavanam āsādya tapas tepe sudāruṇam //
Rām, Bā, 55, 11.1 vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam /
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 61, 15.2 atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam //
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 74, 24.1 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam /
Rām, Ay, 4, 17.1 api cādyāśubhān rāma svapnān paśyāmi dāruṇān /
Rām, Ay, 4, 18.1 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ /
Rām, Ay, 7, 20.1 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 30.1 tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ /
Rām, Ay, 16, 20.2 uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam //
Rām, Ay, 16, 45.1 tad apriyam anāryāyā vacanaṃ dāruṇodaram /
Rām, Ay, 32, 11.1 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam /
Rām, Ay, 36, 10.2 dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 103, 18.1 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
Rām, Ār, 3, 21.2 tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
Rām, Ār, 16, 9.2 taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī //
Rām, Ār, 22, 4.2 samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ //
Rām, Ār, 22, 34.1 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
Rām, Ār, 28, 2.2 kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam //
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 44, 5.2 rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ //
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 55, 3.1 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam /
Rām, Ār, 57, 14.2 uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ //
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 65, 11.1 eṣa vañculako nāma pakṣī paramadāruṇaḥ /
Rām, Ār, 65, 21.2 mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam //
Rām, Ār, 65, 28.1 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama /
Rām, Ki, 10, 10.2 anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ //
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 20, 4.1 raṇe dāruṇavikrānta pravīra plavatāṃ vara /
Rām, Ki, 23, 15.1 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe /
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 60, 1.1 tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam /
Rām, Ki, 60, 10.2 samāviśata mohaśca mohānmūrchā ca dāruṇā //
Rām, Su, 11, 24.1 paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam /
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Su, 20, 6.2 teṣu teṣu vadho yuktastava maithili dāruṇaḥ //
Rām, Su, 23, 1.1 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu /
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 4.1 rākṣasīvaśam āpannā bhartsyamānā sudāruṇam /
Rām, Su, 25, 6.1 svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ /
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 56, 70.2 sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ //
Rām, Su, 56, 75.1 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām /
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 31, 6.1 raktacandanasaṃkāśā saṃdhyāparamadāruṇā /
Rām, Yu, 33, 1.2 rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ //
Rām, Yu, 34, 3.2 anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe //
Rām, Yu, 34, 13.2 śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ //
Rām, Yu, 34, 16.1 tataste rākṣasāstatra tasmiṃstamasi dāruṇe /
Rām, Yu, 40, 26.2 devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam //
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 43, 24.2 kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ //
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 48, 37.2 tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman //
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 53, 33.1 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam /
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 56, 17.2 vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ //
Rām, Yu, 62, 44.1 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam /
Rām, Yu, 65, 19.1 pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ /
Rām, Yu, 78, 24.2 hutāśanasamasparśaṃ rāvaṇātmajadāruṇam //
Rām, Yu, 80, 4.1 sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam /
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 91, 15.2 prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ //
Rām, Yu, 94, 14.1 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ /
Rām, Yu, 94, 25.2 nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ //
Rām, Yu, 94, 25.2 nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ //
Rām, Yu, 94, 27.2 rāvaṇasya vināśāya dāruṇāḥ samprajajñire //
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 97, 10.1 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam /
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 101, 27.2 bhṛśaṃ śuṣkamukhībhiśca dāruṇair laṅghanair hataiḥ //
Rām, Yu, 102, 32.1 kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ /
Rām, Yu, 104, 5.1 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam /
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Yu, 113, 34.1 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam /
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Rām, Utt, 9, 18.1 dāruṇān dāruṇākārān dāruṇābhijanapriyān /
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 14, 13.2 vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam //
Rām, Utt, 16, 26.2 ravato vedanāmuktaḥ svaraḥ paramadāruṇaḥ //
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 23, 25.1 tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam /
Rām, Utt, 26, 42.2 utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam //
Rām, Utt, 27, 33.1 te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 28, 19.1 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam /
Rām, Utt, 29, 22.2 tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam //
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 32, 49.1 sahasrabāhostad yuddhaṃ viṃśadbāhośca dāruṇam /
Rām, Utt, 46, 11.1 śrutvā pariṣado madhye apavādaṃ sudāruṇam /
Rām, Utt, 47, 1.1 lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā /
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 53, 17.1 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ /
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 61, 19.2 dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Rām, Utt, 90, 23.1 bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ /
Rām, Utt, 91, 6.1 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam /
Agnipurāṇa
AgniPur, 12, 46.2 aniruddhasya bāṇena yuddhamāsītsadāruṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 65.2 kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm //
AHS, Sū., 12, 37.2 yad akṣṇā vīkṣyate rūpaṃ mithyāyogaḥ sa dāruṇaḥ //
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 16, 6.1 vātārtasyandatimiradāruṇapratibodhinaḥ /
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Sū., 27, 42.2 atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ //
AHS, Sū., 29, 73.2 bandhanīyā na māṃspāke gudapāke ca dāruṇe //
AHS, Śār., 5, 103.2 vātāṣṭhīlātisaṃvṛddhā tiṣṭhanti dāruṇā hṛdi //
AHS, Śār., 6, 60.1 dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām /
AHS, Nidānasthāna, 7, 8.2 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca //
AHS, Nidānasthāna, 7, 47.2 purīṣaṃ vātaviṇmūtrasaṅgaṃ kurvīta dāruṇam //
AHS, Nidānasthāna, 7, 51.2 te te ca vātajā rogā jāyante bhṛśadāruṇāḥ //
AHS, Nidānasthāna, 11, 4.1 bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ /
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Nidānasthāna, 14, 5.1 sasvedakledasaṃkothān kṛmīn sūkṣmān sudāruṇān /
AHS, Nidānasthāna, 14, 37.1 kuṣṭhaikasaṃbhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat /
AHS, Cikitsitasthāna, 1, 149.1 saṃnipātajvarasyānte karṇamūle sudāruṇaḥ /
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 9, 83.1 dāruṇaṃ gudapākaṃ ca tatra chāgaṃ payo hitam /
AHS, Cikitsitasthāna, 9, 91.1 atīsāraṃ jayecchīghraṃ tridoṣam api dāruṇam /
AHS, Cikitsitasthāna, 11, 16.2 aśmarī dāruṇo vyādhirantakapratimo mataḥ //
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Kalpasiddhisthāna, 3, 12.2 śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam //
AHS, Utt., 2, 23.1 kṣīrālasakam ityāhuratyayaṃ cātidāruṇam /
AHS, Utt., 6, 14.2 unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet //
AHS, Utt., 15, 16.2 rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam //
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 27, 26.1 māṃsalasyālpadoṣasya susādhyo dāruṇo 'nyathā /
AHS, Utt., 28, 18.1 gatayo dārayantyasmin rugvegair dāruṇair gudam /
AHS, Utt., 33, 52.2 tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān /
AHS, Utt., 35, 5.1 sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam /
AHS, Utt., 38, 9.1 muṣṇantaḥ kurvate kṣobhaṃ dhātūnām atidāruṇam /
Bodhicaryāvatāra
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 2, 31.2 yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 57.2 tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase //
BKŚS, 4, 113.2 maraṇād dāruṇāt tena cittam āvartyatām iti //
BKŚS, 5, 308.1 ahaṃ tu vyasanasevā phalam utprekṣya dāruṇam /
BKŚS, 8, 39.2 kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā //
BKŚS, 10, 64.2 tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ //
BKŚS, 11, 88.1 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api /
BKŚS, 14, 113.2 aryaputreṇa vā dagdha dāruṇā gatidāruṇā //
BKŚS, 14, 113.2 aryaputreṇa vā dagdha dāruṇā gatidāruṇā //
BKŚS, 15, 37.1 nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam /
BKŚS, 15, 54.2 dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ //
BKŚS, 17, 73.1 anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ /
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 19, 159.2 tāṃ na cetitavān eva vipattiṃ māradāruṇām //
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
BKŚS, 22, 40.1 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe /
BKŚS, 22, 175.2 pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti //
Daśakumāracarita
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
DKCar, 2, 8, 120.0 vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
Harivaṃśa
HV, 3, 75.1 tato 'pare mahāvīryā dānavā atidāruṇāḥ /
HV, 3, 84.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā //
HV, 9, 54.1 rākṣasasya madhoḥ putro dhundhur nāma sudāruṇaḥ /
HV, 9, 54.2 śete lokavināśāya tapa āsthāya dāruṇam //
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 21, 13.1 yatra devāsure yuddhe samupoḍhe sudāruṇe /
Harṣacarita
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 18, 2.2 sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
Kāmasūtra
KāSū, 1, 3, 19.1 tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.2 tatkāraṇam upanyasya dāruṇaṃ jaladāgamam //
Kūrmapurāṇa
KūPur, 1, 14, 27.2 daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ //
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 35, 3.2 tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ /
KūPur, 2, 22, 64.2 yācitā dāpitā dātā narakān yānti dāruṇān //
KūPur, 2, 29, 28.2 tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 26.2 na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam //
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 1, 36, 49.1 bhagavan bhavatā labdhaṃ purātīva sudāruṇam /
LiPur, 1, 37, 25.2 ekārṇavālaye śubhre tvandhakāre sudāruṇe //
LiPur, 1, 54, 9.2 tadā tvapararātraś ca vāyubhāge sudāruṇaḥ //
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 70, 266.2 tatastasminsamudbhūte mithune dāruṇātmike //
LiPur, 1, 72, 25.1 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ /
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 9.2 tasmātsarvaprayatnena saṃhareta sudāruṇam //
LiPur, 1, 86, 10.2 puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ //
LiPur, 1, 90, 10.1 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ /
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 106, 7.1 dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ /
Matsyapurāṇa
MPur, 2, 4.1 tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ /
MPur, 10, 10.2 sa viprairabhiṣikto'pi tapaḥ kṛtvā sudāruṇam //
MPur, 15, 6.1 yoginī yogamātā ca tapaścakre sudāruṇam /
MPur, 16, 15.1 parivittirniyuktātmā pramattonmattadāruṇāḥ /
MPur, 47, 38.1 mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ /
MPur, 47, 41.2 teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ /
MPur, 106, 5.1 narake vasate ghore gavāṃ kroṣṭā hi dāruṇe /
MPur, 127, 11.2 palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ //
MPur, 133, 63.1 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam /
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 137, 30.1 amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ /
MPur, 138, 11.1 kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ /
MPur, 140, 51.2 vināśastripurasyāsya prāpto maya sudāruṇaḥ /
MPur, 149, 1.2 surāsurāṇāṃ sammardas tasminnatyantadāruṇe /
MPur, 150, 34.2 kecitprāsaprahāraiśca dāruṇaistāḍitāstadā //
MPur, 150, 58.1 tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ /
MPur, 150, 66.1 dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam /
MPur, 150, 81.1 sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam /
MPur, 150, 82.2 tato muhūrtādasvastho dānavo dāruṇākṛtiḥ //
MPur, 150, 201.2 tato vajramayaṃ varṣaṃ prāvartad atidāruṇam //
MPur, 156, 15.1 āḍiścakāra vipulaṃ tapaḥ paramadāruṇam /
MPur, 160, 13.2 sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam //
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
MPur, 162, 32.2 śataghnībhiśca dīptābhirdaṇḍairapi sudāruṇaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 198.1 nirayeṣu ca te śaśvaj jihvām utkṛtya dāruṇāḥ /
Nāṭyaśāstra
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
NāṭŚ, 3, 18.1 dinānte dāruṇe ghore muhūrte yamadaivate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
Suśrutasaṃhitā
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 18, 34.1 māṃsapāke na badhyante gudapāke ca dāruṇe /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 31, 29.1 pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 6, 18.2 raktā sitā sphoṭavatī dāruṇā tvalajī bhavet //
Su, Nid., 9, 22.1 sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ /
Su, Nid., 13, 8.1 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ /
Su, Nid., 13, 20.1 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ /
Su, Nid., 13, 36.1 dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 21.1 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca /
Su, Cik., 1, 119.2 śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ //
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 7, 3.1 aśmarī dāruṇo vyādhirantakapratimo mataḥ /
Su, Cik., 10, 3.1 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu /
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Su, Cik., 39, 27.1 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau /
Su, Cik., 39, 31.1 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam /
Su, Cik., 40, 12.2 ghrāṇaśrotrākṣijihvānām upaghātaṃ ca dāruṇam //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Ka., 3, 19.2 krodho vigrahavān bhūtvā nipapātātidāruṇaḥ //
Su, Ka., 5, 42.2 śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe //
Su, Ka., 6, 6.1 ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe /
Su, Ka., 6, 6.2 śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe //
Su, Ka., 7, 24.2 granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ //
Su, Ka., 7, 27.2 piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ //
Su, Ka., 8, 20.1 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam /
Su, Ka., 8, 122.2 śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā //
Su, Utt., 1, 17.2 jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ //
Su, Utt., 1, 21.1 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ /
Su, Utt., 1, 45.2 bāhyajau dvau samākhyātau rogau paramadāruṇau /
Su, Utt., 3, 14.1 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ /
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 6, 26.2 sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi //
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 76.2 jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca //
Su, Utt., 39, 301.2 kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān //
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 40, 117.1 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam /
Su, Utt., 42, 52.1 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam /
Su, Utt., 42, 139.2 viṭśūlametajjānīyādbhiṣak paramadāruṇam //
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Su, Utt., 58, 6.2 vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam //
Su, Utt., 59, 13.2 tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ //
Tantrākhyāyikā
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 21, 10.1 tato 'pare mahāvīryā dāruṇās tvatinirghṛṇāḥ /
ViPur, 1, 21, 18.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ //
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 1, 21, 38.2 sa pāṭyamāno vajreṇa prarurodātidāruṇam //
ViPur, 2, 6, 3.2 asipatravanaṃ kṛṣṇo lālābhakṣaśca dāruṇaḥ //
ViPur, 2, 6, 5.2 ityevamādayaścānye narakā bhṛśadāruṇāḥ //
ViPur, 2, 6, 17.2 prayāntyete viśasane narake bhṛśadāruṇe //
ViPur, 2, 8, 49.1 saṃdhyākāle tu samprāpte raudre paramadāruṇe /
ViPur, 2, 8, 51.1 tataḥ sūryasya tairyuddhaṃ bhavatyatyantadāruṇam /
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 5, 20, 49.2 daiteyamallāścāṇūrapramukhās tvatidāruṇāḥ //
ViPur, 5, 20, 56.1 aśastramatighoraṃ tattayoryuddhaṃ sudāruṇam /
ViPur, 5, 23, 44.1 tato nijakriyāsūtinarakeṣvatidāruṇam /
ViPur, 5, 33, 22.1 hariśaṃkarayoryuddhamatīvāsītsudāruṇam /
ViPur, 5, 37, 29.1 tāndṛṣṭvā yādavānāha paśyadhvamatidāruṇān /
ViPur, 5, 37, 40.2 tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe //
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 5, 39.1 marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ /
Viṣṇusmṛti
ViSmṛ, 43, 32.2 yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam //
ViSmṛ, 43, 39.2 kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam //
ViSmṛ, 43, 40.1 andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kvacit /
ViSmṛ, 43, 40.2 krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ //
ViSmṛ, 43, 41.2 parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ //
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 206.1 mahāpātakajān ghorān narakān prāpya dāruṇān /
YāSmṛ, 3, 221.2 apaścāttāpinaḥ kaṣṭān narakān yānti dāruṇān //
Abhidhānacintāmaṇi
AbhCint, 2, 215.1 bhīṣaṇaṃ bhairavaṃ ghoraṃ dāruṇaṃ ca bhayāvaham /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 7.0 dāruṇapratibodhaḥ kṛcchronmīlanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 24.1 pārthivād dāruṇo dhūmas tasmād agnistrayīmayaḥ /
BhāgPur, 1, 4, 22.1 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
BhāgPur, 1, 7, 26.2 sarvato mukham āyāti tejaḥ paramadāruṇam //
BhāgPur, 1, 7, 33.1 tata āsādya tarasā dāruṇaṃ gautamīsutam /
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
BhāgPur, 3, 18, 25.1 na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ /
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
BhāgPur, 4, 13, 41.1 ākrīḍe krīḍato bālānvayasyānatidāruṇaḥ /
BhāgPur, 4, 14, 31.1 hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ /
BhāgPur, 4, 24, 6.1 rājñāṃ vṛttiṃ karādānadaṇḍaśulkādidāruṇām /
BhāgPur, 10, 1, 46.2 evaṃ sa sāmabhirbhedairbodhyamāno 'pi dāruṇaḥ /
BhāgPur, 11, 10, 8.2 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ //
Bhāratamañjarī
BhāMañj, 6, 4.1 dāruṇeṣu nimitteṣu prādurbhūteṣu sarvataḥ /
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
BhāMañj, 6, 478.1 dāruṇe tumule tasminnirvibhāge baladvaye /
BhāMañj, 7, 31.2 nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ //
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 283.2 ityabhūddāruṇaḥ śabdo yatra yatra dhanaṃjayaḥ //
BhāMañj, 7, 358.1 chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ /
BhāMañj, 7, 435.2 saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ //
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 10, 48.1 brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ /
BhāMañj, 10, 101.1 śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 11, 66.2 jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam //
BhāMañj, 13, 21.2 adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ //
BhāMañj, 13, 245.2 vajrāgradāruṇaśarasyūtasya na vilupyate //
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 408.2 dāruṇaḥ puruṣaḥ kṣudraḥ piśitāśanaceṣṭitaḥ //
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
BhāMañj, 13, 946.1 tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam /
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 18, 10.2 lohitailavasākumbhakūṭaśalmalidāruṇe //
BhāMañj, 18, 13.1 pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 5.2 raktodrekaharaṃ hanti pittakopaṃ sudāruṇam //
DhanvNigh, 6, 29.3 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca //
Garuḍapurāṇa
GarPur, 1, 57, 6.1 asipattravanaḥ kṛṣṇo nānābhakṣaśca dāruṇaḥ /
GarPur, 1, 110, 20.2 tānyeva kāleṣu vipatkarāṇi viṣasya pātrāṇyapi dāruṇāni //
GarPur, 1, 112, 14.1 dvijihvamudvegakaraṃ krūramekāntadāruṇam /
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 66.1 bahūnāmalpasārāṇāṃ samavāyo hi dāruṇaḥ /
GarPur, 1, 145, 28.2 dināni pañca tadyuddhamāsītparamadāruṇam //
GarPur, 1, 156, 9.1 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca /
GarPur, 1, 156, 48.1 purīṣaṃ vātaviṇmūtrasaṃgaṃ kurvīta dāruṇam /
GarPur, 1, 156, 52.1 ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
GarPur, 1, 159, 30.1 raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
GarPur, 1, 160, 4.2 vahate tatra tatrāṅge dāruṇe grathito 'strutaḥ //
GarPur, 1, 160, 5.1 antarā dāruṇaścaiva gambhīro gulmavardhanaḥ /
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
GarPur, 1, 164, 5.1 sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān /
GarPur, 1, 164, 36.1 kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet /
GarPur, 1, 167, 17.2 tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam //
Gītagovinda
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 10, 14.2 jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram //
Hitopadeśa
Hitop, 4, 82.2 apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ //
Kathāsaritsāgara
KSS, 3, 3, 146.2 ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata //
KSS, 5, 2, 76.1 kālena tatra vasatāṃ teṣām ajani dāruṇam /
KSS, 5, 2, 112.1 tatastābhyāṃ sahānabhravidyudāpātadāruṇam /
KSS, 5, 2, 246.1 na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate /
Kṛṣiparāśara
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 199.2 viṣamaśvāntakapathaḥ pretatvaṃ cātidāruṇam //
Maṇimāhātmya
MaṇiMāh, 1, 4.2 jñānamārgaṃ ca mokṣam ca śūlarogaṃ ca dāruṇam //
MaṇiMāh, 1, 35.3 tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ /
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
Mātṛkābhedatantra
MBhT, 3, 12.1 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam /
MBhT, 3, 15.2 bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam //
Rasamañjarī
RMañj, 6, 128.1 dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /
Rasaratnasamuccaya
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
RRS, 15, 48.1 arśovyādhau kaṭīśūle cakṣuḥśūle ca dāruṇe /
RRS, 15, 49.2 pīnase plīhni hṛcchūle granthivāte ca dāruṇe //
Rasendracintāmaṇi
RCint, 8, 208.1 nihanti sannipātotthān gadān ghorān sudāruṇān /
RCint, 8, 210.2 galaśothamantravṛddhimatisāraṃ sudāruṇam //
Rasendrasārasaṃgraha
RSS, 1, 187.2 nāsāsyasambhavān rogān kṣatān hanti sudāruṇān /
Rājanighaṇṭu
RājNigh, Śālm., 121.2 hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān //
RājNigh, Kar., 34.2 mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Utt., 39, 65.2, 1.0 tailena līḍhaścitrako māsena dāruṇān vātān jayati //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Skandapurāṇa
SkPur, 18, 14.2 tato 'sya nirgataḥ kāyādrakṣaḥ paramadāruṇaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Vetālapañcaviṃśatikā
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
Āryāsaptaśatī
Āsapt, 2, 461.2 tenānayātidāruṇaśaṅkām āropitaṃ cetaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.5 dāruṇaviparīto mṛduḥ śuṣiraviparīto ghanaḥ /
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 237.1 māṣamātro raso deyaḥ saṃnipāte sudāruṇe /
Bhāvaprakāśa
BhPr, 6, 8, 44.2 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 62.1 dāruṇa uvāca /
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
GokPurS, 11, 36.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam /
GokPurS, 11, 40.1 gālavaś ca kaholaś ca tapas taptvātidāruṇam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
Rasārṇavakalpa
RAK, 1, 460.2 kuṣṭhaṃ bhagandaraṃ rogaṃ gaṇḍamālāṃ ca dāruṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 79.2 yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam //
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 46.1 śṛṇu vipra mamāpyasti vratametatsudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 21, 20.1 yathāyathā kalirghoro vartate dāruṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 93.2 atipramāthi ca tadā tapo mahatsudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 38, 48.1 patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 48.2 ulkāpātā diśāṃ hāhā bhūmikampāśca dāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 9.2 ugraṃ tapaścacārāsau dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 45, 12.1 kopīha nedṛśa cakre tapaḥ paramadāruṇam /
SkPur (Rkh), Revākhaṇḍa, 45, 21.2 bhobhoḥ kaṣṭaṃ kṛtaṃ bhīmaṃ dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 31.1 vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 33.2 devadānavayostatra yuddhaṃ jñātvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 55.2 dānavena mahātīvraṃ tapastaptaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 88, 4.2 asipattravanaṃ ghoraṃ yamaculhī sudāruṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 61.1 kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 91, 2.1 āstāṃ purā mahādaityau caṇḍamuṇḍau sudāruṇau /
SkPur (Rkh), Revākhaṇḍa, 92, 25.2 asipattravanaṃ ghoraṃ yamacullī sudāruṇā //
SkPur (Rkh), Revākhaṇḍa, 92, 27.1 krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 60.2 patanti tatra vai martyāḥ krandanto bhṛśadāruṇam //
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 181, 10.2 bhṛgurnāma mahādevi tapastaptvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 62.2 lubdhā vai viṣayair manye viṣayā dāruṇātmakāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //