Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 14.1 kecittīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 60.1 dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam /
Mahābhārata
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 5, 145, 26.1 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ /
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 10, 8, 21.2 marmasvabhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ //
MBh, 12, 309, 34.2 tadantikāya dāruṇaiḥ prayatnam ārjave kuru //
MBh, 13, 117, 28.2 mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ //
Rāmāyaṇa
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Ay, 4, 18.1 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ /
Rām, Utt, 27, 33.1 te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 18.1 gatayo dārayantyasmin rugvegair dāruṇair gudam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 175.2 pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti //
Daśakumāracarita
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
Matsyapurāṇa
MPur, 150, 34.2 kecitprāsaprahāraiśca dāruṇaistāḍitāstadā //
MPur, 150, 58.1 tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ /
MPur, 162, 32.2 śataghnībhiśca dīptābhirdaṇḍairapi sudāruṇaiḥ //
Suśrutasaṃhitā
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 39.1 marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ /
Viṣṇusmṛti
ViSmṛ, 43, 40.2 krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ //
Bhāratamañjarī
BhāMañj, 7, 31.2 nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ //
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 358.1 chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /