Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
Ṛgveda
ṚV, 1, 127, 7.1 dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 73.0 dāśagoghnau sampradāne //
Mahābhārata
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 57.8 anapatyasya dāśasya sutā tatpriyakāmyayā /
MBh, 1, 57, 57.18 matsyagandheti mām āhur dāśarājasutāṃ janāḥ /
MBh, 1, 57, 68.78 satyaṃ mama sutā sā hi dāśarājena dhīmatā /
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 57, 69.13 adya dāśasutā kanyā na spṛśer mām anindite /
MBh, 1, 57, 75.5 dāśarājaḥ /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 57, 75.16 dāśarājastu tad vākyaṃ praśaśaṃsa nananda ca /
MBh, 1, 94, 42.2 sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm //
MBh, 1, 94, 44.1 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm /
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 94, 46.3 icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām //
MBh, 1, 94, 47.1 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim /
MBh, 1, 94, 50.2 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā /
MBh, 1, 94, 51.1 dāśa uvāca /
MBh, 1, 94, 52.2 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ /
MBh, 1, 94, 53.1 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ /
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 1, 94, 64.12 dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ /
MBh, 1, 94, 67.2 abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam //
MBh, 1, 94, 68.1 taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca /
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 86.2 dāśarāja nibodhedaṃ vacanaṃ me nṛpottama /
MBh, 1, 94, 88.1 adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati /
MBh, 1, 94, 88.7 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te //
MBh, 1, 94, 89.3 dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata //
MBh, 1, 95, 1.2 cedirājasutāṃ jñātvā dāśarājena poṣitām /
MBh, 1, 99, 5.9 mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 137, 17.3 dāśānāṃ bhujavegena nadyāḥ srotojavena ca /
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 134, 16.3 daśaiva māsān bibhrati garbhavatyo daśerakā daśa dāśā daśārṇāḥ //
MBh, 12, 235, 18.2 chāyā svā dāśavargastu duhitā kṛpaṇaṃ param //
MBh, 13, 48, 21.1 niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam /
MBh, 13, 50, 20.2 sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi //
MBh, 14, 49, 29.1 snehāt saṃmoham āpanno nāvi dāśo yathā tathā /
Manusmṛti
ManuS, 8, 408.1 yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ /
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
Rāmāyaṇa
Rām, Ay, 78, 3.2 bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati //
Rām, Ay, 78, 6.1 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm /
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 79, 6.1 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
Rām, Ay, 83, 7.2 gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ //
Rām, Ay, 83, 16.1 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ /
Rām, Ay, 83, 18.2 nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ //
Rām, Ay, 83, 21.1 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam /
Amarakośa
AKośa, 1, 274.1 agādhamatalasparśe kaivarte dāśadhīvarau /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Matsyapurāṇa
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
Bhāratamañjarī
BhāMañj, 1, 208.1 bhāgātkumārīṃ dāśāya gandhakālīṃ dadau nṛpaḥ /
BhāMañj, 1, 209.1 tāṃ dāśaputrīṃ śanakairnavayauvanamīyuṣīm /
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 434.2 dāśarājaṃ samabhyetya tāmayācata sundarīm //
BhāMañj, 1, 435.2 tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat //
BhāMañj, 1, 436.2 dāśavākyam anādṛtya prayayau hastināpuram //
BhāMañj, 1, 441.2 viveda pitaraṃ dāśakanyakāhṛtamānasam //
BhāMañj, 1, 442.1 sa gatvā yamunākūlavartinaṃ dāśabhūpatim /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 444.2 iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ //
BhāMañj, 1, 446.1 devavratastadākarṇya dāśarājamabhāṣata /
BhāMañj, 1, 448.1 tatastāṃ dāśarājena dattāṃ niḥśaṅkacetasā /
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 13, 526.1 tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake /
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 13, 1504.2 dāśebhyaḥ pratijagrāha dhenuṃ tatkuśale sthitaḥ //
Kathāsaritsāgara
KSS, 5, 2, 53.2 yuvānaṃ vīkṣya papraccha dāśaḥ satyavratastataḥ //
KSS, 5, 2, 55.1 tacchrutvā śaktidevastaṃ dāśendraṃ pratyabhāṣata /
KSS, 5, 2, 57.2 tajjñaptaye dāśapaterutsthaladvīpavāsinaḥ //
KSS, 5, 2, 63.1 ityāśvāsya sa tenaiva dāśena prahitastataḥ /
KSS, 5, 3, 1.2 śaktidevaṃ sa dāśendraḥ satyavrata upāyayau //
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
KSS, 5, 3, 137.1 tāvacca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
KSS, 5, 3, 140.1 tacchrutvā dāśaputrāste kruddhā bhṛtyān babhāṣire /
KSS, 5, 3, 143.1 ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā /
KSS, 5, 3, 150.1 astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
KSS, 5, 3, 152.2 prabhāte dāśakanyā sā taddevīgṛham āyayau //
KSS, 5, 3, 155.1 ityuktaḥ sa tayā bindumatyā dāśendrakanyayā /
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 167.2 lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt //
KSS, 5, 3, 168.2 athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me //
KSS, 5, 3, 170.2 vīṇāsu tantrīsteneha jātāhaṃ dāśaveśmani //
KSS, 5, 3, 263.1 tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
KSS, 5, 3, 276.1 yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
Skandapurāṇa
SkPur, 19, 10.1 saṃbhraman dāśarājasya duhitṛtvamupāgatām /