Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 8.2 mumoca bāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate //
Mahābhārata
MBh, 1, 1, 170.2 rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham /
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ //
MBh, 1, 191, 6.2 yathā dāśarathau sītā yathā rudre nagātmajā /
MBh, 1, 197, 6.2 rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ //
MBh, 2, 8, 16.4 rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ //
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 83, 62.2 yatra tīrṇo mahārāja rāmo dāśarathiḥ purā //
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 150, 17.2 māhātmyam anubhāvaṃ ca smaran dāśarather yayau //
MBh, 3, 261, 2.1 kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 267, 23.1 tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata /
MBh, 7, 82, 28.2 yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam //
MBh, 7, 132, 16.2 putrāste 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ //
MBh, 7, 166, 12.2 mahodadhir ivākṣobhyo rāmo dāśarathir yathā //
MBh, 8, 63, 20.1 kārtavīryasamau yuddhe tathā dāśaratheḥ samau /
MBh, 12, 29, 46.1 rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 326, 78.2 rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ //
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 14, 3, 9.2 bahukāmānnavittena rāmo dāśarathir yathā //
Rāmāyaṇa
Rām, Bā, 3, 5.1 rāmarāmavivādaṃ ca guṇān dāśarathes tathā /
Rām, Bā, 65, 27.2 sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham //
Rām, Bā, 73, 22.2 rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata //
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Bā, 75, 1.1 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā /
Rām, Bā, 75, 21.2 rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam //
Rām, Bā, 75, 23.1 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca /
Rām, Bā, 76, 1.1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ /
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 45, 9.1 kathaṃ dāśarathau bhūmau śayāne saha sītayā /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 78, 4.1 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam /
Rām, Ay, 78, 5.1 bhartā caiva sakhā caiva rāmo dāśarathir mama /
Rām, Ay, 80, 10.1 kathaṃ dāśarathau bhūmau śayāne saha sītayā /
Rām, Ay, 82, 10.2 yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ //
Rām, Ay, 88, 2.1 atha dāśarathiś citraṃ citrakūṭam adarśayat /
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 41.2 yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 42, 5.1 asmin kārye vinivṛtte kṛte dāśaratheḥ priye /
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Rām, Ki, 51, 4.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 56, 7.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 58, 4.1 ko dāśarathibāṇānāṃ vajraveganipātinām /
Rām, Ki, 58, 21.1 haran dāśarather bhāryāṃ rāmasya janakātmajām /
Rām, Ki, 58, 25.3 yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ //
Rām, Su, 1, 127.1 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ /
Rām, Su, 1, 138.1 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam /
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 33, 39.2 prādīpayan dāśarathestāni śokahutāśanam //
Rām, Su, 33, 65.2 abhibhāṣasva māṃ devi dūto dāśarather aham //
Rām, Su, 37, 10.2 vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye //
Rām, Su, 56, 23.1 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam /
Rām, Su, 56, 81.1 idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam /
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Yu, 4, 36.1 tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ /
Rām, Yu, 16, 25.1 rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaśca vibhīṣaṇaḥ /
Rām, Yu, 22, 39.1 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ /
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 47, 103.2 tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam //
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 67, 31.2 tatastato dāśarathī sasṛjāte 'stram uttamam //
Rām, Yu, 67, 32.2 vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ //
Rām, Yu, 67, 33.2 babhūvatur dāśarathī puṣpitāviva kiṃśukau //
Rām, Yu, 76, 1.1 tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ /
Rām, Yu, 78, 31.1 dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi /
Rām, Yu, 79, 18.1 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā /
Rām, Yu, 80, 56.2 hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 87, 14.1 iyaṃ dāśarathe sītā suvratā dharmacāriṇī /
Harivaṃśa
HV, 23, 37.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ /
Kūrmapurāṇa
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 2, 33, 112.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
KūPur, 2, 33, 115.1 vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
KūPur, 2, 33, 135.2 yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau //
Liṅgapurāṇa
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
Matsyapurāṇa
MPur, 48, 95.2 atha dāśarathir vīraścaturaṅgo mahāyaśāḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 20.3 brahmaṇyaḥ satyasaṃdhaśca rāmo dāśarathiryathā //
Bhāratamañjarī
BhāMañj, 13, 139.1 sa ca dāśarathī rāmo daśakaṇṭhakulāntakaḥ /
Garuḍapurāṇa
GarPur, 1, 52, 26.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
GarPur, 1, 86, 11.2 yathā dāśarathī rāmaḥ kṛṣṇo buddho 'tha kalkyapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 16.1 tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam /