Occurrences

Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 10.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.13 so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 13.0 tatra tad dadyād yad dāsyaṃ syāt //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 16.0 balaviśeṣeṇa vadhadāsyavarjaṃ niyamair upaśoṣayet //
Arthaśāstra
ArthaŚ, 4, 12, 22.1 svayaṃ prakṛtā rājadāsyaṃ gacchet //
Buddhacarita
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Mahābhārata
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 20, 2.5 vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat //
MBh, 1, 23, 11.2 dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ //
MBh, 1, 23, 12.2 tato dāsyād vipramokṣo bhavitā tava khecara //
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 3, 35, 6.2 dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 5, 158, 8.2 saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ //
MBh, 5, 158, 30.1 sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī /
MBh, 5, 158, 30.2 amānuṣyasamāyuktān dāsyakarmaṇyavasthitān //
MBh, 12, 82, 5.1 dāsyam aiśvaryavādena jñātīnāṃ vai karomyaham /
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 95, 74.2 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ /
Manusmṛti
ManuS, 8, 410.2 paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām //
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 8, 413.1 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā /
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 8, 414.1 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
Rāmāyaṇa
Rām, Ki, 4, 9.1 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ /
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Saundarānanda
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
Bodhicaryāvatāra
BoCA, 6, 125.1 ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
Daśakumāracarita
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 59.1 dāsyapaṇabandhena cāsminnarthe prāvartiṣi //
Kumārasaṃbhava
KumSaṃ, 7, 65.2 yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
Kāmasūtra
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 5, 15.1 anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 716.1 varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
KātySmṛ, 1, 722.2 dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayambhuvā //
KātySmṛ, 1, 731.2 anākālabhṛto dāsyān mucyate goyugaṃ dadat //
Nāradasmṛti
NāSmṛ, 2, 5, 27.2 prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam //
NāSmṛ, 2, 5, 29.1 anākālabhṛto dāsyān mucyate goyugaṃ dadat /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 5, 35.2 sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate //
Viṣṇusmṛti
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
ViSmṛ, 5, 152.1 tyaktapravrajyo rājño dāsyaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 183.2 varṇānām ānulomyena dāsyaṃ na pratilomataḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 11, 11, 34.2 sarvalābhopaharaṇaṃ dāsyenātmanivedanam //
Bhāratamañjarī
BhāMañj, 1, 101.2 mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ //
BhāMañj, 1, 109.2 paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ //
BhāMañj, 1, 113.1 dāsyaṃ jagāma vinatā vijitā bālaceṣṭitaiḥ /
BhāMañj, 1, 119.1 dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi /
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
Garuḍapurāṇa
GarPur, 1, 2, 51.1 dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava /
GarPur, 1, 2, 53.1 nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
Hitopadeśa
Hitop, 1, 179.2 tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam //
Kathāsaritsāgara
KSS, 2, 5, 193.1 tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
KSS, 4, 2, 190.2 vainateyo varaṃ vavre mātur dāsyena kopitaḥ //
KSS, 4, 2, 197.1 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
Rasaratnasamuccaya
RRS, 6, 61.2 rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 61.2 mātṛdāsyavimokṣārthaṃ garuḍaḥ patatāṃ varaḥ /
Haribhaktivilāsa
HBhVil, 4, 4.2 kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 153.1 tadyadi dāsyamabhyupagacchasi tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi //