Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Gokarṇapurāṇasāraḥ

Āpastambadharmasūtra
ĀpDhS, 2, 10, 16.0 balaviśeṣeṇa vadhadāsyavarjaṃ niyamair upaśoṣayet //
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Mahābhārata
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 5, 158, 30.2 amānuṣyasamāyuktān dāsyakarmaṇyavasthitān //
Daśakumāracarita
DKCar, 2, 2, 59.1 dāsyapaṇabandhena cāsminnarthe prāvartiṣi //
Bhāratamañjarī
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
Kathāsaritsāgara
KSS, 2, 5, 193.1 tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
KSS, 4, 2, 197.1 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
Rasaratnasamuccaya
RRS, 6, 61.2 rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 61.2 mātṛdāsyavimokṣārthaṃ garuḍaḥ patatāṃ varaḥ /