Occurrences

Pañcaviṃśabrāhmaṇa
Buddhacarita
Saundarānanda
Daśakumāracarita
Kātyāyanasmṛti
Nāradasmṛti
Yājñavalkyasmṛti
Hitopadeśa

Pañcaviṃśabrāhmaṇa
PB, 9, 5, 13.0 tatra tad dadyād yad dāsyaṃ syāt //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Buddhacarita
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
Saundarānanda
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
Daśakumāracarita
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
Kātyāyanasmṛti
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 716.1 varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 27.2 prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam //
Yājñavalkyasmṛti
YāSmṛ, 2, 183.2 varṇānām ānulomyena dāsyaṃ na pratilomataḥ //
Hitopadeśa
Hitop, 1, 179.2 tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam //